डाकिनी

Sanskrit

Alternative scripts

Pronunciation

Noun

डाकिनी (ḍākinī) f

  1. a female imp who feeds on human flesh

Declension

Feminine ī-stem declension of डाकिनी (ḍākinī)
Singular Dual Plural
Nominative डाकिनी
ḍākinī
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिन्यः / डाकिनीः¹
ḍākinyaḥ / ḍākinīḥ¹
Vocative डाकिनि
ḍākini
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिन्यः / डाकिनीः¹
ḍākinyaḥ / ḍākinīḥ¹
Accusative डाकिनीम्
ḍākinīm
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिनीः
ḍākinīḥ
Instrumental डाकिन्या
ḍākinyā
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभिः
ḍākinībhiḥ
Dative डाकिन्यै
ḍākinyai
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभ्यः
ḍākinībhyaḥ
Ablative डाकिन्याः
ḍākinyāḥ
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभ्यः
ḍākinībhyaḥ
Genitive डाकिन्याः
ḍākinyāḥ
डाकिन्योः
ḍākinyoḥ
डाकिनीनाम्
ḍākinīnām
Locative डाकिन्याम्
ḍākinyām
डाकिन्योः
ḍākinyoḥ
डाकिनीषु
ḍākinīṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: डा॑गिन् (ḍögin, witch)
  • Magadhi Prakrit:
    • Bengali: ডাইনি (ḍaini)
  • Maharastri Prakrit: 𑀟𑀸𑀇𑀡𑀻 (ḍāiṇī)
  • Paisaci Prakrit:
    • Punjabi: ਡੈਣ (ḍaiṇ)
  • Sauraseni Prakrit: 𑀟𑀸𑀕𑀺𑀡𑀻 (ḍāgiṇī)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.