परिष्ठिति
Sanskrit
Declension
Feminine i-stem declension of परिष्ठिति (pariṣṭhiti) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | परिष्ठितिः pariṣṭhitiḥ |
परिष्ठिती pariṣṭhitī |
परिष्ठितयः pariṣṭhitayaḥ |
Vocative | परिष्ठिते pariṣṭhite |
परिष्ठिती pariṣṭhitī |
परिष्ठितयः pariṣṭhitayaḥ |
Accusative | परिष्ठितिम् pariṣṭhitim |
परिष्ठिती pariṣṭhitī |
परिष्ठितीः pariṣṭhitīḥ |
Instrumental | परिष्ठित्या pariṣṭhityā |
परिष्ठितिभ्याम् pariṣṭhitibhyām |
परिष्ठितिभिः pariṣṭhitibhiḥ |
Dative | परिष्ठितये / परिष्ठित्ये¹ / परिष्ठित्यै² pariṣṭhitaye / pariṣṭhitye¹ / pariṣṭhityai² |
परिष्ठितिभ्याम् pariṣṭhitibhyām |
परिष्ठितिभ्यः pariṣṭhitibhyaḥ |
Ablative | परिष्ठितेः / परिष्ठित्याः² pariṣṭhiteḥ / pariṣṭhityāḥ² |
परिष्ठितिभ्याम् pariṣṭhitibhyām |
परिष्ठितिभ्यः pariṣṭhitibhyaḥ |
Genitive | परिष्ठितेः / परिष्ठित्याः² pariṣṭhiteḥ / pariṣṭhityāḥ² |
परिष्ठित्योः pariṣṭhityoḥ |
परिष्ठितीनाम् pariṣṭhitīnām |
Locative | परिष्ठितौ / परिष्ठित्याम्² pariṣṭhitau / pariṣṭhityām² |
परिष्ठित्योः pariṣṭhityoḥ |
परिष्ठितिषु pariṣṭhitiṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.