चिर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ćirás, from Proto-Indo-Iranian *čirás, from Proto-Indo-European *kʷih₁-l-ós, from *kʷyeh₁- (rest, peace).

Pronunciation

Adjective

चिर (cirá)

  1. long-lasting; existing from ancient times

Declension

Masculine a-stem declension of चिर (cira)
Singular Dual Plural
Nominative चिरः
ciraḥ
चिरौ
cirau
चिराः / चिरासः¹
cirāḥ / cirāsaḥ¹
Vocative चिर
cira
चिरौ
cirau
चिराः / चिरासः¹
cirāḥ / cirāsaḥ¹
Accusative चिरम्
ciram
चिरौ
cirau
चिरान्
cirān
Instrumental चिरेण
cireṇa
चिराभ्याम्
cirābhyām
चिरैः / चिरेभिः¹
ciraiḥ / cirebhiḥ¹
Dative चिराय
cirāya
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Ablative चिरात्
cirāt
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Genitive चिरस्य
cirasya
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locative चिरे
cire
चिरयोः
cirayoḥ
चिरेषु
cireṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चिरा (cirā)
Singular Dual Plural
Nominative चिरा
cirā
चिरे
cire
चिराः
cirāḥ
Vocative चिरे
cire
चिरे
cire
चिराः
cirāḥ
Accusative चिराम्
cirām
चिरे
cire
चिराः
cirāḥ
Instrumental चिरया / चिरा¹
cirayā / cirā¹
चिराभ्याम्
cirābhyām
चिराभिः
cirābhiḥ
Dative चिरायै
cirāyai
चिराभ्याम्
cirābhyām
चिराभ्यः
cirābhyaḥ
Ablative चिरायाः
cirāyāḥ
चिराभ्याम्
cirābhyām
चिराभ्यः
cirābhyaḥ
Genitive चिरायाः
cirāyāḥ
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locative चिरायाम्
cirāyām
चिरयोः
cirayoḥ
चिरासु
cirāsu
Notes
  • ¹Vedic
Neuter a-stem declension of चिर (cira)
Singular Dual Plural
Nominative चिरम्
ciram
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Vocative चिर
cira
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Accusative चिरम्
ciram
चिरे
cire
चिराणि / चिरा¹
cirāṇi / cirā¹
Instrumental चिरेण
cireṇa
चिराभ्याम्
cirābhyām
चिरैः / चिरेभिः¹
ciraiḥ / cirebhiḥ¹
Dative चिराय
cirāya
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Ablative चिरात्
cirāt
चिराभ्याम्
cirābhyām
चिरेभ्यः
cirebhyaḥ
Genitive चिरस्य
cirasya
चिरयोः
cirayoḥ
चिराणाम्
cirāṇām
Locative चिरे
cire
चिरयोः
cirayoḥ
चिरेषु
cireṣu
Notes
  • ¹Vedic
  • चिरन्तन (cirantana)

Descendants

  • Kashmiri: ċēr
    Arabic script: ژیر
    Devanagari script: च़ेर
  • Pali: cira
  • Prakrit: 𑀘𑀺𑀭 (cira)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.