मह्

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-European *méǵh₂s.

Pronunciation

Adjective

मह् (máh)

  1. great, strong, powerful, mighty, sublime
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.100.1:
      स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥
      sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāśca samrāṭ . satīnasatvā havyo bhareṣu marutvānno bhavatvindra ūtī .
      May he who hath his home with strength, the Mighty, the King supreme of earth and spacious heaven, Lord of true power, to he invoked in battles, may Indra, girt by Maruts, be our succour.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.70.9:
      उदू षु णो वसो महे मृशस्व शूर राधसे । उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे
      udū ṣu ṇo vaso mahe mṛśasva śūra rādhase . udū ṣu mahyai maghavanmaghattaya udindra śravase mahe .
      O Vasu, O thou Hero, raise us up to ample opulence. Raise us to gain of mighty wealth, O Maghavan, O Indra, to sublime renown.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.41.15:
      पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च । सिषक्तु माता मही रसा नः स्मत्सूरिभिर्ऋजुहस्त ऋजुवनिः ॥
      padepade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiśca . siṣaktu mātā mahī rasā naḥ smatsūribhirṛjuhasta ṛjuvaniḥ .
      Duly to each one hath my laud been offered. Strong be Varutri with her powers to succour. May the great Mother Rasā here befriend us, straight-handed, with the princes, striving forward.

Declension

Masculine h-stem declension of मह् (máh)
Singular Dual Plural
Nominative मट्
máṭ
महौ
máhau
महः
máhaḥ
Vocative मट्
máṭ
महौ
máhau
महः
máhaḥ
Accusative महम्
máham
महौ
máhau
महः
máhaḥ
Instrumental महा
máhā
मड्भ्याम्
máḍbhyām
मड्भिः
máḍbhiḥ
Dative महे
máhe
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Ablative महः
máhaḥ
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Genitive महः
máhaḥ
महोः
máhoḥ
महाम्
máhām
Locative महि
máhi
महोः
máhoḥ
मट्सु
máṭsu
Feminine h-stem declension of मह् (máh)
Singular Dual Plural
Nominative मट्
máṭ
महौ
máhau
महः
máhaḥ
Vocative मट्
máṭ
महौ
máhau
महः
máhaḥ
Accusative महम्
máham
महौ
máhau
महः
máhaḥ
Instrumental महा
máhā
मड्भ्याम्
máḍbhyām
मड्भिः
máḍbhiḥ
Dative महे
máhe
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Ablative महः
máhaḥ
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Genitive महः
máhaḥ
महोः
máhoḥ
महाम्
máhām
Locative महि
máhi
महोः
máhoḥ
मट्सु
máṭsu
Feminine ī-stem declension of मही (mahī́)
Singular Dual Plural
Nominative मही
mahī́
मह्यौ / मही¹
mahyaù / mahī́¹
मह्यः / महीः¹
mahyàḥ / mahī́ḥ¹
Vocative महि
máhi
मह्यौ / मही¹
máhyau / mahī́¹
मह्यः / महीः¹
máhyaḥ / máhīḥ¹
Accusative महीम्
mahī́m
मह्यौ / मही¹
mahyaù / mahī́¹
महीः
mahī́ḥ
Instrumental मह्या
mahyā̀
महीभ्याम्
mahī́bhyām
महीभिः
mahī́bhiḥ
Dative मह्यै
mahyaì
महीभ्याम्
mahī́bhyām
महीभ्यः
mahī́bhyaḥ
Ablative मह्याः
mahyā̀ḥ
महीभ्याम्
mahī́bhyām
महीभ्यः
mahī́bhyaḥ
Genitive मह्याः
mahyā̀ḥ
मह्योः
mahyòḥ
महीनाम्
mahī́nām
Locative मह्याम्
mahyā̀m
मह्योः
mahyòḥ
महीषु
mahī́ṣu
Notes
  • ¹Vedic
Neuter h-stem declension of मह् (máh)
Singular Dual Plural
Nominative मट्
máṭ
मही
máhī
मंहि
máṃhi
Vocative मट्
máṭ
मही
máhī
मंहि
máṃhi
Accusative मट्
máṭ
मही
máhī
मंहि
máṃhi
Instrumental महा
máhā
मड्भ्याम्
máḍbhyām
मड्भिः
máḍbhiḥ
Dative महे
máhe
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Ablative महः
máhaḥ
मड्भ्याम्
máḍbhyām
मड्भ्यः
máḍbhyaḥ
Genitive महः
máhaḥ
महोः
máhoḥ
महाम्
máhām
Locative महि
máhi
महोः
máhoḥ
मट्सु
máṭsu

Root

मह् (mah)

  1. to elate; gladden; exalt; arouse; excite
  2. to magnify; esteem highly; honour; revere
  3. to rejoice; delight in (with instrumental or accusative cases)
  4. to give; bestow

Derived terms

  • Verbal derivations:
    • महति (mahati, class 1, active voice, present), महते (mahate, class 1, middle voice, present)
    • महयति (mahayati, class 10, active voice, present), महयते (mahayate, class 10, middle voice, present)
    • मह्यते (mahyate, passive voice, present)
    • महिष्यति (mahiṣyati, active voice, future)
    • महित्वा (mahitvā, gerund)
  • मह (mahá)
  • महत् (mahát)
  • महन् (mahán)
  • महस् (máhas)
  • महनीय (mahanīya)
  • महित (mahita)
  • महिष (mahiṣá)
  • मह्य (mahya)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.