ज्येष्ठ

Hindi

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒjeːʂʈʰ/

Proper noun

ज्येष्ठ (jyeṣṭh) m

  1. Jyeshth (third month of the Hindu lunar calendar)

Declension

Adjective

ज्येष्ठ (jyeṣṭh) (indeclinable)

  1. chief, supreme

Nepali

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).

Pronunciation

  • IPA(key): [d͡zjes̠t̠ʰʌ]
  • Phonetic Devanagari: ज्येस्ठ

Proper noun

ज्येष्ठ (jyeṣṭha)

  1. Jyeshth
    1. the second month in the Vikram Samvat calendar
    2. the third month in the lunar Hindu calendar
    Synonym: जेठ (jeṭh)

Further reading

  • ज्येष्ठ”, in नेपाली बृहत् शब्दकोश (Nepālī Br̥hat Śabdakoś) [Comprehensive Nepali Dictionary], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993), जेठ”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Alternative scripts

Etymology

Superlative of ज्या (jyā, to overpower, defeat, oppress), itself from the root जि (ji, to conquer).

Pronunciation

Adjective

ज्येष्ठ (jyéṣṭha, jyeṣṭhá)

  1. most excellent, pre-eminent, first, chief, best, greatest

Noun

ज्येष्ठ (jyéṣṭha) m

  1. the eldest brother

Declension

Masculine a-stem declension of ज्येष्ठ (jyéṣṭha)
Singular Dual Plural
Nominative ज्येष्ठः
jyéṣṭhaḥ
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Vocative ज्येष्ठ
jyéṣṭha
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Accusative ज्येष्ठम्
jyéṣṭham
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठान्
jyéṣṭhān
Instrumental ज्येष्ठेन
jyéṣṭhena
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठैः / ज्येष्ठेभिः¹
jyéṣṭhaiḥ / jyéṣṭhebhiḥ¹
Dative ज्येष्ठाय
jyéṣṭhāya
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Ablative ज्येष्ठात्
jyéṣṭhāt
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Genitive ज्येष्ठस्य
jyéṣṭhasya
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठानाम्
jyéṣṭhānām
Locative ज्येष्ठे
jyéṣṭhe
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठेषु
jyéṣṭheṣu
Notes
  • ¹Vedic

Descendants

Borrowed terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.