पागल

Hindi

Etymology

Inherited from Sauraseni Prakrit 𑀧𑀸𑀕𑀮 (pāgala), from Sanskrit पागल (pāgala), ultimately from Proto-Indo-Aryan *paggala.

Pronunciation

  • (Delhi Hindi) IPA(key): /pɑː.ɡəl/, [päː.ɡəl̪]
  • Rhymes: -əl

Adjective

पागल (pāgal) (indeclinable, Urdu spelling پاگل)

  1. mad
  2. insane
  3. crazy
  4. demented
  5. nuts
  6. daft
  7. moonstruck
  8. frantic
  9. loco
  10. possessed

Noun

पागल (pāgal) m (Urdu spelling پاگل)

  1. madman
  2. lunatic

Declension

Derived terms

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *paggala.

Pronunciation

Adjective

पागल (pāgalá)

  1. mad, deranged, demented

Declension

Masculine a-stem declension of पागल (pāgalá)
Singular Dual Plural
Nominative पागलः
pāgaláḥ
पागलौ
pāgalaú
पागलाः / पागलासः¹
pāgalā́ḥ / pāgalā́saḥ¹
Vocative पागल
pā́gala
पागलौ
pā́galau
पागलाः / पागलासः¹
pā́galāḥ / pā́galāsaḥ¹
Accusative पागलम्
pāgalám
पागलौ
pāgalaú
पागलान्
pāgalā́n
Instrumental पागलेन
pāgaléna
पागलाभ्याम्
pāgalā́bhyām
पागलैः / पागलेभिः¹
pāgalaíḥ / pāgalébhiḥ¹
Dative पागलाय
pāgalā́ya
पागलाभ्याम्
pāgalā́bhyām
पागलेभ्यः
pāgalébhyaḥ
Ablative पागलात्
pāgalā́t
पागलाभ्याम्
pāgalā́bhyām
पागलेभ्यः
pāgalébhyaḥ
Genitive पागलस्य
pāgalásya
पागलयोः
pāgaláyoḥ
पागलानाम्
pāgalā́nām
Locative पागले
pāgalé
पागलयोः
pāgaláyoḥ
पागलेषु
pāgaléṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पागला (pāgalā́)
Singular Dual Plural
Nominative पागला
pāgalā́
पागले
pāgalé
पागलाः
pāgalā́ḥ
Vocative पागले
pā́gale
पागले
pā́gale
पागलाः
pā́galāḥ
Accusative पागलाम्
pāgalā́m
पागले
pāgalé
पागलाः
pāgalā́ḥ
Instrumental पागलया / पागला¹
pāgaláyā / pāgalā́¹
पागलाभ्याम्
pāgalā́bhyām
पागलाभिः
pāgalā́bhiḥ
Dative पागलायै
pāgalā́yai
पागलाभ्याम्
pāgalā́bhyām
पागलाभ्यः
pāgalā́bhyaḥ
Ablative पागलायाः
pāgalā́yāḥ
पागलाभ्याम्
pāgalā́bhyām
पागलाभ्यः
pāgalā́bhyaḥ
Genitive पागलायाः
pāgalā́yāḥ
पागलयोः
pāgaláyoḥ
पागलानाम्
pāgalā́nām
Locative पागलायाम्
pāgalā́yām
पागलयोः
pāgaláyoḥ
पागलासु
pāgalā́su
Notes
  • ¹Vedic
Neuter a-stem declension of पागल (pāgalá)
Singular Dual Plural
Nominative पागलम्
pāgalám
पागले
pāgalé
पागलानि / पागला¹
pāgalā́ni / pāgalā́¹
Vocative पागल
pā́gala
पागले
pā́gale
पागलानि / पागला¹
pā́galāni / pā́galā¹
Accusative पागलम्
pāgalám
पागले
pāgalé
पागलानि / पागला¹
pāgalā́ni / pāgalā́¹
Instrumental पागलेन
pāgaléna
पागलाभ्याम्
pāgalā́bhyām
पागलैः / पागलेभिः¹
pāgalaíḥ / pāgalébhiḥ¹
Dative पागलाय
pāgalā́ya
पागलाभ्याम्
pāgalā́bhyām
पागलेभ्यः
pāgalébhyaḥ
Ablative पागलात्
pāgalā́t
पागलाभ्याम्
pāgalā́bhyām
पागलेभ्यः
pāgalébhyaḥ
Genitive पागलस्य
pāgalásya
पागलयोः
pāgaláyoḥ
पागलानाम्
pāgalā́nām
Locative पागले
pāgalé
पागलयोः
pāgaláyoḥ
पागलेषु
pāgaléṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.