ज्योतिरिङ्गण

Sanskrit

Alternative scripts

Etymology

Compound of ज्योतिर् (jyotir, light) + इङ्गन (iṅgana, moving, shaking), literally moving light.

Pronunciation

Noun

ज्योतिरिङ्गण (jyotiriṅgaṇa) m

  1. (Classical Sanskrit) firefly
    Synonyms: see Thesaurus:खद्योत

Declension

Masculine a-stem declension of ज्योतिरिङ्गण (jyotiriṅgaṇa)
Singular Dual Plural
Nominative ज्योतिरिङ्गणः
jyotiriṅgaṇaḥ
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणाः / ज्योतिरिङ्गणासः¹
jyotiriṅgaṇāḥ / jyotiriṅgaṇāsaḥ¹
Vocative ज्योतिरिङ्गण
jyotiriṅgaṇa
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणाः / ज्योतिरिङ्गणासः¹
jyotiriṅgaṇāḥ / jyotiriṅgaṇāsaḥ¹
Accusative ज्योतिरिङ्गणम्
jyotiriṅgaṇam
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणान्
jyotiriṅgaṇān
Instrumental ज्योतिरिङ्गणेन
jyotiriṅgaṇena
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणैः / ज्योतिरिङ्गणेभिः¹
jyotiriṅgaṇaiḥ / jyotiriṅgaṇebhiḥ¹
Dative ज्योतिरिङ्गणाय
jyotiriṅgaṇāya
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणेभ्यः
jyotiriṅgaṇebhyaḥ
Ablative ज्योतिरिङ्गणात्
jyotiriṅgaṇāt
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणेभ्यः
jyotiriṅgaṇebhyaḥ
Genitive ज्योतिरिङ्गणस्य
jyotiriṅgaṇasya
ज्योतिरिङ्गणयोः
jyotiriṅgaṇayoḥ
ज्योतिरिङ्गणानाम्
jyotiriṅgaṇānām
Locative ज्योतिरिङ्गणे
jyotiriṅgaṇe
ज्योतिरिङ्गणयोः
jyotiriṅgaṇayoḥ
ज्योतिरिङ्गणेषु
jyotiriṅgaṇeṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.