दायित्व

Hindi

Etymology

Borrowed from Sanskrit दायित्व (dāyitva).

Pronunciation

IPA(key): /d̪ɑː.jɪt̪.ʋᵊ/, [d̪äː.jɪt̪.ʋᵊ]

Noun

दायित्व (dāyitva) m

  1. responsibility
    Synonyms: ज़िम्मेदारी (zimmedārī), ज़िम्मा (zimmā), उत्तरदायित्व (uttardāyitva)

Declension


Sanskrit

Etymology

Compound of दायी (dāyī, responsible) + -त्व (-tva, suffix, indicating the state of being something).

Pronunciation

Noun

दायित्व (dāyitva) n

  1. responsibility, the state of being responsible
    Synonym: उत्तरदायित्व (uttaradāyitva)

Declension

Neuter a-stem declension of दायित्व (dāyitva)
Singular Dual Plural
Nominative दायित्वम्
dāyitvam
दायित्वे
dāyitve
दायित्वानि / दायित्वा¹
dāyitvāni / dāyitvā¹
Vocative दायित्व
dāyitva
दायित्वे
dāyitve
दायित्वानि / दायित्वा¹
dāyitvāni / dāyitvā¹
Accusative दायित्वम्
dāyitvam
दायित्वे
dāyitve
दायित्वानि / दायित्वा¹
dāyitvāni / dāyitvā¹
Instrumental दायित्वेन
dāyitvena
दायित्वाभ्याम्
dāyitvābhyām
दायित्वैः / दायित्वेभिः¹
dāyitvaiḥ / dāyitvebhiḥ¹
Dative दायित्वाय
dāyitvāya
दायित्वाभ्याम्
dāyitvābhyām
दायित्वेभ्यः
dāyitvebhyaḥ
Ablative दायित्वात्
dāyitvāt
दायित्वाभ्याम्
dāyitvābhyām
दायित्वेभ्यः
dāyitvebhyaḥ
Genitive दायित्वस्य
dāyitvasya
दायित्वयोः
dāyitvayoḥ
दायित्वानाम्
dāyitvānām
Locative दायित्वे
dāyitve
दायित्वयोः
dāyitvayoḥ
दायित्वेषु
dāyitveṣu
Notes
  • ¹Vedic

Derived Terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.