नाग

See also: नग and नंगा

Hindi

Etymology

Learned borrowing from Sanskrit नाग (nāga).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɑːɡ/, [n̪äːɡ]

Noun

नाग (nāg) m (Urdu spelling ناگ)

  1. male serpent
    Synonyms: साँप (sā̃p), सर्प (sarp)
  2. (specifically) the Indian cobra, Naja naja
    Synonym: भुजंग (bhujaṅg)
  3. (Hinduism, Buddhism, Jainism) naga

Declension

  • नागिन (nāgin)
  • नागिनी (nāginī)

Further reading

Pali

Alternative forms

Noun

नाग m

  1. Devanagari script form of nāga

Declension

Sanskrit

Alternative forms

Pronunciation

Etymology 1

From Proto-Indo-European *snog-ó-s, from *sneg- (to crawl; a creeping thing). Cognate with Old English snaca (whence English snake), Old Irish snaighim.

Noun

नाग (nāgá) m

  1. a snake, especially Coluber naga
  2. a naga or serpent-demon
  3. name of the numbers 7 and 8
  4. one of the five airs of the human body (which is expelled by eructation)
  5. any of several plants (Mesua roxburghii, Rottlera tinctoria etc.)
Declension
Masculine a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागः
nāgáḥ
नागौ
nāgaú
नागाः / नागासः¹
nāgā́ḥ / nāgā́saḥ¹
Vocative नाग
nā́ga
नागौ
nā́gau
नागाः / नागासः¹
nā́gāḥ / nā́gāsaḥ¹
Accusative नागम्
nāgám
नागौ
nāgaú
नागान्
nāgā́n
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Descendants
  • Pali: nāga
  • Prakrit: 𑀡𑀸𑀬 (ṇāya)
  • Punjabi: ਨਾਗ (nāg, cobra)
    • Sinhalese: නයා (nayā)
  • Burmese: နဂါး (na.ga:), နာဂ (naga.)
  • → Chinese:
  • English: naga, naja
  • Hindi: नाग (nāg)
  • Bengali: নাগ (nag)
  • Italian: naga
  • Kannada: ನಾಗ (nāga)
  • Kashmiri: ناگ (nāg, snake, lake, spring)
  • Khmer: នាគ (niək)
  • Lao: ນາກ (nāk)
  • Lü: ᦓᦱᧅ (naak)
  • Malayalam: നാഗം (nāgaṃ)
  • Malay: naga
  • Mon: နာ်
  • Oriya: ନାଗ (nagô)
  • Tamil: நாக (nāka), நாகம் (nākam)
  • Telugu: నాగము (nāgamu)
  • Thai: นาค (nâak)

Adjective

नाग (nāgá)

  1. formed of snakes, relating to serpents or serpents-demons, snaky, serpentine, serpent-like
  2. belonging to an elephant, elephantine (as urine)
Declension
Masculine a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागः
nāgáḥ
नागौ
nāgaú
नागाः / नागासः¹
nāgā́ḥ / nāgā́saḥ¹
Vocative नाग
nā́ga
नागौ
nā́gau
नागाः / नागासः¹
nā́gāḥ / nā́gāsaḥ¹
Accusative नागम्
nāgám
नागौ
nāgaú
नागान्
nāgā́n
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नागा (nāgā́)
Singular Dual Plural
Nominative नागा
nāgā́
नागे
nāgé
नागाः
nāgā́ḥ
Vocative नागे
nā́ge
नागे
nā́ge
नागाः
nā́gāḥ
Accusative नागाम्
nāgā́m
नागे
nāgé
नागाः
nāgā́ḥ
Instrumental नागया / नागा¹
nāgáyā / nāgā́¹
नागाभ्याम्
nāgā́bhyām
नागाभिः
nāgā́bhiḥ
Dative नागायै
nāgā́yai
नागाभ्याम्
nāgā́bhyām
नागाभ्यः
nāgā́bhyaḥ
Ablative नागायाः
nāgā́yāḥ
नागाभ्याम्
nāgā́bhyām
नागाभ्यः
nāgā́bhyaḥ
Genitive नागायाः
nāgā́yāḥ
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागायाम्
nāgā́yām
नागयोः
nāgáyoḥ
नागासु
nāgā́su
Notes
  • ¹Vedic
Neuter a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Vocative नाग
nā́ga
नागे
nā́ge
नागानि / नागा¹
nā́gāni / nā́gā¹
Accusative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नागी (nāgī́)
Singular Dual Plural
Nominative नागी
nāgī́
नाग्यौ / नागी¹
nāgyaù / nāgī́¹
नाग्यः / नागीः¹
nāgyàḥ / nāgī́ḥ¹
Vocative नागि
nā́gi
नाग्यौ / नागी¹
nā́gyau / nāgī́¹
नाग्यः / नागीः¹
nā́gyaḥ / nā́gīḥ¹
Accusative नागीम्
nāgī́m
नाग्यौ / नागी¹
nāgyaù / nāgī́¹
नागीः
nāgī́ḥ
Instrumental नाग्या
nāgyā̀
नागीभ्याम्
nāgī́bhyām
नागीभिः
nāgī́bhiḥ
Dative नाग्यै
nāgyaì
नागीभ्याम्
nāgī́bhyām
नागीभ्यः
nāgī́bhyaḥ
Ablative नाग्याः
nāgyā̀ḥ
नागीभ्याम्
nāgī́bhyām
नागीभ्यः
nāgī́bhyaḥ
Genitive नाग्याः
nāgyā̀ḥ
नाग्योः
nāgyòḥ
नागीनाम्
nāgī́nām
Locative नाग्याम्
nāgyā̀m
नाग्योः
nāgyòḥ
नागीषु
nāgī́ṣu
Notes
  • ¹Vedic

Etymology 2

Probably borrowed from Semitic, ultimately from Sumerian 𒀭𒈾 (anna). Compare Classical Syriac ܐܢܟܐ (ʾānḵāʾ, tin), Biblical Hebrew אֲנָךְ (ʾănāḵ) , Arabic آنُك (ʔānuk, lead; tin).

Noun

नाग (nāgá) n

  1. tin, lead
  2. a kind of talc
  3. a kind of coitus
  4. name of the 3rd invariable करण (karaṇa)
  5. name of the effects of that period on anything happening during it
  6. name of a district of भारतवर्ष (bhāratavarṣa)
Declension
Neuter a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Vocative नाग
nā́ga
नागे
nā́ge
नागानि / नागा¹
nā́gāni / nā́gā¹
Accusative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic

Etymology 3

From Proto-Indo-European *negʷ- (naked), i.e. “the hairless one”.

Noun

नाग (nāga) m

  1. an elephant
    • c. 80 CE – 150 CE, Aśvaghoṣa, Buddhacarita 3.2:
      श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् ।
      बहिःप्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः ॥
      śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām .
      bahiḥprayāṇāya cakāra buddhim antargṛhe nāga ivāvaruddhaḥ .
      • 1893 translation by E. B. Cowell
        Having heard of the delightful appearance of the city groves beloved by the women,
        He resolved to go out of doors, like an elephant long shut up in a house.
Descendants
  • Pali: nāga (elephant)
  • Prakrit: 𑀡𑀸𑀬 (ṇāya)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.