जयति

Pali

Alternative forms

Verb

जयति (root ji, first conjugation)

  1. Devanagari script form of jayati, which is an alternative form of जेति (jeti, to win), which see for further information.

Adjective

जयति

  1. Devanagari script form of jayati, which is masculine and neuter locative singular of जयन्त् (jayant), present participle of the verb above

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ȷ́áyati, from Proto-Indo-Iranian *ǰáyati, from Proto-Indo-European *gʷéy-e-ti, from *gʷey- (to win, conquer). Cognate with Ancient Greek βῐ́ᾱ (bíā, force).

Pronunciation

Verb

जयति (jáyati) (root जि, class 1, type P, present)

  1. to conquer, defeat, vanquish, win
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.50.9:
      अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या ।
      अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥
      apratīto jayati saṃ dhanāni pratijanyānyuta yā sajanyā .
      avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tamavanti devāḥ .
      He, unopposed, is master of the riches of his own subjects and of hostile people.
      The Gods uphold that King with their protection who helps the Brahman when he seeks his favour.
  2. to acquire, gain
  3. to overcome
  4. to expel from
  5. "long live"

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जेतुम् (jétum)
Undeclinable
Infinitive जेतुम्
jétum
Gerund जित्वा
jitvā́
Participles
Masculine/Neuter Gerundive जेय / जेतव्य / जयनीय
jéya / jetavya / jayanīya
Feminine Gerundive जेया / जेतव्या / जयनीया
jéyā / jetavyā / jayanīyā
Masculine/Neuter Past Passive Participle जित
jitá
Feminine Past Passive Participle जिता
jitā́
Masculine/Neuter Past Active Participle जितवत्
jitávat
Feminine Past Active Participle जितवती
jitávatī
Present: जयति (jáyati), जयते (jáyate), जीयते (jīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third जयति
jáyati
जयतः
jáyataḥ
जयन्ति
jáyanti
जयते
jáyate
जयेते
jáyete
जयन्ते
jáyante
जीयते
jīyáte
जीयेते
jīyéte
जीयन्ते
jīyánte
Second जयसि
jáyasi
जयथः
jáyathaḥ
जयथ
jáyatha
जयसे
jáyase
जयेथे
jáyethe
जयध्वे
jáyadhve
जीयसे
jīyáse
जीयेथे
jīyéthe
जीयध्वे
jīyádhve
First जयामि
jáyāmi
जयावः
jáyāvaḥ
जयामः
jáyāmaḥ
जये
jáye
जयावहे
jáyāvahe
जयामहे
jáyāmahe
जीये
jīyé
जीयावहे
jīyā́vahe
जीयामहे
jīyā́mahe
Imperative
Third जयतु / जयतात्
jáyatu / jáyatāt
जयताम्
jáyatām
जयन्तु
jáyantu
जयताम्
jáyatām
जयेताम्
jáyetām
जयन्तम्
jáyantam
जीयताम्
jīyátām
जीयेताम्
jīyétām
जीयन्तम्
jīyántam
Second जय / जयतात्
jáya / jáyatāt
जयतम्
jáyatam
जयत
jáyata
जयस्व
jáyasva
जयेथाम्
jáyethām
जयध्वम्
jáyadhvam
जीयस्व
jīyásva
जीयेथाम्
jīyéthām
जीयध्वम्
jīyádhvam
First जयानि
jáyāni
जयाव
jáyāva
जयाम
jáyāma
जयै
jáyai
जयावहै
jáyāvahai
जयामहै
jáyāmahai
जीयै
jīyaí
जीयावहै
jīyā́vahai
जीयामहै
jīyā́mahai
Optative/Potential
Third जयेत्
jáyet
जयेताम्
jáyetām
जयेयुः
jáyeyuḥ
जयेत
jáyeta
जयेयाताम्
jáyeyātām
जयेरन्
jáyeran
जीयेत
jīyéta
जीयेयाताम्
jīyéyātām
जीयेरन्
jīyéran
Second जयेः
jáyeḥ
जयेतम्
jáyetam
जयेत
jáyeta
जयेथाः
jáyethāḥ
जयेयाथाम्
jáyeyāthām
जयेध्वम्
jáyedhvam
जीयेथाः
jīyéthāḥ
जीयेयाथाम्
jīyéyāthām
जीयेध्वम्
jīyédhvam
First जयेयम्
jáyeyam
जयेव
jáyeva
जयेमः
jáyemaḥ
जयेय
jáyeya
जयेवहि
jáyevahi
जयेमहि
jáyemahi
जीयेय
jīyéya
जीयेवहि
jīyévahi
जीयेमहि
jīyémahi
Participles
जयत्
jáyat
जयमान
jáyamāna
जीयमान
jīyámāna
