गौतम

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of गोतम (gotama).

Pronunciation

Adjective

गौतम (gautamá)

  1. relating to Gotama

Declension

Masculine a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमः
gautamáḥ
गौतमौ
gautamaú
गौतमाः / गौतमासः¹
gautamā́ḥ / gautamā́saḥ¹
Vocative गौतम
gaútama
गौतमौ
gaútamau
गौतमाः / गौतमासः¹
gaútamāḥ / gaútamāsaḥ¹
Accusative गौतमम्
gautamám
गौतमौ
gautamaú
गौतमान्
gautamā́n
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गौतमी (gautamī́)
Singular Dual Plural
Nominative गौतमी
gautamī́
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतम्यः / गौतमीः¹
gautamyàḥ / gautamī́ḥ¹
Vocative गौतमि
gaútami
गौतम्यौ / गौतमी¹
gaútamyau / gautamī́¹
गौतम्यः / गौतमीः¹
gaútamyaḥ / gaútamīḥ¹
Accusative गौतमीम्
gautamī́m
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतमीः
gautamī́ḥ
Instrumental गौतम्या
gautamyā̀
गौतमीभ्याम्
gautamī́bhyām
गौतमीभिः
gautamī́bhiḥ
Dative गौतम्यै
gautamyaì
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Ablative गौतम्याः
gautamyā̀ḥ
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Genitive गौतम्याः
gautamyā̀ḥ
गौतम्योः
gautamyòḥ
गौतमीनाम्
gautamī́nām
Locative गौतम्याम्
gautamyā̀m
गौतम्योः
gautamyòḥ
गौतमीषु
gautamī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Vocative गौतम
gaútama
गौतमे
gaútame
गौतमानि / गौतमा¹
gaútamāni / gaútamā¹
Accusative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.