मध्यस्थ
Sanskrit
Etymology
From मध्य (madhya) + -स्थ (-stha)
Declension
Neuter a-stem declension of मध्यस्थ (madhyastha) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मध्यस्थम् madhyastham |
मध्यस्थे madhyasthe |
मध्यस्थानि / मध्यस्था¹ madhyasthāni / madhyasthā¹ |
Vocative | मध्यस्थ madhyastha |
मध्यस्थे madhyasthe |
मध्यस्थानि / मध्यस्था¹ madhyasthāni / madhyasthā¹ |
Accusative | मध्यस्थम् madhyastham |
मध्यस्थे madhyasthe |
मध्यस्थानि / मध्यस्था¹ madhyasthāni / madhyasthā¹ |
Instrumental | मध्यस्थेन madhyasthena |
मध्यस्थाभ्याम् madhyasthābhyām |
मध्यस्थैः / मध्यस्थेभिः¹ madhyasthaiḥ / madhyasthebhiḥ¹ |
Dative | मध्यस्थाय madhyasthāya |
मध्यस्थाभ्याम् madhyasthābhyām |
मध्यस्थेभ्यः madhyasthebhyaḥ |
Ablative | मध्यस्थात् madhyasthāt |
मध्यस्थाभ्याम् madhyasthābhyām |
मध्यस्थेभ्यः madhyasthebhyaḥ |
Genitive | मध्यस्थस्य madhyasthasya |
मध्यस्थयोः madhyasthayoḥ |
मध्यस्थानाम् madhyasthānām |
Locative | मध्यस्थे madhyasthe |
मध्यस्थयोः madhyasthayoḥ |
मध्यस्थेषु madhyastheṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.