तुमुल

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *tumúlas, from Proto-Indo-Iranian *tumúlas, from Proto-Indo-European *tuh₂-mélos, from *tewh₂- (to swell).

Pronunciation

Adjective

तुमुल (tumúla)

  1. tumultuous, noisy

Declension

Masculine a-stem declension of तुमुल
Nom. sg. तुमुलः (tumulaḥ)
Gen. sg. तुमुलस्य (tumulasya)
Singular Dual Plural
Nominative तुमुलः (tumulaḥ) तुमुलौ (tumulau) तुमुलाः (tumulāḥ)
Vocative तुमुल (tumula) तुमुलौ (tumulau) तुमुलाः (tumulāḥ)
Accusative तुमुलम् (tumulam) तुमुलौ (tumulau) तुमुलान् (tumulān)
Instrumental तुमुलेन (tumulena) तुमुलाभ्याम् (tumulābhyām) तुमुलैः (tumulaiḥ)
Dative तुमुलाय (tumulāya) तुमुलाभ्याम् (tumulābhyām) तुमुलेभ्यः (tumulebhyaḥ)
Ablative तुमुलात् (tumulāt) तुमुलाभ्याम् (tumulābhyām) तुमुलेभ्यः (tumulebhyaḥ)
Genitive तुमुलस्य (tumulasya) तुमुलयोः (tumulayoḥ) तुमुलानाम् (tumulānām)
Locative तुमुले (tumule) तुमुलयोः (tumulayoḥ) तुमुलेषु (tumuleṣu)
Feminine ā-stem declension of तुमुल
Nom. sg. तुमुला (tumulā)
Gen. sg. तुमुलायाः (tumulāyāḥ)
Singular Dual Plural
Nominative तुमुला (tumulā) तुमुले (tumule) तुमुलाः (tumulāḥ)
Vocative तुमुले (tumule) तुमुले (tumule) तुमुलाः (tumulāḥ)
Accusative तुमुलाम् (tumulām) तुमुले (tumule) तुमुलाः (tumulāḥ)
Instrumental तुमुलया (tumulayā) तुमुलाभ्याम् (tumulābhyām) तुमुलाभिः (tumulābhiḥ)
Dative तुमुलायै (tumulāyai) तुमुलाभ्याम् (tumulābhyām) तुमुलाभ्यः (tumulābhyaḥ)
Ablative तुमुलायाः (tumulāyāḥ) तुमुलाभ्याम् (tumulābhyām) तुमुलाभ्यः (tumulābhyaḥ)
Genitive तुमुलायाः (tumulāyāḥ) तुमुलयोः (tumulayoḥ) तुमुलानाम् (tumulānām)
Locative तुमुलायाम् (tumulāyām) तुमुलयोः (tumulayoḥ) तुमुलासु (tumulāsu)
Neuter a-stem declension of तुमुल
Nom. sg. तुमुलम् (tumulam)
Gen. sg. तुमुलस्य (tumulasya)
Singular Dual Plural
Nominative तुमुलम् (tumulam) तुमुले (tumule) तुमुलानि (tumulāni)
Vocative तुमुल (tumula) तुमुले (tumule) तुमुलानि (tumulāni)
Accusative तुमुलम् (tumulam) तुमुले (tumule) तुमुलानि (tumulāni)
Instrumental तुमुलेन (tumulena) तुमुलाभ्याम् (tumulābhyām) तुमुलैः (tumulaiḥ)
Dative तुमुलाय (tumulāya) तुमुलाभ्याम् (tumulābhyām) तुमुलेभ्यः (tumulebhyaḥ)
Ablative तुमुलात् (tumulāt) तुमुलाभ्याम् (tumulābhyām) तुमुलेभ्यः (tumulebhyaḥ)
Genitive तुमुलस्य (tumulasya) तुमुलयोः (tumulayoḥ) तुमुलानाम् (tumulānām)
Locative तुमुले (tumule) तुमुलयोः (tumulayoḥ) तुमुलेषु (tumuleṣu)

Noun

तुमुल (tumúla) n

  1. tumult, clatter, confusion
  2. Terminalia Bellerica

Declension

Neuter a-stem declension of तुमुल (tumula)
Singular Dual Plural
Nominative तुमुलम्
tumulam
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Vocative तुमुल
tumula
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Accusative तुमुलम्
tumulam
तुमुले
tumule
तुमुलानि / तुमुला¹
tumulāni / tumulā¹
Instrumental तुमुलेन
tumulena
तुमुलाभ्याम्
tumulābhyām
तुमुलैः / तुमुलेभिः¹
tumulaiḥ / tumulebhiḥ¹
Dative तुमुलाय
tumulāya
तुमुलाभ्याम्
tumulābhyām
तुमुलेभ्यः
tumulebhyaḥ
Ablative तुमुलात्
tumulāt
तुमुलाभ्याम्
tumulābhyām
तुमुलेभ्यः
tumulebhyaḥ
Genitive तुमुलस्य
tumulasya
तुमुलयोः
tumulayoḥ
तुमुलानाम्
tumulānām
Locative तुमुले
tumule
तुमुलयोः
tumulayoḥ
तुमुलेषु
tumuleṣu
Notes
  • ¹Vedic

Derived terms

  • तुमुलरव (tumularava, racket)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.