चोरयति

Sanskrit

Alternative scripts

Etymology

Causative of चुर् (cur).

Pronunciation

Verb

चोरयति (corayati) (root चुर्, class 10, type P, present)

  1. to steal, rob, pilfer
    • c. 400 BCE, Mahābhārata 13.96.14:
      तमाहुरार्ता ऋषयो महर्षिं । न ते वयं पुष्करं चोरयामः
      tamāhurārtā ṛṣayo maharṣiṃ . na te vayaṃ puṣkaraṃ corayāmaḥ .
      The rishis, disturbed, said to the great sage: "We did not steal your lotus flower."
    • c. 200 BCE – 200 CE, Manusmṛti 8.333
      यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ।
      तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद् गृहात् ॥
      yastvetānyupakḷptāni dravyāṇi stenayennaraḥ .
      tamādyaṃ daṇḍayedrājā yaścāgniṃ corayed gṛhāt .
      To the man who would steal these products,
      Let the king dispense the first (degree) of punishment; the same to the one who would steal a fire from a house.

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोरयितुम् (coráyitum)
Undeclinable
Infinitive चोरयितुम्
coráyitum
Gerund चोरित्वा
coritvā́
Participles
Masculine/Neuter Gerundive चोरयितव्य / चोरनीय
corayitavyá / coranī́ya
Feminine Gerundive चोरयितव्या / चोरनीया
corayitavyā́ / coranī́yā
Masculine/Neuter Past Passive Participle चोरित
coritá
Feminine Past Passive Participle चोरिता
coritā́
Masculine/Neuter Past Active Participle चोरितवत्
coritávat
Feminine Past Active Participle चोरितवती
coritávatī
Present: चोरयति (coráyáti), चोरयते (coráyáte), चोर्यते (coryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third चोरयति
coráyáti
चोरयतः
coráyátaḥ
चोरयन्ति
coráyánti
चोरयते
coráyáte
चोरयेते
coráyéte
चोरयन्ते
coráyánte
चोर्यते
coryáte
चोर्येते
coryéte
चोर्यन्ते
coryánte
Second चोरयसि
coráyási
चोरयथः
coráyáthaḥ
चोरयथ
coráyátha
चोरयसे
coráyáse
चोरयेथे
coráyéthe
चोरयध्वे
coráyádhve
चोर्यसे
coryáse
चोर्येथे
coryéthe
चोर्यध्वे
coryádhve
First चोरयामि
coráyā́mi
चोरयावः
coráyā́vaḥ
चोरयामः
coráyā́maḥ
चोरये
coráyé
चोरयावहे
coráyā́vahe
चोरयामहे
coráyā́mahe
चोर्ये
coryé
चोर्यावहे
coryā́vahe
चोर्यामहे
coryā́mahe
Imperative
Third चोरयतु / चोरयतात्
coráyátu / coráyátāt
चोरयताम्
coráyátām
चोरयन्तु
coráyántu
चोरयताम्
coráyátām
चोरयेताम्
coráyétām
चोरयन्तम्
coráyántam
चोर्यताम्
coryátām
चोर्येताम्
coryétām
चोर्यन्तम्
coryántam
Second चोरय / चोरयतात्
coráyá / coráyátāt
चोरयतम्
coráyátam
चोरयत
coráyáta
चोरयस्व
coráyásva
चोरयेथाम्
coráyéthām
चोरयध्वम्
coráyádhvam
चोर्यस्व
coryásva
चोर्येथाम्
coryéthām
चोर्यध्वम्
coryádhvam
First चोरयाणि
coráyā́ṇi
चोरयाव
coráyā́va
चोरयाम
coráyā́ma
चोरयै
coráyaí
चोरयावहै
coráyā́vahai
चोरयामहै
coráyā́mahai
चोर्यै
coryaí
चोर्यावहै
coryā́vahai
चोर्यामहै
coryā́mahai
Optative/Potential
Third चोरयेत्
coráyét
चोरयेताम्
coráyétām
चोरयेयुः
coráyéyuḥ
चोरयेत
coráyéta
चोरयेयाताम्
coráyéyātām
चोरयेरन्
coráyéran
चोर्येत
coryéta
चोर्येयाताम्
coryéyātām
चोर्येरन्
coryéran
