तनोति

See also: तन्तु

Sanskrit

Etymology

From Proto-Indo-Aryan *tanáwti, from Proto-Indo-Iranian *tanáwti, from Proto-Indo-European *tn̥néwti, from *ten- (to stretch, draw). Cognate with Ancient Greek τείνω (teínō), Latin tendō, Old English þennan.

Pronunciation

Verb

तनोति (tanóti) (root तन्, class 8, type UP)

  1. to extend, spread, be diffused (as light) over, shine, extend towards, reach to
  2. to be protracted, continue, endure
  3. to stretch (a cord), extend or bend (a bow), spread, spin out, weave
  4. to emboss
  5. to prepare (a way for)
  6. to direct (one's way) towards
  7. to propagate (oneself or one's family)
  8. to (spread i.e. to) speak (words)
  9. to protract
  10. to put forth, show, manifest, display, augment
  11. (mediopassive) to be put forth or extended, increase
  12. to accomplish, perform (a ceremony)
  13. to sacrifice
  14. to compose (a literary work)
  15. to render (any one thirsty, double accusative)

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: तनितुम् (tánitum)
Undeclinable
Infinitive तनितुम्
tánitum
Gerund तत्वा
tatvā́
Participles
Masculine/Neuter Gerundive तन्य / तनितव्य / तननीय
tánya / tanitavyá / tananī́ya
Feminine Gerundive तन्या / तनितव्या / तननीया
tányā / tanitavyā́ / tananī́yā
Masculine/Neuter Past Passive Participle तत
tatá
Feminine Past Passive Participle तता
tatā́
Masculine/Neuter Past Active Participle ततवत्
tatávat
Feminine Past Active Participle ततवती
tatávatī
Present: तनोति (tanóti), तनुते (tanuté), तायते (tāyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third तनोति
tanóti
तनुतः
tanutáḥ
तन्वन्ति
tanvánti
तनुते
tanuté
तन्वाते
tanvā́te
तन्वते
tanváte
तायते
tāyáte
तायेते
tāyéte
तायन्ते
tāyánte
Second तनोषि
tanóṣi
तनुथः
tanutháḥ
तनुथ
tanuthá
तनुषे
tanuṣé
तन्वाथे
tanvā́the
तनुध्वे
tanudhvé
तायसे
tāyáse
तायेथे
tāyéthe
तायध्वे
tāyádhve
First तनोमि
tanómi
तनुवः
tanuváḥ
तनुमः
tanumáḥ
तन्वे
tanvé
तनुवहे
tanuváhe
तनुमहे
tanumáhe
ताये
tāyé
तायावहे
tāyā́vahe
तायामहे
tāyā́mahe
Imperative
Third तनुतु / तनुतात्
tanutú / tanutā́t
तनुताम्
tanutā́m
तन्वन्तु
tanvántu
तनुताम्
tanutā́m
तन्वाताम्
tanvā́tām
तन्वताम्
tanvátām
तायताम्
tāyátām
तायेताम्
tāyétām
तायन्तम्
tāyántam
Second तनुधि / तनुतात्
tanudhí / tanutā́t
तनुतम्
tanutám
तनुत
tanutá
तनुष्व
tanuṣvá
तन्वाथाम्
tanvā́thām
तनुध्वम्
tanudhvám
तायस्व
tāyásva
तायेथाम्
tāyéthām
तायध्वम्
tāyádhvam
First तनवानि
tanávāni
तनवाव
tanávāva
तनवाम
tanávāma
तनवै
tanávai
तनवावहै
tanávāvahai
तनवामहै
tanávāmahai
तायै
tāyaí
तायावहै
tāyā́vahai
तायामहै
tāyā́mahai
Optative/Potential
Third तनुयात्
tanuyā́t
तनुयाताम्
tanuyā́tām
तनुयुः
tanuyúḥ
तन्वीत
tanvītá
तन्वीयाताम्
tanvīyā́tām
तन्वीरन्
tanvīrán
तायेत
tāyéta
तायेयाताम्
tāyéyātām
तायेरन्
tāyéran
Second तनुयाः
tanuyā́ḥ
तनुयातम्
tanuyā́tam
तनुयात
tanuyā́ta
तन्वीथाः
tanvīthā́ḥ
तन्वीयाथाम्
tanvīyā́thām
तन्वीध्वम्
tanvīdhvám
तायेथाः
tāyéthāḥ
तायेयाथाम्
tāyéyāthām
तायेध्वम्
tāyédhvam
First तनुयाम्
tanuyā́m
तनुयाव
tanuyā́va
तनुयाम
tanuyā́ma
तन्वीय
tanvīyá
तन्वीवहि
tanvīváhi
तन्वीमहि
tanvīmáhi
तायेय
tāyéya
तायेवहि
tāyévahi
तायेमहि
tāyémahi
Participles
तन्वत्
tanvát
तन्वान
tanvā́na
तायमान
tāyámāna
Imperfect: अतनोत् (átanot), अतनुत (atanuta), अतायत (átāyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अतनोत्
átanot
अतनुताम्
atanutām
अतन्वन्
atanvan
अतनुत
atanuta
