माति

Konkani

Etymology

From Sanskrit मृत्तिका (mṛttikā). Compare Marathi माती (mātī), Gujarati માટી (māṭī), Hindi मिट्टी (miṭṭī).

Noun

माति (māti) (Latin script mati, Kannada script ಮಾತಿ)

  1. soil, earth

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *mā́tiṣ, from Proto-Indo-Iranian *mā́tiš, from Proto-Indo-European *méh₁-ti-s, from *meh₁- (to measure). Cognate with Ancient Greek μῆτις (mêtis), Proto-Germanic *mēþiz (whence Old English mǣþ), Proto-Albanian *māti (whence Albanian mot).

Noun

माति (māti) f

  1. measure
  2. knowledge
  3. a part of the body

Declension

Feminine i-stem declension of माति (māti)
Singular Dual Plural
Nominative मातिः
mātiḥ
माती
mātī
मातयः
mātayaḥ
Vocative माते
māte
माती
mātī
मातयः
mātayaḥ
Accusative मातिम्
mātim
माती
mātī
मातीः
mātīḥ
Instrumental मात्या
mātyā
मातिभ्याम्
mātibhyām
मातिभिः
mātibhiḥ
Dative मातये / मात्ये¹ / मात्यै²
mātaye / mātye¹ / mātyai²
मातिभ्याम्
mātibhyām
मातिभ्यः
mātibhyaḥ
Ablative मातेः / मात्याः²
māteḥ / mātyāḥ²
मातिभ्याम्
mātibhyām
मातिभ्यः
mātibhyaḥ
Genitive मातेः / मात्याः²
māteḥ / mātyāḥ²
मात्योः
mātyoḥ
मातीनाम्
mātīnām
Locative मातौ / मात्याम्²
mātau / mātyām²
मात्योः
mātyoḥ
मातिषु
mātiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.