भृज्जति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *bʰr̥ȷ́yáti, from Proto-Indo-Iranian *bʰr̥ȷ́yáti, from Proto-Indo-European *bʰr̥ǵ-yé-ti, from *bʰer- (to roast, fry). Cognate with Middle Persian [Book Pahlavi needed] (blyštn' /brištan/, to roast, infin.), 𐫁𐫡𐫏𐫉𐫏𐫗𐫅 (bryzynd /brinzend/, to roast, 3pl.pres.), Latin frīgo (I roast, fry), Ancient Greek φρύγω (phrúgō, I roast, bake). The assimilation from the expected *भृज्यति (bhṛjyáti) may be caused by influence from Middle Indo-Aryan.[1][2]

Pronunciation

  • (Vedic) IPA(key): /bʱr̩d.d͡ʑɐ́.ti/, [bʱr̩d̚.d͡ʑɐ́.ti]
  • (Classical) IPA(key): /ˈbʱr̩d̪.d͡ʑɐ.t̪i/, [ˈbʱr̩d̪̚.d͡ʑɐ.t̪i]

Verb

भृज्जति (bhṛjjáti) (root भ्रज्ज्, class 6, type P)

  1. to roast, grill, fry

Conjugation

Present: भृज्जति (bhṛjjati), भृज्जते (bhṛjjate), भ्रज्ज्यते (bhrajjyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third भृज्जति
bhṛjjati
भृज्जतः
bhṛjjataḥ
भृज्जन्ति
bhṛjjanti
भृज्जते
bhṛjjate
भृज्जेते
bhṛjjete
भृज्जन्ते
bhṛjjante
भ्रज्ज्यते
bhrajjyate
भ्रज्ज्येते
bhrajjyete
भ्रज्ज्यन्ते
bhrajjyante
Second भृज्जसि
bhṛjjasi
भृज्जथः
bhṛjjathaḥ
भृज्जथ
bhṛjjatha
भृज्जसे
bhṛjjase
भृज्जेथे
bhṛjjethe
भृज्जध्वे
bhṛjjadhve
भ्रज्ज्यसे
bhrajjyase
भ्रज्ज्येथे
bhrajjyethe
भ्रज्ज्यध्वे
bhrajjyadhve
First भृज्जामि
bhṛjjāmi
भृज्जावः
bhṛjjāvaḥ
भृज्जामः
bhṛjjāmaḥ
भृज्जे
bhṛjje
भृज्जावहे
bhṛjjāvahe
भृज्जामहे
bhṛjjāmahe
भ्रज्ज्ये
bhrajjye
भ्रज्ज्यावहे
bhrajjyāvahe
भ्रज्ज्यामहे
bhrajjyāmahe
Imperative Mood
Third भृज्जतु
bhṛjjatu
भृज्जताम्
bhṛjjatām
भृज्जन्तु
bhṛjjantu
भृज्जताम्
bhṛjjatām
भृज्जेताम्
bhṛjjetām
भृज्जन्ताम्
bhṛjjantām
भ्रज्ज्यताम्
bhrajjyatām
भ्रज्ज्येताम्
bhrajjyetām
भ्रज्ज्यन्ताम्
bhrajjyantām
Second भृज्ज
bhṛjja
भृज्जतम्
bhṛjjatam
भृज्जत
bhṛjjata
भृज्जस्व
bhṛjjasva
भृज्जेथाम्
bhṛjjethām
भृज्जध्वम्
bhṛjjadhvam
भ्रज्ज्यस्व
bhrajjyasva
भ्रज्ज्येथाम्
bhrajjyethām
भ्रज्ज्यध्वम्
bhrajjyadhvam
First भृज्जानि
bhṛjjāni
भृज्जाव
bhṛjjāva
भृज्जाम
bhṛjjāma
भृज्जै
bhṛjjai
भृज्जावहै
bhṛjjāvahai
भृज्जामहै
bhṛjjāmahai
भ्रज्ज्यै
bhrajjyai
भ्रज्ज्यावहै
bhrajjyāvahai
भ्रज्ज्यामहै
bhrajjyāmahai
Optative Mood
Third भृज्जेत्
bhṛjjet
भृज्जेताम्
bhṛjjetām
भृज्जेयुः
bhṛjjeyuḥ
भृज्जेत
bhṛjjeta
भृज्जेयाताम्
bhṛjjeyātām
भृज्जेरन्
bhṛjjeran
भ्रज्ज्येत
bhrajjyeta
भ्रज्ज्येयाताम्
bhrajjyeyātām
भ्रज्ज्येरन्
bhrajjyeran
Second भृज्जेः
bhṛjjeḥ
भृज्जेतम्
bhṛjjetam
भृज्जेत
bhṛjjeta
भृज्जेथाः
bhṛjjethāḥ
भृज्जेयाथाम्
bhṛjjeyāthām
भृज्जेध्वम्
bhṛjjedhvam
भ्रज्ज्येथाः
bhrajjyethāḥ
भ्रज्ज्येयाथाम्
bhrajjyeyāthām
भ्रज्ज्येध्वम्
bhrajjyedhvam
First भृज्जेयम्
bhṛjjeyam
भृज्जेव
bhṛjjeva
भृज्जेमः
bhṛjjemaḥ
भृज्जेय
bhṛjjeya
भृज्जेवहि
bhṛjjevahi
भृज्जेमहि
bhṛjjemahi
भ्रज्ज्येय
bhrajjyeya
भ्रज्ज्येवहि
bhrajjyevahi
भ्रज्ज्येमहि
bhrajjyemahi
Participles
भृज्जत्
bhṛjjat
or भृज्जन्त्
bhṛjjant
भृज्जमान
bhṛjjamāna
भ्रज्ज्यमान
bhrajjyamāna
