मङ्गल

Pali

Alternative forms

Adjective

मङ्गल

  1. Devanagari script form of maṅgala (“auspicious”)

Declension

Noun

मङ्गल n

  1. Devanagari script form of maṅgala (blessing)

Declension

Sanskrit

Etymology

Related to मञ्ज् (mañj, to be bright, cleanse).[1]

Pronunciation

Adjective

मङ्गल (maṅgala)

  1. auspicious, lucky

Noun

मङ्गल (maṅgala) n

  1. amulet, talisman
  2. prosperity
  3. lucky charm, anything that brings luck

Declension

Neuter a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Vocative मङ्गल
maṅgala
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Accusative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

Proper noun

मङ्गल (maṅgala) m

  1. (Hinduism) Mangala, the god of war
  2. (astronomy, astrology) the planet Mars
    Synonym: अङ्गार (aṅgāra)

Declension

Masculine a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलः
maṅgalaḥ
मङ्गलौ
maṅgalau
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Vocative मङ्गल
maṅgala
मङ्गलौ
maṅgalau
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Accusative मङ्गलम्
maṅgalam
मङ्गलौ
maṅgalau
मङ्गलान्
maṅgalān
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

Descendants

References

  1. Pokorny, Julius (1959) Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 2, Bern, München: Francke Verlag, page 731
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.