माधव
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /mɑː.d̪ʱəʋ/, [mäː.d̪ʱəʋ]
Declension
Declension of माधव (masc cons-stem)
singular | plural | |
---|---|---|
direct | माधव mādhav |
माधव mādhav |
oblique | माधव mādhav |
माधवों mādhavõ |
vocative | माधव mādhav |
माधवो mādhavo |
Declension
NOTE: This term is declined masculine or feminine according to the gender of the referent.
Declension of माधव (masc cons-stem)
singular | plural | |
---|---|---|
direct | माधव mādhav |
माधव mādhav |
oblique | माधव mādhav |
माधवों mādhavõ |
vocative | माधव mādhav |
माधवो mādhavo |
Declension of माधव (fem cons-stem)
singular | plural | |
---|---|---|
direct | माधव mādhav |
माधवें mādhavẽ |
oblique | माधव mādhav |
माधवों mādhavõ |
vocative | माधव mādhav |
माधवो mādhavo |
References
- McGregor, Ronald Stuart (1993), “माधव”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Alternative scripts
Alternative scripts
- ᬫᬵᬥᬯ (Balinese script)
- মাধৱ (Assamese script)
- মাধব (Bengali script)
- 𑰦𑰯𑰠𑰪 (Bhaiksuki script)
- 𑀫𑀸𑀥𑀯 (Brahmi script)
- 𑌮𑌾𑌧𑌵 (Grantha script)
- માધવ (Gujarati script)
- ਮਾਧਵ (Gurmukhi script)
- ꦩꦴꦣꦮ (Javanese script)
- មាធវ (Khmer script)
- ಮಾಧವ (Kannada script)
- ມາຘວ (Lao script)
- മാധവ (Malayalam script)
- 𑘦𑘰𑘠𑘪 (Modi script)
- ᠮᠠᢗᢑᠾᠠᠸᠠ᠋ (Mongolian script)
- ᠮᠠ᠊ᠠᢡᠠᠸᠠ (Manchu script)
- မာဓဝ (Burmese script)
- 𑧆𑧑𑧀𑧊 (Nandinagari script)
- 𑐩𑐵𑐢𑐰 (Newa script)
- ମାଧଵ (Oriya script)
- ꢪꢵꢤꢮ (Saurashtra script)
- 𑆩𑆳𑆣𑆮 (Sharada script)
- 𑖦𑖯𑖠𑖪 (Siddham script)
- මාධව (Sinhalese script)
- మాధవ (Telugu script)
- มาธว (Thai script)
- མཱ་དྷ་ཝ (Tibetan script)
- 𑒧𑒰𑒡𑒫 (Tirhuta script)
Adjective
माधव • (mā́dhava)
Declension
Masculine a-stem declension of माधव (mādhava) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माधवः mādhavaḥ |
माधवौ mādhavau |
माधवाः / माधवासः¹ mādhavāḥ / mādhavāsaḥ¹ |
Vocative | माधव mādhava |
माधवौ mādhavau |
माधवाः / माधवासः¹ mādhavāḥ / mādhavāsaḥ¹ |
Accusative | माधवम् mādhavam |
माधवौ mādhavau |
माधवान् mādhavān |
Instrumental | माधवेन mādhavena |
माधवाभ्याम् mādhavābhyām |
माधवैः / माधवेभिः¹ mādhavaiḥ / mādhavebhiḥ¹ |
Dative | माधवाय mādhavāya |
माधवाभ्याम् mādhavābhyām |
माधवेभ्यः mādhavebhyaḥ |
Ablative | माधवात् mādhavāt |
माधवाभ्याम् mādhavābhyām |
माधवेभ्यः mādhavebhyaḥ |
Genitive | माधवस्य mādhavasya |
माधवयोः mādhavayoḥ |
माधवानाम् mādhavānām |
Locative | माधवे mādhave |
माधवयोः mādhavayoḥ |
माधवेषु mādhaveṣu |
Notes |
|
Feminine ā-stem declension of माधवा (mādhavā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माधवा mādhavā |
माधवे mādhave |
माधवाः mādhavāḥ |
Vocative | माधवे mādhave |
माधवे mādhave |
माधवाः mādhavāḥ |
Accusative | माधवाम् mādhavām |
माधवे mādhave |
माधवाः mādhavāḥ |
Instrumental | माधवया / माधवा¹ mādhavayā / mādhavā¹ |