Imperfect: अजयत् (ájayat), अजयत (ájayata), अजीयत (ájīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अजयत्
ájayat
अजयताम्
ájayatām
अजयन्
ájayan
अजयत
ájayata
अजयेताम्
ájayetām
अजयन्त
ájayanta
अजीयत
ájīyata
अजीयेताम्
ájīyetām
अजीयन्त
ájīyanta
Second अजयः
ájayaḥ
अजयतम्
ájayatam
अजयत
ájayata
अजयथाः
ájayathāḥ
अजयेथाम्
ájayethām
अजयध्वम्
ájayadhvam
अजीयथाः
ájīyathāḥ
अजीयेथाम्
ájīyethām
अजीयध्वम्
ájīyadhvam
First अजयम्
ájayam
अजयाव
ájayāva
अजयाम
ájayāma
अजये
ájaye
अजयावहि
ájayāvahi
अजयामहि
ájayāmahi
अजीये
ájīye
अजीयावहि
ájīyāvahi
अजीयामहि
ájīyāmahi
Future: जेष्यति (jeṣyáti), जेष्यते (jeṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third जेष्यति
jeṣyáti
जेष्यतः
jeṣyátaḥ
जेष्यन्ति
jeṣyánti
जेष्यते
jeṣyáte
जेष्येते
jeṣyéte
जेष्यन्ते
jeṣyánte
Second जेष्यसि
jeṣyási
जेष्यथः
jeṣyáthaḥ
जेष्यथ
jeṣyátha
जेष्यसे
jeṣyáse
जेष्येथे
jeṣyéthe
जेष्यध्वे
jeṣyádhve
First जेष्यामि
jeṣyā́mi
जेष्यावः
jeṣyā́vaḥ
जेष्यामः
jeṣyā́maḥ
जेष्ये
jeṣyé
जेष्यावहे
jeṣyā́vahe
जेष्यामहे
jeṣyā́mahe
Periphrastic Indicative
Third जेता
jetā́
जेतारौ
jetā́rau
जेतारः
jetā́raḥ
जेता
jetā́
जेतारौ
jetā́rau
जेतारः
jetā́raḥ
Second जेतासि
jetā́si
जेतास्थः
jetā́sthaḥ
जेतास्थ
jetā́stha
जेतासे
jetā́se
जेतासाथे
jetā́sāthe
जेताध्वे
jetā́dhve
First जेतास्मि
jetā́smi
जेतास्वः
jetā́svaḥ
जेतास्मः
jetā́smaḥ
जेताहे
jetā́he
जेतास्वहे
jetā́svahe
जेतास्महे
jetā́smahe
Participles
जेष्यत्
jeṣyát
जेष्याण
jeṣyā́ṇa
Conditional: अजेष्यत् (ájeṣyat), अजेष्यत (ájeṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजेष्यत्
ájeṣyat
अजेष्यताम्
ájeṣyatām
अजेष्यन्
ájeṣyan
अजेष्यत
ájeṣyata
अजेष्येताम्
ájeṣyetām
अजेष्यन्त
ájeṣyanta
Second अजेष्यः
ájeṣyaḥ
अजेष्यतम्
ájeṣyatam
अजेष्यत
ájeṣyata
अजेष्यथाः
ájeṣyathāḥ
अजेष्येथाम्
ájeṣyethām
अजेष्यध्वम्
ájeṣyadhvam
First अजेष्यम्
ájeṣyam
अजेष्याव
ájeṣyāva
अजेष्याम
ájeṣyāma
अजेष्ये
ájeṣye
अजेष्यावहि
ájeṣyāvahi
अजेष्यामहि
ájeṣyāmahi
Aorist: अजैषीत् (ájaiṣīt), अजेष्ट (ájeṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजैषीत्
ájaiṣīt
अजैष्टाम्
ájaiṣṭām
अजैषुः
ájaiṣuḥ
अजेष्ट
ájeṣṭa
अजेषाताम्
ájeṣātām
अजेषत
ájeṣata
Second अजैषीः
ájaiṣīḥ
अजैष्टम्
ájaiṣṭam
अजैष्ट
ájaiṣṭa
अजेष्ठाः
ájeṣṭhāḥ
अजेषाथाम्
ájeṣāthām
अजेध्वम्
ájedhvam
First अजैषम्
ájaiṣam
अजैष्व
ájaiṣva
अजैष्म
ájaiṣma
अजेषि
ájeṣi
अजेष्वहि
ájeṣvahi
अजेष्महि
ájeṣmahi
Benedictive/Precative: जीयात् (jīyā́t), जेषीष्ट (jeṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third जीयात्
jīyā́t
जीयास्ताम्
jīyā́stām
जीयासुः
jīyā́suḥ
जेषीष्ट
jeṣīṣṭá
जेषीयास्ताम्
jeṣīyā́stām
जेषीरन्
jeṣīrán
Second जीयाः
jīyā́ḥ
जीयास्तम्
jīyā́stam
जीयास्त
jīyā́sta
जेषीष्ठाः
jeṣīṣṭhā́ḥ
जेषीयास्थाम्
jeṣīyā́sthām
जेषीध्वम्
jeṣīdhvám
First जीयासम्
jīyā́sam
जीयास्व
jīyā́sva
जीयास्म
jīyā́sma
जेषीय
jeṣīyá
जेषीवहि
jeṣīváhi
जेषीमहि
jeṣīmáhi
Perfect: जिगाय (jigā́ya), जिग्ये (jigyé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third जिगाय
jigā́ya
जिग्यतुः
jigyátuḥ
जिग्युः
jigyúḥ
जिग्ये
jigyé
जिग्याते
jigyā́te
जिग्यिरे
jigyiré
Second जिगयिथ
jigáyitha
जिग्यथुः
jigyáthuḥ
जिग्य
jigyá
जिग्यिषे
jigyiṣé
जिग्याथे
jigyā́the
जिग्यिध्वे
jigyidhvé
First जिगय
jigáya
जिग्यिव
jigyivá
जिग्यिम
jigyimá
जिग्ये
jigyé
जिग्यिवहे
jigyiváhe
जिग्यिमाहे
jigyimā́he
Participles
जिग्यिवांस्
jigyivā́ṃs
जिग्यान
jigyāná

Descendants

  • Pali: jeti
  • Tamil: ஜெயி (jeyi), செயி (ceyi), ஜெய் (jey)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.