गृद्धि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *g⁽ʷ⁾éldʰ-ti-s ~ *g⁽ʷ⁾l̥dʰ-téy-s. See also गृध्र (gṛdhra).

Pronunciation

  • (Vedic) IPA(key): /ɡr̩d̪.d̪ʱi/, [ɡr̩d̪̚.d̪ʱi]
  • (Classical) IPA(key): /ˈɡr̩d̪.d̪ʱi/, [ˈɡr̩d̪̚.d̪ʱi]

Noun

गृद्धि (gṛddhi) f

  1. greed

Declension

Feminine i-stem declension of गृद्धि (gṛddhi)
Singular Dual Plural
Nominative गृद्धिः
gṛddhiḥ
गृद्धी
gṛddhī
गृद्धयः
gṛddhayaḥ
Vocative गृद्धे
gṛddhe
गृद्धी
gṛddhī
गृद्धयः
gṛddhayaḥ
Accusative गृद्धिम्
gṛddhim
गृद्धी
gṛddhī
गृद्धीः
gṛddhīḥ
Instrumental गृद्ध्या
gṛddhyā
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभिः
gṛddhibhiḥ
Dative गृद्धये / गृद्ध्ये¹ / गृद्ध्यै²
gṛddhaye / gṛddhye¹ / gṛddhyai²
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभ्यः
gṛddhibhyaḥ
Ablative गृद्धेः / गृद्ध्याः²
gṛddheḥ / gṛddhyāḥ²
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभ्यः
gṛddhibhyaḥ
Genitive गृद्धेः / गृद्ध्याः²
gṛddheḥ / gṛddhyāḥ²
गृद्ध्योः
gṛddhyoḥ
गृद्धीनाम्
gṛddhīnām
Locative गृद्धौ / गृद्ध्याम्²
gṛddhau / gṛddhyām²
गृद्ध्योः
gṛddhyoḥ
गृद्धिषु
gṛddhiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.