Imperfect: अभृज्जत् (abhṛjjat), अभृज्जत (abhṛjjata), अभ्रज्ज्यत (abhrajjyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अभृज्जत्
abhṛjjat
अभृज्जताम्
abhṛjjatām
अभृज्जन्
abhṛjjan
अभृज्जत
abhṛjjata
अभृज्जेताम्
abhṛjjetām
अभृज्जन्त
abhṛjjanta
अभ्रज्ज्यत
abhrajjyata
अभ्रज्ज्येताम्
abhrajjyetām
अभ्रज्ज्यन्त
abhrajjyanta
Second अभृज्जः
abhṛjjaḥ
अभृज्जतम्
abhṛjjatam
अभृज्जत
abhṛjjata
अभृज्जथाः
abhṛjjathāḥ
अभृज्जेथाम्
abhṛjjethām
अभृज्जध्वम्
abhṛjjadhvam
अभ्रज्ज्यथाः
abhrajjyathāḥ
अभ्रज्ज्येथाम्
abhrajjyethām
अभ्रज्ज्यध्वम्
abhrajjyadhvam
First अभृज्जम्
abhṛjjam
अभृज्जाव
abhṛjjāva
अभृज्जाम
abhṛjjāma
अभृज्जे
abhṛjje
अभृज्जावहि
abhṛjjāvahi
अभृज्जामहि
abhṛjjāmahi
अभ्रज्ज्ये
abhrajjye
अभ्रज्ज्यावहि
abhrajjyāvahi
अभ्रज्ज्यामहि
abhrajjyāmahi
Future conjugation of भृज्जति (bhṛjjati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भ्रक्ष्यति
bhrakṣyati
भ्रक्ष्यतः
bhrakṣyataḥ
भ्रक्ष्यन्ति
bhrakṣyanti
भ्रक्ष्यते
bhrakṣyate
भ्रक्ष्येते
bhrakṣyete
भ्रक्ष्यन्ते
bhrakṣyante
] [
] [
] [
2nd person भ्रक्ष्यसि
bhrakṣyasi
भ्रक्ष्यथः
bhrakṣyathaḥ
भ्रक्ष्यथ
bhrakṣyatha
भ्रक्ष्यसे
bhrakṣyase
भ्रक्ष्येथे
bhrakṣyethe
भ्रक्ष्यध्वे
bhrakṣyadhve
] [
] [
] [
1st person भ्रक्ष्यामि
bhrakṣyāmi
भ्रक्ष्यावः
bhrakṣyāvaḥ
भ्रक्ष्यामः
bhrakṣyāmaḥ
भ्रक्ष्ये
bhrakṣye
भ्रक्ष्यावहे
bhrakṣyāvahe
भ्रक्ष्यामहे
bhrakṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भ्रष्टा
bhraṣṭā
भ्रष्टारौ
bhraṣṭārau
भ्रष्टारः
bhraṣṭāraḥ
] [
] [
] [
] [
] [
] [
2nd person भ्रष्टासि
bhraṣṭāsi
भ्रष्टास्थः
bhraṣṭāsthaḥ
भ्रष्टास्थ
bhraṣṭāstha
] [
] [
] [
] [
] [
] [
1st person भ्रष्टास्मि
bhraṣṭāsmi
भ्रष्टास्वः
bhraṣṭāsvaḥ
भ्रष्टास्मः
bhraṣṭāsmaḥ
] [
] [
] [
] [
] [
] [
Future conjugation of भृज्जति (bhṛjjati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भर्क्ष्यति
bharkṣyati
भर्क्ष्यतः
bharkṣyataḥ
भर्क्ष्यन्ति
bharkṣyanti
भर्क्ष्यते
bharkṣyate
भर्क्ष्येते
bharkṣyete
भर्क्ष्यन्ते
bharkṣyante
] [
] [
] [
2nd person भर्क्ष्यसि
bharkṣyasi
भर्क्ष्यथः
bharkṣyathaḥ
भर्क्ष्यथ
bharkṣyatha
भर्क्ष्यसे
bharkṣyase
भर्क्ष्येथे
bharkṣyethe
भर्क्ष्यध्वे
bharkṣyadhve
] [
] [
] [
1st person भर्क्ष्यामि
bharkṣyāmi
भर्क्ष्यावः
bharkṣyāvaḥ
भर्क्ष्यामः
bharkṣyāmaḥ
भर्क्ष्ये
bharkṣye
भर्क्ष्यावहे
bharkṣyāvahe
भर्क्ष्यामहे
bharkṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भर्ष्टा
bharṣṭā
भर्ष्टारौ
bharṣṭārau
भर्ष्टारः
bharṣṭāraḥ
] [
] [
] [
] [
] [
] [
2nd person भर्ष्टासि
bharṣṭāsi
भर्ष्टास्थः
bharṣṭāsthaḥ
भर्ष्टास्थ
bharṣṭāstha
] [
] [
] [
] [
] [
] [
1st person भर्ष्टास्मि
bharṣṭāsmi
भर्ष्टास्वः
bharṣṭāsvaḥ
भर्ष्टास्मः
bharṣṭāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants

  • Magadhi Prakrit: 𑀪𑀚𑁆𑀚𑁂𑀇 (bhajjei)

References

  1. Rix, Helmut, editor (2001), *bʰerg̑-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 78
  2. Cheung, Johnny (2007), *bra(i)ǰ”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 23
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.