अतन्वाताम्
atanvātām
अतन्वताम्
atanvatām
अतायत
átāyata
अतायेताम्
átāyetām
अतायन्त
átāyanta
Second अतनोः
átanoḥ
अतनुतम्
atanutam
अतनुत
atanuta
अतनुथाः
atanuthāḥ
अतन्वाथाम्
atanvāthām
अतनुध्वम्
atanudhvam
अतायथाः
átāyathāḥ
अतायेथाम्
átāyethām
अतायध्वम्
átāyadhvam
First अतनवम्
átanavam
अतनुव
atanuva
अतनुम
atanuma
अतन्वि
atanvi
अतनुवहि
atanuvahi
अतनुमहि
atanumahi
अताये
átāye
अतायावहि
átāyāvahi
अतायामहि
átāyāmahi
Future: तनिष्यति (taniṣyáti), तनिष्यते (taniṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third तनिष्यति
taniṣyáti
तनिष्यतः
taniṣyátaḥ
तनिष्यन्ति
taniṣyánti
तनिष्यते
taniṣyáte
तनिष्येते
taniṣyéte
तनिष्यन्ते
taniṣyánte
Second तनिष्यसि
taniṣyási
तनिष्यथः
taniṣyáthaḥ
तनिष्यथ
taniṣyátha
तनिष्यसे
taniṣyáse
तनिष्येथे
taniṣyéthe
तनिष्यध्वे
taniṣyádhve
First तनिष्यामि
taniṣyā́mi
तनिष्यावः
taniṣyā́vaḥ
तनिष्यामः
taniṣyā́maḥ
तनिष्ये
taniṣyé
तनिष्यावहे
taniṣyā́vahe
तनिष्यामहे
taniṣyā́mahe
Periphrastic Indicative
Third तनिता
tanitā́
तनितारौ
tanitā́rau
तनितारः
tanitā́raḥ
तनिता
tanitā́
तनितारौ
tanitā́rau
तनितारः
tanitā́raḥ
Second तनितासि
tanitā́si
तनितास्थः
tanitā́sthaḥ
तनितास्थ
tanitā́stha
तनितासे
tanitā́se
तनितासाथे
tanitā́sāthe
तनिताध्वे
tanitā́dhve
First तनितास्मि
tanitā́smi
तनितास्वः
tanitā́svaḥ
तनितास्मः
tanitā́smaḥ
तनिताहे
tanitā́he
तनितास्वहे
tanitā́svahe
तनितास्महे
tanitā́smahe
Participles
तनिष्यत्
taniṣyát
तनिष्याण
taniṣyā́ṇa
Conditional: अतनिष्यत् (átaniṣyat), अतनिष्यत (átaniṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतनिष्यत्
átaniṣyat
अतनिष्यताम्
átaniṣyatām
अतनिष्यन्
átaniṣyan
अतनिष्यत
átaniṣyata
अतनिष्येताम्
átaniṣyetām
अतनिष्यन्त
átaniṣyanta
Second अतनिष्यः
átaniṣyaḥ
अतनिष्यतम्
átaniṣyatam
अतनिष्यत
átaniṣyata
अतनिष्यथाः
átaniṣyathāḥ
अतनिष्येथाम्
átaniṣyethām
अतनिष्यध्वम्
átaniṣyadhvam
First अतनिष्यम्
átaniṣyam
अतनिष्याव
átaniṣyāva
अतनिष्याम
átaniṣyāma
अतनिष्ये
átaniṣye
अतनिष्यावहि
átaniṣyāvahi
अतनिष्यामहि
átaniṣyāmahi
Aorist: अतनीत् (átanīt), अतनिष्ट (átaniṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतनीत्
átanīt
अतनिष्टाम्
átaniṣṭām
अतनिषुः
átaniṣuḥ
अतनिष्ट
átaniṣṭa
अतनिषाताम्
átaniṣātām
अतनिषत
átaniṣata
Second अतनीः
átanīḥ
अतनिष्तम्
átaniṣtam
अतनिष्ट
átaniṣṭa
अतनिष्ठाः
átaniṣṭhāḥ
अतनिषाथाम्
átaniṣāthām
अतनिढ्वम्
átaniḍhvam
First अतनिषम्
átaniṣam
अतनिष्व
átaniṣva
अतनिष्म
átaniṣma
अतनिषि
átaniṣi
अतनिष्वहि
átaniṣvahi
अतनिष्महि
átaniṣmahi
Benedictive/Precative: तन्यात् (tanyāt), तनिषीष्ट (taniṣīṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third तन्यात्
tanyāt
तन्यास्ताम्
tanyāstām
तन्यासुः
tanyāsuḥ
तनिषीष्ट
taniṣīṣṭa
तनिषीयास्ताम्
taniṣīyāstām
तनिषीरन्
taniṣīran
Second तन्याः
tanyāḥ
तन्यास्तम्
tanyāstam
तन्यास्त
tanyāsta
तनिषीष्ठाः
taniṣīṣṭhāḥ
तनिषीयास्थाम्
taniṣīyāsthām
तनिषीध्वम्
taniṣīdhvam
First तन्यासम्
tanyāsam
तन्यास्व
tanyāsva
तन्यास्म
tanyāsma
तनिषीय
taniṣīya
तनिषीवहि
taniṣīvahi
तनिषीमहि
taniṣīmahi
Perfect: ततान (tatā́na), तेने (tené)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ततान
tatā́na
तेनतुः
tenátuḥ
तेनुः
tenúḥ
तेने
tené
तेनाते
tenā́te
तेनिरे
teniré
Second ततनिथ
tatánitha
तेनथुः
tenáthuḥ
तेन
tená
तेनिसे
tenisé
तेनाथे
tenā́the
तेनिध्वे
tenidhvé
First ततन
tatána
तेनिव
tenivá
तेनिम
tenimá
तेने
tené
तेनिवहे
teniváhe
तेनिमाहे
tenimā́he
Participles
तेन्वांस्
tenvā́ṃs
तेनान
tenāná
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.