भद्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰadrás (auspicious, fortunate, happy), from Proto-Indo-European *bʰn̥d-ró-s, from the root *bʰend- (to be happy, glad).[1][2] Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra, fortunate). Alternatively, Proto-Indo-Iranian *bʰadrás has been connected to Proto-Germanic *batizô (better), from a Proto-Indo-European root *bʰed-.[3]

Pronunciation

Adjective

भद्र (bhadrá)

  1. blessed, auspicious, fortunate, prosperous, happy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.39.2:
      दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
      भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥
      divaścidā pūrvyā jāyamānā vi jāgṛvirvidathe śasyamānā .
      bhadrā vastrāṇyarjunā vasānā seyamasme sanajā pitryā dhīḥ .
      Born from the heaven e’en in the days aforetime, wakening, sting aloud in holy synod,
      Auspicious, clad in white and shining raiment, this is the ancient hymn of our forefathers.
  2. good, gracious, friendly, kind
  3. excellent, fair, beautiful, lovely, pleasant, dear

Declension

Masculine a-stem declension of भद्र (bhadrá)
Singular Dual Plural
Nominative भद्रः
bhadráḥ
भद्रौ
bhadraú
भद्राः / भद्रासः¹
bhadrā́ḥ / bhadrā́saḥ¹
Vocative भद्र
bhádra
भद्रौ
bhádrau
भद्राः / भद्रासः¹
bhádrāḥ / bhádrāsaḥ¹
Accusative भद्रम्
bhadrám
भद्रौ
bhadraú
भद्रान्
bhadrā́n
Instrumental भद्रेण
bhadréṇa
भद्राभ्याम्
bhadrā́bhyām
भद्रैः / भद्रेभिः¹
bhadraíḥ / bhadrébhiḥ¹
Dative भद्राय
bhadrā́ya
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Ablative भद्रात्
bhadrā́t
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Genitive भद्रस्य
bhadrásya
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रे
bhadré
भद्रयोः
bhadráyoḥ
भद्रेषु
bhadréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भद्रा (bhadrā́)
Singular Dual Plural
Nominative भद्रा
bhadrā́
भद्रे
bhadré
भद्राः
bhadrā́ḥ
Vocative भद्रे
bhádre
भद्रे
bhádre
भद्राः
bhádrāḥ
Accusative भद्राम्
bhadrā́m
भद्रे
bhadré
भद्राः
bhadrā́ḥ
Instrumental भद्रया / भद्रा¹
bhadráyā / bhadrā́¹
भद्राभ्याम्
bhadrā́bhyām
भद्राभिः
bhadrā́bhiḥ
Dative भद्रायै
bhadrā́yai
भद्राभ्याम्
bhadrā́bhyām
भद्राभ्यः
bhadrā́bhyaḥ
Ablative भद्रायाः
bhadrā́yāḥ
भद्राभ्याम्
bhadrā́bhyām
भद्राभ्यः
bhadrā́bhyaḥ
Genitive भद्रायाः
bhadrā́yāḥ
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रायाम्
bhadrā́yām
भद्रयोः
bhadráyoḥ
भद्रासु
bhadrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of भद्र (bhadrá)
Singular Dual Plural
Nominative भद्रम्
bhadrám
भद्रे
bhadré
भद्राणि / भद्रा¹
bhadrā́ṇi / bhadrā́¹
Vocative भद्र
bhádra
भद्रे
bhádre
भद्राणि / भद्रा¹
bhádrāṇi / bhádrā¹
Accusative भद्रम्
bhadrám
भद्रे
bhadré
भद्राणि / भद्रा¹
bhadrā́ṇi / bhadrā́¹
Instrumental भद्रेण
bhadréṇa
भद्राभ्याम्
bhadrā́bhyām
भद्रैः / भद्रेभिः¹
bhadraíḥ / bhadrébhiḥ¹
Dative भद्राय
bhadrā́ya
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Ablative भद्रात्
bhadrā́t
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Genitive भद्रस्य
bhadrásya
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रे
bhadré
भद्रयोः
bhadráyoḥ
भद्रेषु
bhadréṣu
Notes
  • ¹Vedic

