नासिका

Sanskrit

Alternative scripts

Etymology

From नासा (nāsā) + -इका (-ikā).

Pronunciation

Noun

नासिका (nā́sikā) f

  1. (anatomy) nose
  2. (anatomy) nostril
  3. (anatomy) proboscis
  4. (anatomy) trunk
  5. projection

Declension

Feminine ā-stem declension of नासिका (nā́sikā)
Singular Dual Plural
Nominative नासिका
nā́sikā
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Vocative नासिके
nā́sike
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Accusative नासिकाम्
nā́sikām
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Instrumental नासिकया / नासिका¹
nā́sikayā / nā́sikā¹
नासिकाभ्याम्
nā́sikābhyām
नासिकाभिः
nā́sikābhiḥ
Dative नासिकायै
nā́sikāyai
नासिकाभ्याम्
nā́sikābhyām
नासिकाभ्यः
nā́sikābhyaḥ
Ablative नासिकायाः
nā́sikāyāḥ
नासिकाभ्याम्
nā́sikābhyām
नासिकाभ्यः
nā́sikābhyaḥ
Genitive नासिकायाः
nā́sikāyāḥ
नासिकयोः
nā́sikayoḥ
नासिकानाम्
nā́sikānām
Locative नासिकायाम्
nā́sikāyām
नासिकयोः
nā́sikayoḥ
नासिकासु
nā́sikāsu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.