दानु

Sanskrit

Pronunciation

Adjective

दानु (dā́nu)

  1. valiant, victor, conqueror
Declension
Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे²
dā́nave / dā́nve²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः²
dā́noḥ / dā́nvaḥ²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः²
dā́noḥ / dā́nvaḥ²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानूः
dā́nūḥ
Instrumental दान्वा
dā́nvā
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे¹ / दान्वै²
dā́nave / dā́nve¹ / dā́nvai²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वाः²
dā́noḥ / dā́nvāḥ²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वाः²
dā́noḥ / dā́nvāḥ²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ / दान्वाम्²
dā́nau / dā́nvām²
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Instrumental दानुना / दान्वा²
dā́nunā / dā́nvā²
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे³
dā́nave / dā́nve³
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दानुनः¹ / दान्वः³
dā́noḥ / dā́nunaḥ¹ / dā́nvaḥ³
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दानुनः¹ / दान्वः³
dā́noḥ / dā́nunaḥ¹ / dā́nvaḥ³
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि
dā́nuni
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 2

Possible shared Proto-Indo-European origin with Ancient Greek δρόσος (drósos, dew), though Beekes suggests that the latter is probably Pre-Greek instead.

Noun

दानु (dā́nu) n

  1. a fluid, drop, dew
Declension
Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानू / दानु / दानूनि¹
dā́nū / dā́nu / dā́nūni¹
Instrumental दानुना / दान्वा²
dā́nunā / dā́nvā²
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे³
dā́nave / dā́nve³
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दानुनः¹ / दान्वः³
dā́noḥ / dā́nunaḥ¹ / dā́nvaḥ³
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दानुनः¹ / दान्वः³
dā́noḥ / dā́nunaḥ¹ / dā́nvaḥ³
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि
dā́nuni
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

दानु (dā́nu) m

  1. class of demons
Declension
Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे²
dā́nave / dā́nve²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः²
dā́noḥ / dā́nvaḥ²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः²
dā́noḥ / dā́nvaḥ²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Beekes, Robert S. P. (2010) Etymological Dictionary of Greek (Leiden Indo-European Etymological Dictionary Series; 10), with the assistance of Lucien van Beek, Leiden, Boston: Brill, →ISBN
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.