परिष्ठिति

Sanskrit

Pronunciation

Noun

परिष्ठिति (pariṣṭhiti) f

  1. abode, residence
  2. fixity, firmness
  3. circumstances

Declension

Feminine i-stem declension of परिष्ठिति (pariṣṭhiti)
Singular Dual Plural
Nominative परिष्ठितिः
pariṣṭhitiḥ
परिष्ठिती
pariṣṭhitī
परिष्ठितयः
pariṣṭhitayaḥ
Vocative परिष्ठिते
pariṣṭhite
परिष्ठिती
pariṣṭhitī
परिष्ठितयः
pariṣṭhitayaḥ
Accusative परिष्ठितिम्
pariṣṭhitim
परिष्ठिती
pariṣṭhitī
परिष्ठितीः
pariṣṭhitīḥ
Instrumental परिष्ठित्या
pariṣṭhityā
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभिः
pariṣṭhitibhiḥ
Dative परिष्ठितये / परिष्ठित्ये¹ / परिष्ठित्यै²
pariṣṭhitaye / pariṣṭhitye¹ / pariṣṭhityai²
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभ्यः
pariṣṭhitibhyaḥ
Ablative परिष्ठितेः / परिष्ठित्याः²
pariṣṭhiteḥ / pariṣṭhityāḥ²
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभ्यः
pariṣṭhitibhyaḥ
Genitive परिष्ठितेः / परिष्ठित्याः²
pariṣṭhiteḥ / pariṣṭhityāḥ²
परिष्ठित्योः
pariṣṭhityoḥ
परिष्ठितीनाम्
pariṣṭhitīnām
Locative परिष्ठितौ / परिष्ठित्याम्²
pariṣṭhitau / pariṣṭhityām²
परिष्ठित्योः
pariṣṭhityoḥ
परिष्ठितिषु
pariṣṭhitiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.