प्रभु

See also: प्रभा

Hindi

Etymology

Learned borrowing from Sanskrit प्रभु (prabhu).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾə.bʱuː/

Noun

प्रभु (prabhu) m

  1. master, lord
  2. God
  3. brother (term of address used among males)

Declension

Proper noun

प्रभु (prabhu) m or f by sense

  1. a surname, equivalent to English Prabhu

Declension

NOTE: This term is declined masculine or feminine according to the gender of the referent.

Sanskrit

Alternative forms

  • प्रभू (prabhū́)

Alternative scripts

Etymology

From Proto-Indo-European *pro-bʰHú-s, from *pro- (forward) + *bʰuH- (to be). Cognate with Latin probus (excellent, good), which was also used as a given name.

Pronunciation

Adjective

प्रभु (prabhú)

  1. good, excelling, mighty, powerful, rich, abundant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.188.5:
      विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
      दुरो घृतान्यक्षरन् ॥
      virāṭ samrāḍvibhvīḥ prabhvīrbahvīśca bhūyasīśca yāḥ .
      duro ghṛtānyakṣaran .
      The sovereign all-imperial Doors, wide, excellent, many and manifold,
      Have poured their streams of holy oil.
  2. (with ablative) more powerful than
  3. (with genitive) having power over
  4. (with locative, infinitive or in compounda) able, capable, having power to
  5. (with dative) a match for
  6. constant, eternal

Declension

Masculine u-stem declension of प्रभु (prabhú)
Singular Dual Plural
Nominative प्रभुः
prabhúḥ
प्रभू
prabhū́
प्रभवः
prabhávaḥ
Vocative प्रभो
prábho
प्रभू
prábhū
प्रभवः
prábhavaḥ
Accusative प्रभुम्
prabhúm
प्रभू
prabhū́
प्रभून्
prabhū́n
Instrumental प्रभुणा / प्रभ्वा¹
prabhúṇā / prabhvā̀¹
प्रभुभ्याम्
prabhúbhyām
प्रभुभिः
prabhúbhiḥ
Dative प्रभवे / प्रभ्वे²
prabháve / prabhvè²
प्रभुभ्याम्
prabhúbhyām
प्रभुभ्यः
prabhúbhyaḥ
Ablative प्रभोः / प्रभ्वः²
prabhóḥ / prabhvàḥ²
प्रभुभ्याम्
prabhúbhyām
प्रभुभ्यः
prabhúbhyaḥ
Genitive प्रभोः / प्रभ्वः²
prabhóḥ / prabhvàḥ²
प्रभ्वोः
prabhvóḥ
प्रभूणाम्
prabhūṇā́m
Locative प्रभौ
prabhaú
प्रभ्वोः
prabhvóḥ
प्रभुषु
prabhúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of प्रभ्वी (prabhvī́)
Singular Dual Plural
Nominative प्रभ्वी
prabhvī́
प्रभ्व्यौ / प्रभ्वी¹
prabhvyaù / prabhvī́¹
प्रभ्व्यः / प्रभ्वीः¹
prabhvyàḥ / prabhvī́ḥ¹
Vocative प्रभ्वि
prábhvi
प्रभ्व्यौ / प्रभ्वी¹
prábhvyau / prabhvī́¹
प्रभ्व्यः / प्रभ्वीः¹
prábhvyaḥ / prábhvīḥ¹
Accusative प्रभ्वीम्
prabhvī́m
प्रभ्व्यौ / प्रभ्वी¹
prabhvyaù / prabhvī́¹
प्रभ्वीः
prabhvī́ḥ
Instrumental प्रभ्व्या
prabhvyā̀
प्रभ्वीभ्याम्
prabhvī́bhyām
प्रभ्वीभिः
prabhvī́bhiḥ
Dative प्रभ्व्यै
prabhvyaì
प्रभ्वीभ्याम्
prabhvī́bhyām
प्रभ्वीभ्यः
prabhvī́bhyaḥ
Ablative प्रभ्व्याः
prabhvyā̀ḥ
प्रभ्वीभ्याम्
prabhvī́bhyām
प्रभ्वीभ्यः
prabhvī́bhyaḥ
Genitive प्रभ्व्याः
prabhvyā̀ḥ
प्रभ्व्योः
prabhvyòḥ
प्रभ्वीणाम्
prabhvī́ṇām
Locative प्रभ्व्याम्
prabhvyā̀m
प्रभ्व्योः
prabhvyòḥ
प्रभ्वीषु
prabhvī́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of प्रभु (prabhú)
Singular Dual Plural
Nominative प्रभु
prabhú
प्रभुणी
prabhúṇī
प्रभू / प्रभु / प्रभूणि¹
prabhū́ / prabhú / prabhū́ṇi¹
Vocative प्रभु / प्रभो
prabhú / prábho
प्रभुणी
prábhuṇī
प्रभू / प्रभु / प्रभूणि¹
prábhū / prabhú / prábhūṇi¹
Accusative प्रभु
prabhú
प्रभुणी
prabhúṇī
प्रभू / प्रभु / प्रभूणि¹
prabhū́ / prabhú / prabhū́ṇi¹
Instrumental प्रभुणा / प्रभ्वा²
prabhúṇā / prabhvā̀²
प्रभुभ्याम्
prabhúbhyām
प्रभुभिः
prabhúbhiḥ
Dative प्रभवे / प्रभ्वे³
prabháve / prabhvè³
प्रभुभ्याम्
prabhúbhyām
प्रभुभ्यः
prabhúbhyaḥ
Ablative प्रभोः / प्रभुणः¹ / प्रभ्वः³
prabhóḥ / prabhúṇaḥ¹ / prabhvàḥ³
प्रभुभ्याम्
prabhúbhyām
प्रभुभ्यः
prabhúbhyaḥ
Genitive प्रभोः / प्रभुणः¹ / प्रभ्वः³
prabhóḥ / prabhúṇaḥ¹ / prabhvàḥ³
प्रभुणोः
prabhúṇoḥ
प्रभूणाम्
prabhūṇā́m
Locative प्रभुणि
prabhúṇi
प्रभुणोः
prabhúṇoḥ
प्रभुषु
prabhúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

प्रभु (prabhú) m

  1. master, lord, king, prince (also applied to gods)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.83.1:
      पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
      pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ .
      Thy cleansing filter is spreas, Brahmaṇaspati: as Prince, thou enterest its limbs from every side.
  2. the chief or leader of a sect

Descendants

  • Pali: pabhu (master), pahū (able)
  • Prakrit: 𑀧𑀪𑀼 (pabhu), 𑀧𑀳𑀼 (pahu)
    • Maithili: पहू (pahū, husband)
  • Bengali: প্রভু (probhu)
  • Hindi: प्रभु (prabhu)
  • Old Javanese: prabhu
  • Kannada: ಪ್ರಭು (prabhu)
  • Telugu: ప్రభువు (prabhuvu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.