बुन्द

Sanskrit

Pronunciation

Noun

बुन्द (bundá) m

  1. an arrow
    Synonym: इषु (íṣu)

Declension

Masculine a-stem declension of बुन्द (bundá)
Singular Dual Plural
Nominative बुन्दः
bundáḥ
बुन्दौ
bundaú
बुन्दाः / बुन्दासः¹
bundā́ḥ / bundā́saḥ¹
Vocative बुन्द
búnda
बुन्दौ
búndau
बुन्दाः / बुन्दासः¹
búndāḥ / búndāsaḥ¹
Accusative बुन्दम्
bundám
बुन्दौ
bundaú
बुन्दान्
bundā́n
Instrumental बुन्देन
bundéna
बुन्दाभ्याम्
bundā́bhyām
बुन्दैः / बुन्देभिः¹
bundaíḥ / bundébhiḥ¹
Dative बुन्दाय
bundā́ya
बुन्दाभ्याम्
bundā́bhyām
बुन्देभ्यः
bundébhyaḥ
Ablative बुन्दात्
bundā́t
बुन्दाभ्याम्
bundā́bhyām
बुन्देभ्यः
bundébhyaḥ
Genitive बुन्दस्य
bundásya
बुन्दयोः
bundáyoḥ
बुन्दानाम्
bundā́nām
Locative बुन्दे
bundé
बुन्दयोः
bundáyoḥ
बुन्देषु
bundéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.