Second चोरयेः
coráyéḥ
चोरयेतम्
coráyétam
चोरयेत
coráyéta
चोरयेथाः
coráyéthāḥ
चोरयेयाथाम्
coráyéyāthām
चोरयेध्वम्
coráyédhvam
चोर्येथाः
coryéthāḥ
चोर्येयाथाम्
coryéyāthām
चोर्येध्वम्
coryédhvam
First चोरयेयम्
coráyéyam
चोरयेव
coráyéva
चोरयेमः
coráyémaḥ
चोरयेय
coráyéya
चोरयेवहि
coráyévahi
चोरयेमहि
coráyémahi
चोर्येय
coryéya
चोर्येवहि
coryévahi
चोर्येमहि
coryémahi
Participles
चोरयत्
coráyát
चोरयमाण
coráyámāṇa
चोर्यमाण
coryámāṇa
Imperfect: अचोरयत् (ácorayat), अचोरयत (ácorayata), अचोर्यत (ácoryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अचोरयत्
ácorayat
अचोरयताम्
ácorayatām
अचोरयन्
ácorayan
अचोरयत
ácorayata
अचोरयेताम्
ácorayetām
अचोरयन्त
ácorayanta
अचोर्यत
ácoryata
अचोर्येताम्
ácoryetām
अचोर्यन्त
ácoryanta
Second अचोरयः
ácorayaḥ
अचोरयतम्
ácorayatam
अचोरयत
ácorayata
अचोरयथाः
ácorayathāḥ
अचोरयेथाम्
ácorayethām
अचोरयध्वम्
ácorayadhvam
अचोर्यथाः
ácoryathāḥ
अचोर्येथाम्
ácoryethām
अचोर्यध्वम्
ácoryadhvam
First अचोरयम्
ácorayam
अचोरयाव
ácorayāva
अचोरयाम
ácorayāma
अचोरये
ácoraye
अचोरयावहि
ácorayāvahi
अचोरयामहि
ácorayāmahi
अचोर्ये
ácorye
अचोर्यावहि
ácoryāvahi
अचोर्यामहि
ácoryāmahi
Future: चोरयिष्यति (corayiṣyáti), चोरयिष्यते (corayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third चोरयिष्यति
corayiṣyáti
चोरयिष्यतः
corayiṣyátaḥ
चोरयिष्यन्ति
corayiṣyánti
चोरयिष्यते
corayiṣyáte
चोरयिष्येते
corayiṣyéte
चोरयिष्यन्ते
corayiṣyánte
Second चोरयिष्यसि
corayiṣyási
चोरयिष्यथः
corayiṣyáthaḥ
चोरयिष्यथ
corayiṣyátha
चोरयिष्यसे
corayiṣyáse
चोरयिष्येथे
corayiṣyéthe
चोरयिष्यध्वे
corayiṣyádhve
First चोरयिष्यामि
corayiṣyā́mi
चोरयिष्यावः
corayiṣyā́vaḥ
चोरयिष्यामः
corayiṣyā́maḥ
चोरयिष्ये
corayiṣyé
चोरयिष्यावहे
corayiṣyā́vahe
चोरयिष्यामहे
corayiṣyā́mahe
Periphrastic Indicative
Third चोरयिता
corayitā́
चोरयितारौ
corayitā́rau
चोरयितारः
corayitā́raḥ
चोरयिता
corayitā́
चोरयितारौ
corayitā́rau
चोरयितारः
corayitā́raḥ
Second चोरयितासि
corayitā́si
चोरयितास्थः
corayitā́sthaḥ
चोरयितास्थ
corayitā́stha
चोरयितासे
corayitā́se
चोरयितासाथे
corayitā́sāthe
चोरयिताध्वे
corayitā́dhve
First चोरयितास्मि
corayitā́smi
चोरयितास्वः
corayitā́svaḥ
चोरयितास्मः
corayitā́smaḥ
चोरयिताहे
corayitā́he
चोरयितास्वहे
corayitā́svahe
चोरयितास्महे
corayitā́smahe
Participles
चोरयिष्यत्
corayiṣyát
चोरयिष्याण
corayiṣyā́ṇa
Conditional: अचोरयिष्यत् (ácorayiṣyat), अचोरयिष्यत (ácorayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोरयिष्यत्
ácorayiṣyat
अचोरयिष्यताम्
ácorayiṣyatām
अचोरयिष्यन्
ácorayiṣyan
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्येताम्
ácorayiṣyetām
अचोरयिष्यन्त
ácorayiṣyanta
Second अचोरयिष्यः
ácorayiṣyaḥ
अचोरयिष्यतम्
ácorayiṣyatam
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्यथाः
ácorayiṣyathāḥ
अचोरयिष्येथाम्
ácorayiṣyethām
अचोरयिष्यध्वम्
ácorayiṣyadhvam
First अचोरयिष्यम्
ácorayiṣyam
अचोरयिष्याव
ácorayiṣyāva
अचोरयिष्याम
ácorayiṣyāma
अचोरयिष्ये
ácorayiṣye
अचोरयिष्यावहि
ácorayiṣyāvahi