माधवाभ्याम् mādhavābhyām |
माधवाभिः mādhavābhiḥ |
Dative | माधवायै mādhavāyai |
माधवाभ्याम् mādhavābhyām |
माधवाभ्यः mādhavābhyaḥ |
Ablative | माधवायाः mādhavāyāḥ |
माधवाभ्याम् mādhavābhyām |
माधवाभ्यः mādhavābhyaḥ |
Genitive | माधवायाः mādhavāyāḥ |
माधवयोः mādhavayoḥ |
माधवानाम् mādhavānām |
Locative | माधवायाम् mādhavāyām |
माधवयोः mādhavayoḥ |
माधवासु mādhavāsu |
Notes |
|
Neuter a-stem declension of माधव (mādhava) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माधवम् mādhavam |
माधवे mādhave |
माधवानि / माधवा¹ mādhavāni / mādhavā¹ |
Vocative | माधव mādhava |
माधवे mādhave |
माधवानि / माधवा¹ mādhavāni / mādhavā¹ |
Accusative | माधवम् mādhavam |
माधवे mādhave |
माधवानि / माधवा¹ mādhavāni / mādhavā¹ |
Instrumental | माधवेन mādhavena |
माधवाभ्याम् mādhavābhyām |
माधवैः / माधवेभिः¹ mādhavaiḥ / mādhavebhiḥ¹ |
Dative | माधवाय mādhavāya |
माधवाभ्याम् mādhavābhyām |
माधवेभ्यः mādhavebhyaḥ |
Ablative | माधवात् mādhavāt |
माधवाभ्याम् mādhavābhyām |
माधवेभ्यः mādhavebhyaḥ |
Genitive | माधवस्य mādhavasya |
माधवयोः mādhavayoḥ |
माधवानाम् mādhavānām |
Locative | माधवे mādhave |
माधवयोः mādhavayoḥ |
माधवेषु mādhaveṣu |
Notes |
|
Declension
Masculine a-stem declension of माधव (mā́dhava) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | माधवः mā́dhavaḥ |
माधवौ mā́dhavau |
माधवाः / माधवासः¹ mā́dhavāḥ / mā́dhavāsaḥ¹ |
Vocative | माधव mā́dhava |
माधवौ mā́dhavau |
माधवाः / माधवासः¹ mā́dhavāḥ / mā́dhavāsaḥ¹ |
Accusative | माधवम् mā́dhavam |
माधवौ mā́dhavau |
माधवान् mā́dhavān |
Instrumental | माधवेन mā́dhavena |
माधवाभ्याम् mā́dhavābhyām |
माधवैः / माधवेभिः¹ mā́dhavaiḥ / mā́dhavebhiḥ¹ |
Dative | माधवाय mā́dhavāya |
माधवाभ्याम् mā́dhavābhyām |
माधवेभ्यः mā́dhavebhyaḥ |
Ablative | माधवात् mā́dhavāt |
माधवाभ्याम् mā́dhavābhyām |
माधवेभ्यः mā́dhavebhyaḥ |
Genitive | माधवस्य mā́dhavasya |
माधवयोः mā́dhavayoḥ |
माधवानाम् mā́dhavānām |
Locative | माधवे mā́dhave |
माधवयोः mā́dhavayoḥ |
माधवेषु mā́dhaveṣu |
Notes |
|
Proper noun
माधव • (mādhava) m
- a name of Krishna
- c. 400 BCE, Bhagavad Gītā Chapter I.14:
- ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥- tataḥ śvetairhayairyukte mahati syandane sthitau .
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ . - On the other side, both Mādhava [Kṛṣṇa] and the son of Pāṇḍu [Arjuna], stationed on a great chariot drawn by white horses, blew their divine conchshells.
- tataḥ śvetairhayairyukte mahati syandane sthitau .
- ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
Derived terms
- माधवीय (mādhavīya)
Descendants
References
- Monier Williams (1899), “माधव”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 808, column 2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.