भग्न

Sanskrit

Pronunciation

Adjective

भग्न (bhagná)

  1. broken (lit. and fig.), shattered
  2. split, torn
  3. defeated, checked, frustrated, disturbed, disappointed
  4. bent, curved
  5. lost

Declension

Masculine a-stem declension of भग्न
Nom. sg. भग्नः (bhagnaḥ)
Gen. sg. भग्नस्य (bhagnasya)
Singular Dual Plural
Nominative भग्नः (bhagnaḥ) भग्नौ (bhagnau) भग्नाः (bhagnāḥ)
Vocative भग्न (bhagna) भग्नौ (bhagnau) भग्नाः (bhagnāḥ)
Accusative भग्नम् (bhagnam) भग्नौ (bhagnau) भग्नान् (bhagnān)
Instrumental भग्नेन (bhagnena) भग्नाभ्याम् (bhagnābhyām) भग्नैः (bhagnaiḥ)
Dative भग्नाय (bhagnāya) भग्नाभ्याम् (bhagnābhyām) भग्नेभ्यः (bhagnebhyaḥ)
Ablative भग्नात् (bhagnāt) भग्नाभ्याम् (bhagnābhyām) भग्नेभ्यः (bhagnebhyaḥ)
Genitive भग्नस्य (bhagnasya) भग्नयोः (bhagnayoḥ) भग्नानाम् (bhagnānām)
Locative भग्ने (bhagne) भग्नयोः (bhagnayoḥ) भग्नेषु (bhagneṣu)
Feminine ā-stem declension of भग्न
Nom. sg. भग्ना (bhagnā)
Gen. sg. भग्नायाः (bhagnāyāḥ)
Singular Dual Plural
Nominative भग्ना (bhagnā) भग्ने (bhagne) भग्नाः (bhagnāḥ)
Vocative भग्ने (bhagne) भग्ने (bhagne) भग्नाः (bhagnāḥ)
Accusative भग्नाम् (bhagnām) भग्ने (bhagne) भग्नाः (bhagnāḥ)
Instrumental भग्नया (bhagnayā) भग्नाभ्याम् (bhagnābhyām) भग्नाभिः (bhagnābhiḥ)
Dative भग्नायै (bhagnāyai) भग्नाभ्याम् (bhagnābhyām) भग्नाभ्यः (bhagnābhyaḥ)
Ablative भग्नायाः (bhagnāyāḥ) भग्नाभ्याम् (bhagnābhyām) भग्नाभ्यः (bhagnābhyaḥ)
Genitive भग्नायाः (bhagnāyāḥ) भग्नयोः (bhagnayoḥ) भग्नानाम् (bhagnānām)
Locative भग्नायाम् (bhagnāyām) भग्नयोः (bhagnayoḥ) भग्नासु (bhagnāsu)
Neuter a-stem declension of भग्न
Nom. sg. भग्नम् (bhagnam)
Gen. sg. भग्नस्य (bhagnasya)
Singular Dual Plural
Nominative भग्नम् (bhagnam) भग्ने (bhagne) भग्नानि (bhagnāni)
Vocative भग्न (bhagna) भग्ने (bhagne) भग्नानि (bhagnāni)
Accusative भग्नम् (bhagnam) भग्ने (bhagne) भग्नानि (bhagnāni)
Instrumental भग्नेन (bhagnena) भग्नाभ्याम् (bhagnābhyām) भग्नैः (bhagnaiḥ)
Dative भग्नाय (bhagnāya) भग्नाभ्याम् (bhagnābhyām) भग्नेभ्यः (bhagnebhyaḥ)
Ablative भग्नात् (bhagnāt) भग्नाभ्याम् (bhagnābhyām) भग्नेभ्यः (bhagnebhyaḥ)
Genitive भग्नस्य (bhagnasya) भग्नयोः (bhagnayoḥ) भग्नानाम् (bhagnānām)
Locative भग्ने (bhagne) भग्नयोः (bhagnayoḥ) भग्नेषु (bhagneṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.