अचोरयिष्यामहि
ácorayiṣyāmahi
Benedictive/Precative: चोर्यात् (coryā́t), चोरयिषीष्ट (corayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चोर्यात्
coryā́t
चोर्यास्ताम्
coryā́stām
चोर्यासुः
coryā́suḥ
चोरयिषीष्ट
corayiṣīṣṭá
चोरयिषीयास्ताम्
corayiṣīyā́stām
चोरयिषीरन्
corayiṣīrán
Second चोर्याः
coryā́ḥ
चोर्यास्तम्
coryā́stam
चोर्यास्त
coryā́sta
चोरयिषीष्ठाः
corayiṣīṣṭhā́ḥ
चोरयिषीयास्थाम्
corayiṣīyā́sthām
चोरयिषीध्वम्
corayiṣīdhvám
First चोर्यासम्
coryā́sam
चोर्यास्व
coryā́sva
चोर्यास्म
coryā́sma
चोरयिषीय
corayiṣīyá
चोरयिषीवहि
corayiṣīváhi
चोरयिषीमहि
corayiṣīmáhi
Perfect: चोरयाञ्चकार (corayāñcakā́ra) or चोरयाम्बभूव (corayāmbabhū́va) or चोरयामास (corayāmā́sa), चोरयाञ्चक्रे (corayāñcakré) or चोरयाम्बभूव (corayāmbabhū́va) or चोरयामास (corayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोरयाञ्चकार / चोरयाम्बभूव / चोरयामास
corayāñcakā́ra / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चक्रतुः / चोरयाम्बभूवतुः / चोरयामासतुः
corayāñcakrátuḥ / corayāmbabhūvátuḥ / corayāmāsátuḥ
चोरयाञ्चक्रुः / चोरयाम्बभूवुः / चोरयामासुः
corayāñcakrúḥ / corayāmbabhūvúḥ / corayāmāsúḥ
चोरयाञ्चक्रे / चोरयाम्बभूव / चोरयामास
corayāñcakré / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चक्राते / चोरयाम्बभूवतुः / चोरयामासतुः
corayāñcakrā́te / corayāmbabhūvátuḥ / corayāmāsátuḥ
चोरयाञ्चक्रिरे / चोरयाम्बभूवुः / चोरयामासुः
corayāñcakriré / corayāmbabhūvúḥ / corayāmāsúḥ
Second चोरयाञ्चकर्थ / चोरयाम्बभूविथ / चोरयामासिथ
corayāñcakártha / corayāmbabhū́vitha / corayāmā́sitha
चोरयाञ्चक्रथुः / चोरयाम्बभूवथुः / चोरयामासथुः
corayāñcakráthuḥ / corayāmbabhūváthuḥ / corayāmāsáthuḥ
चोरयाञ्चक्र / चोरयाम्बभूव / चोरयामास
corayāñcakrá / corayāmbabhūvá / corayāmāsá
चोरयाञ्चकृषे / चोरयाम्बभूविथ / चोरयामासिथ
corayāñcakṛṣé / corayāmbabhū́vitha / corayāmā́sitha
चोरयाञ्चक्राथे / चोरयाम्बभूवथुः / चोरयामासथुः
corayāñcakrā́the / corayāmbabhūváthuḥ / corayāmāsáthuḥ
चोरयाञ्चकृध्वे / चोरयाम्बभूव / चोरयामास
corayāñcakṛdhvé / corayāmbabhūvá / corayāmāsá
First चोरयाञ्चकर / चोरयाम्बभूव / चोरयामास
corayāñcakára / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चकृव / चोरयाम्बभूविव / चोरयामासिव
corayāñcakṛvá / corayāmbabhūvivá / corayāmāsivá
चोरयाञ्चकृम / चोरयाम्बभूविम / चोरयामासिम
corayāñcakṛmá / corayāmbabhūvimá / corayāmāsimá
चोरयाञ्चक्रे / चोरयाम्बभूव / चोरयामास
corayāñcakré / corayāmbabhū́va / corayāmā́sa
चोरयाञ्चकृवहे / चोरयाम्बभूविव / चोरयामासिव
corayāñcakṛváhe / corayāmbabhūvivá / corayāmāsivá
चोरयाञ्चकृमहे / चोरयाम्बभूविम / चोरयामासिम
corayāñcakṛmáhe / corayāmbabhūvimá / corayāmāsimá
Participles
चोरयाञ्चकृवांस् / चोरयाम्बभूवांस् / चोरयामासिवांस्
corayāñcakṛvā́ṃs / corayāmbabhūvā́ṃs / corayāmāsivā́ṃs
चोरयाञ्चक्रान / चोरयाम्बभूवांस् / चोरयामासिवांस्
corayāñcakrāná / corayāmbabhūvā́ṃs / corayāmāsivā́ṃs

Descendants

  • Prakrit:

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.