नवम

Pali

Alternative forms

Numeral

नवम

  1. Devanagari script form of navama (ninth)

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hnawamás (ninth); ultimately from Proto-Indo-European *h₁néwn̥ (nine). Cognate with Old Persian 𐎴𐎺𐎶 (n-v-m /navama/), Avestan 𐬥𐬀𐬊𐬨𐬀 (naoma), 𐬥𐬁𐬎𐬨𐬀 (nāuma), Khotanese 𑀦𑁅𑀫 (nauma), Sogdian [script needed] (nʾwmyk).

Pronunciation

Adjective

नवम (navamá)

  1. ninth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.27.3:
      एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
      evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ.
      So Trasadasyu served thee, O Most Youthful God, craving thy favour for the ninth time, Agni

Declension

Masculine a-stem declension of नवम (navamá)
Singular Dual Plural
Nominative नवमः
navamáḥ
नवमौ
navamaú
नवमाः / नवमासः¹
navamā́ḥ / navamā́saḥ¹
Vocative नवम
návama
नवमौ
návamau
नवमाः / नवमासः¹
návamāḥ / návamāsaḥ¹
Accusative नवमम्
navamám
नवमौ
navamaú
नवमान्
navamā́n
Instrumental नवमेन
navaména
नवमाभ्याम्
navamā́bhyām
नवमैः / नवमेभिः¹
navamaíḥ / navamébhiḥ¹
Dative नवमाय
navamā́ya
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Ablative नवमात्
navamā́t
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Genitive नवमस्य
navamásya
नवमयोः
navamáyoḥ
नवमानाम्
navamā́nām
Locative नवमे
navamé
नवमयोः
navamáyoḥ
नवमेषु
navaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नवमी (navamī)
Singular Dual Plural
Nominative नवमी
navamī
नवम्यौ / नवमी¹
navamyau / navamī¹
नवम्यः / नवमीः¹
navamyaḥ / navamīḥ¹
Vocative नवमि
navami
नवम्यौ / नवमी¹
navamyau / navamī¹
नवम्यः / नवमीः¹
navamyaḥ / navamīḥ¹
Accusative नवमीम्
navamīm
नवम्यौ / नवमी¹
navamyau / navamī¹
नवमीः
navamīḥ
Instrumental नवम्या
navamyā
नवमीभ्याम्
navamībhyām
नवमीभिः
navamībhiḥ
Dative नवम्यै
navamyai
नवमीभ्याम्
navamībhyām
नवमीभ्यः
navamībhyaḥ
Ablative नवम्याः
navamyāḥ
नवमीभ्याम्
navamībhyām
नवमीभ्यः
navamībhyaḥ
Genitive नवम्याः
navamyāḥ
नवम्योः
navamyoḥ
नवमीनाम्
navamīnām
Locative नवम्याम्
navamyām
नवम्योः
navamyoḥ
नवमीषु
navamīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नवम (navamá)
Singular Dual Plural
Nominative नवमम्
navamám
नवमे
navamé
नवमानि / नवमा¹
navamā́ni / navamā́¹
Vocative नवम
návama
नवमे
návame
नवमानि / नवमा¹
návamāni / návamā¹
Accusative नवमम्
navamám
नवमे
navamé
नवमानि / नवमा¹
navamā́ni / navamā́¹
Instrumental नवमेन
navaména
नवमाभ्याम्
navamā́bhyām
नवमैः / नवमेभिः¹
navamaíḥ / navamébhiḥ¹
Dative नवमाय
navamā́ya
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Ablative नवमात्
navamā́t
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Genitive नवमस्य
navamásya
नवमयोः
navamáyoḥ
नवमानाम्
navamā́nām
Locative नवमे
navamé
नवमयोः
navamáyoḥ
नवमेषु
navaméṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨣𐨬𐨨 (navama)
  • Pali: navama
  • Prakrit: 𑀡𑀯𑀫 (ṇavama)
    • Khasa Prakrit:
      • Nepali: नवौं (nawa͠u)
    • Magadhi Prakrit:
      • Old Awadhi: नवउं (nava͠u)
    • Maharastri Prakrit:
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi: ਨੌਵਾਂ (nauvā̃)
      • Vracada Apabhramsa:
        • Sindhi: nā̃õ
          Arabic: نائون
          Devanagari: नांओं
    • Sauraseni Prakrit:
  • Bengali: নবম (nobom)
  • Kannada: ನವಮ (navama)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.