पुल

Bhojpuri

Etymology

From Persian پل (pol), from Middle Persian 𐭯𐭥𐭧𐭫𐭩 (puhl), from Proto-Indo-Iranian *pártuš, from Proto-Indo-European *pértus.

Noun

पुल (pul) ? (Kaithi 𑂣𑂳𑂪)

  1. bridge

Hindi

Etymology

Borrowed from Persian پل (pol), from Middle Persian 𐭯𐭥𐭧𐭫𐭩 (pʿḥly /puhl/), from Proto-Indo-Iranian *pártuš, from Proto-Indo-European *pértus.

Pronunciation

  • (Delhi Hindi) IPA(key): /pʊl/, [pʊl̪]

Noun

पुल (pul) m (Urdu spelling پل)

  1. bridge
    हम पुल के बिना नदी कैसे तरेंगे?
    ham pul ke binā nadī kaise tareṅge?
    How will we cross the river without a bridge?
    पुल बाँधनाpul bāndhnāto do something excessively (literally, “to tie a bridge”)
    Synonym: सेतु (setu)
  2. causeway

Declension

References

Sanskrit

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पुल (pula) m

  1. horripilation
  2. name of an attendant of Śiva
  3. name of a particular pace of horses

Declension

Masculine a-stem declension of पुल (pula)
Singular Dual Plural
Nominative पुलः
pulaḥ
पुलौ
pulau
पुलाः / पुलासः¹
pulāḥ / pulāsaḥ¹
Vocative पुल
pula
पुलौ
pulau
पुलाः / पुलासः¹
pulāḥ / pulāsaḥ¹
Accusative पुलम्
pulam
पुलौ
pulau
पुलान्
pulān
Instrumental पुलेन
pulena
पुलाभ्याम्
pulābhyām
पुलैः / पुलेभिः¹
pulaiḥ / pulebhiḥ¹
Dative पुलाय
pulāya
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Ablative पुलात्
pulāt
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Genitive पुलस्य
pulasya
पुलयोः
pulayoḥ
पुलानाम्
pulānām
Locative पुले
pule
पुलयोः
pulayoḥ
पुलेषु
puleṣu
Notes
  • ¹Vedic

Noun

पुल (pula) n

  1. size, extent

Declension

Neuter a-stem declension of पुल (pula)
Singular Dual Plural
Nominative पुलम्
pulam
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Vocative पुल
pula
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Accusative पुलम्
pulam
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Instrumental पुलेन
pulena
पुलाभ्याम्
pulābhyām
पुलैः / पुलेभिः¹
pulaiḥ / pulebhiḥ¹
Dative पुलाय
pulāya
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Ablative पुलात्
pulāt
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Genitive पुलस्य
pulasya
पुलयोः
pulayoḥ
पुलानाम्
pulānām
Locative पुले
pule
पुलयोः
pulayoḥ
पुलेषु
puleṣu
Notes
  • ¹Vedic

Adjective

पुल (pula)

  1. extended, wide

Declension

Masculine a-stem declension of पुल (pula)
Singular Dual Plural
Nominative पुलः
pulaḥ
पुलौ
pulau
पुलाः / पुलासः¹
pulāḥ / pulāsaḥ¹
Vocative पुल
pula
पुलौ
pulau
पुलाः / पुलासः¹
pulāḥ / pulāsaḥ¹
Accusative पुलम्
pulam
पुलौ
pulau
पुलान्
pulān
Instrumental पुलेन
pulena
पुलाभ्याम्
pulābhyām
पुलैः / पुलेभिः¹
pulaiḥ / pulebhiḥ¹
Dative पुलाय
pulāya
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Ablative पुलात्
pulāt
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Genitive पुलस्य
pulasya
पुलयोः
pulayoḥ
पुलानाम्
pulānām
Locative पुले
pule
पुलयोः
pulayoḥ
पुलेषु
puleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पुला (pulā)
Singular Dual Plural
Nominative पुला
pulā
पुले
pule
पुलाः
pulāḥ
Vocative पुले
pule
पुले
pule
पुलाः
pulāḥ
Accusative पुलाम्
pulām
पुले
pule
पुलाः
pulāḥ
Instrumental पुलया / पुला¹
pulayā / pulā¹
पुलाभ्याम्
pulābhyām
पुलाभिः
pulābhiḥ
Dative पुलायै
pulāyai
पुलाभ्याम्
pulābhyām
पुलाभ्यः
pulābhyaḥ
Ablative पुलायाः
pulāyāḥ
पुलाभ्याम्
pulābhyām
पुलाभ्यः
pulābhyaḥ
Genitive पुलायाः
pulāyāḥ
पुलयोः
pulayoḥ
पुलानाम्
pulānām
Locative पुलायाम्
pulāyām
पुलयोः
pulayoḥ
पुलासु
pulāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पुल (pula)
Singular Dual Plural
Nominative पुलम्
pulam
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Vocative पुल
pula
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Accusative पुलम्
pulam
पुले
pule
पुलानि / पुला¹
pulāni / pulā¹
Instrumental पुलेन
pulena
पुलाभ्याम्
pulābhyām
पुलैः / पुलेभिः¹
pulaiḥ / pulebhiḥ¹
Dative पुलाय
pulāya
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Ablative पुलात्
pulāt
पुलाभ्याम्
pulābhyām
पुलेभ्यः
pulebhyaḥ
Genitive पुलस्य
pulasya
पुलयोः
pulayoḥ
पुलानाम्
pulānām
Locative पुले
pule
पुलयोः
pulayoḥ
पुलेषु
puleṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.