नावा

Pali

Alternative forms

Noun

नावा f

  1. Devanagari script form of nāvā (boat)

Declension

Sanskrit

Alternative scripts

Etymology

From नौ (nau).

Pronunciation

Noun

नावा (nāvā) f

  1. boat

Declension

Feminine ā-stem declension of नावा (nāvā)
Singular Dual Plural
Nominative नावा
nāvā
नावे
nāve
नावाः
nāvāḥ
Vocative नावे
nāve
नावे
nāve
नावाः
nāvāḥ
Accusative नावाम्
nāvām
नावे
nāve
नावाः
nāvāḥ
Instrumental नावया / नावा¹
nāvayā / nāvā¹
नावाभ्याम्
nāvābhyām
नावाभिः
nāvābhiḥ
Dative नावायै
nāvāyai
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Ablative नावायाः
nāvāyāḥ
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Genitive नावायाः
nāvāyāḥ
नावयोः
nāvayoḥ
नावानाम्
nāvānām
Locative नावायाम्
nāvāyām
नावयोः
nāvayoḥ
नावासु
nāvāsu
Notes
  • ¹Vedic

Descendants

  • Assamese: নাও (naü)
  • Bengali: নাও (naō)
  • Gujarati: નાવ (nāv) (semi-learned)
  • Hindi: नाव (nāv), नैया (naiyā)
  • Kashmiri: नाव (nāw), ناو (nāv)
  • Marathi: नाव (nāv)
  • Pali: nāvā

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.