पार्ष्णि
Sanskrit
Etymology
From Proto-Indo-Aryan *pā́rṣṇiṣ, from Proto-Indo-Iranian *pā́ršniš, from Proto-Indo-European *tpḗrsneh₂ (“heel”). Cognate with Ancient Greek πτέρνη (ptérnē), Latin perna, Gothic 𐍆𐌰𐌹𐍂𐌶𐌽𐌰 (fairzna), Persian پاشنه (pâšne).
Noun
पार्ष्णि • (pā́rṣṇi) f
Declension
Feminine i-stem declension of पार्ष्णि (pā́rṣṇi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पार्ष्णिः pā́rṣṇiḥ |
पार्ष्णी pā́rṣṇī |
पार्ष्णयः pā́rṣṇayaḥ |
Vocative | पार्ष्णे pā́rṣṇe |
पार्ष्णी pā́rṣṇī |
पार्ष्णयः pā́rṣṇayaḥ |
Accusative | पार्ष्णिम् pā́rṣṇim |
पार्ष्णी pā́rṣṇī |
पार्ष्णीः pā́rṣṇīḥ |
Instrumental | पार्ष्ण्या pā́rṣṇyā |
पार्ष्णिभ्याम् pā́rṣṇibhyām |
पार्ष्णिभिः pā́rṣṇibhiḥ |
Dative | पार्ष्णये / पार्ष्ण्ये¹ / पार्ष्ण्यै² pā́rṣṇaye / pā́rṣṇye¹ / pā́rṣṇyai² |
पार्ष्णिभ्याम् pā́rṣṇibhyām |
पार्ष्णिभ्यः pā́rṣṇibhyaḥ |
Ablative | पार्ष्णेः / पार्ष्ण्याः² pā́rṣṇeḥ / pā́rṣṇyāḥ² |
पार्ष्णिभ्याम् pā́rṣṇibhyām |
पार्ष्णिभ्यः pā́rṣṇibhyaḥ |
Genitive | पार्ष्णेः / पार्ष्ण्याः² pā́rṣṇeḥ / pā́rṣṇyāḥ² |
पार्ष्ण्योः pā́rṣṇyoḥ |
पार्ष्णीनाम् pā́rṣṇīnām |
Locative | पार्ष्णौ / पार्ष्ण्याम्² pā́rṣṇau / pā́rṣṇyām² |
पार्ष्ण्योः pā́rṣṇyoḥ |
पार्ष्णिषु pā́rṣṇiṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.