Noun

भद्र (bhadrá) n

  1. prosperity, happiness, health, welfare, good fortune

Declension

Neuter a-stem declension of भद्र (bhadrá)
Singular Dual Plural
Nominative भद्रम्
bhadrám
भद्रे
bhadré
भद्राणि / भद्रा¹
bhadrā́ṇi / bhadrā́¹
Vocative भद्र
bhádra
भद्रे
bhádre
भद्राणि / भद्रा¹
bhádrāṇi / bhádrā¹
Accusative भद्रम्
bhadrám
भद्रे
bhadré
भद्राणि / भद्रा¹
bhadrā́ṇi / bhadrā́¹
Instrumental भद्रेण
bhadréṇa
भद्राभ्याम्
bhadrā́bhyām
भद्रैः / भद्रेभिः¹
bhadraíḥ / bhadrébhiḥ¹
Dative भद्राय
bhadrā́ya
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Ablative भद्रात्
bhadrā́t
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Genitive भद्रस्य
bhadrásya
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रे
bhadré
भद्रयोः
bhadráyoḥ
भद्रेषु
bhadréṣu
Notes
  • ¹Vedic

Derived terms

  • भन्दते (bhandate)
  • भन्दिष्ठ (bhándiṣṭha)
  • सुभद्र (subhadra)

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਭੱਦਰ (bhaddar)
  • Pali: bhadda

Noun

भद्र (bhadrá) m

  1. a sanctimonious hypocrite

Declension

Masculine a-stem declension of भद्र (bhadrá)
Singular Dual Plural
Nominative भद्रः
bhadráḥ
भद्रौ
bhadraú
भद्राः / भद्रासः¹
bhadrā́ḥ / bhadrā́saḥ¹
Vocative भद्र
bhádra
भद्रौ
bhádrau
भद्राः / भद्रासः¹
bhádrāḥ / bhádrāsaḥ¹
Accusative भद्रम्
bhadrám
भद्रौ
bhadraú
भद्रान्
bhadrā́n
Instrumental भद्रेण
bhadréṇa
भद्राभ्याम्
bhadrā́bhyām
भद्रैः / भद्रेभिः¹
bhadraíḥ / bhadrébhiḥ¹
Dative भद्राय
bhadrā́ya
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Ablative भद्रात्
bhadrā́t
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Genitive भद्रस्य
bhadrásya
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रे
bhadré
भद्रयोः
bhadráyoḥ
भद्रेषु
bhadréṣu
Notes
  • ¹Vedic

Proper noun

भद्र (bhadrá) m

  1. (Hinduism) name of Shiva
  2. name of one of the eight principal wives of Krishna

Declension

Masculine a-stem declension of भद्र (bhadrá)
Singular Dual Plural
Nominative भद्रः
bhadráḥ
भद्रौ
bhadraú
भद्राः / भद्रासः¹
bhadrā́ḥ / bhadrā́saḥ¹
Vocative भद्र
bhádra
भद्रौ
bhádrau
भद्राः / भद्रासः¹
bhádrāḥ / bhádrāsaḥ¹
Accusative भद्रम्
bhadrám
भद्रौ
bhadraú
भद्रान्
bhadrā́n
Instrumental भद्रेण
bhadréṇa
भद्राभ्याम्
bhadrā́bhyām
भद्रैः / भद्रेभिः¹
bhadraíḥ / bhadrébhiḥ¹
Dative भद्राय
bhadrā́ya
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Ablative भद्रात्
bhadrā́t
भद्राभ्याम्
bhadrā́bhyām
भद्रेभ्यः
bhadrébhyaḥ
Genitive भद्रस्य
bhadrásya
भद्रयोः
bhadráyoḥ
भद्राणाम्
bhadrā́ṇām
Locative भद्रे
bhadré
भद्रयोः
bhadráyoḥ
भद्रेषु
bhadréṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1996), “bhadrá”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 244
  2. Rix, Helmut, editor (2001), *bʰend-1”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 75
  3. Kroonen, Guus (2013), “batiz”, in Etymological Dictionary of Proto-Germanic (Leiden Indo-European Etymological Dictionary Series; 11), Leiden, Boston: Brill, →ISBN, page 55

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.