नराधिप​

Sanskrit

Alternative scripts

Etymology

From नर (nara, man) + अधिप (adhipa, king, lord).

Pronunciation

Noun

नराधिप​ (narādhipa​) m

  1. king of men, lord of men; a title for a king

Declension

Masculine a-stem declension of नराधिप (narādhipa)
Singular Dual Plural
Nominative नराधिपः
narādhipaḥ
नराधिपौ
narādhipau
नराधिपाः / नराधिपासः¹
narādhipāḥ / narādhipāsaḥ¹
Vocative नराधिप
narādhipa
नराधिपौ
narādhipau
नराधिपाः / नराधिपासः¹
narādhipāḥ / narādhipāsaḥ¹
Accusative नराधिपम्
narādhipam
नराधिपौ
narādhipau
नराधिपान्
narādhipān
Instrumental नराधिपेन
narādhipena
नराधिपाभ्याम्
narādhipābhyām
नराधिपैः / नराधिपेभिः¹
narādhipaiḥ / narādhipebhiḥ¹
Dative नराधिपाय
narādhipāya
नराधिपाभ्याम्
narādhipābhyām
नराधिपेभ्यः
narādhipebhyaḥ
Ablative नराधिपात्
narādhipāt
नराधिपाभ्याम्
narādhipābhyām
नराधिपेभ्यः
narādhipebhyaḥ
Genitive नराधिपस्य
narādhipasya
नराधिपयोः
narādhipayoḥ
नराधिपानाम्
narādhipānām
Locative नराधिपे
narādhipe
नराधिपयोः
narādhipayoḥ
नराधिपेषु
narādhipeṣu
Notes
  • ¹Vedic

References

Monier Williams (1899), नराधिप​”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 529.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.