माधव

Hindi

Etymology

Borrowed from Sanskrit माधव (mā́dhava), the vṛddhi derivative of मधु (mádhu, sweet).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɑː.d̪ʱəʋ/, [mäː.d̪ʱəʋ]

Proper noun

माधव (mādhav) m

  1. a male given name, Madhav, from Sanskrit

Declension

Proper noun

माधव (mādhav) m or f by sense

  1. a surname, equivalent to English Madhav

Declension

NOTE: This term is declined masculine or feminine according to the gender of the referent.

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of मधु (mádhu).

Pronunciation

Adjective

माधव (mā́dhava)

  1. vernal; relating to the spring
  2. belonging to or peculiar to the descendants of the Madhu race

Declension

Masculine a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवः
mādhavaḥ
माधवौ
mādhavau
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Vocative माधव
mādhava
माधवौ
mādhavau
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Accusative माधवम्
mādhavam
माधवौ
mādhavau
माधवान्
mādhavān
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of माधवा (mādhavā)
Singular Dual Plural
Nominative माधवा
mādhavā
माधवे
mādhave
माधवाः
mādhavāḥ
Vocative माधवे
mādhave
माधवे
mādhave
माधवाः
mādhavāḥ
Accusative माधवाम्
mādhavām
माधवे
mādhave
माधवाः
mādhavāḥ
Instrumental माधवया / माधवा¹
mādhavayā / mādhavā¹
माधवाभ्याम्
mādhavābhyām
माधवाभिः
mādhavābhiḥ
Dative माधवायै
mādhavāyai
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Ablative माधवायाः
mādhavāyāḥ
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Genitive माधवायाः
mādhavāyāḥ
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवायाम्
mādhavāyām
माधवयोः
mādhavayoḥ
माधवासु
mādhavāsu
Notes
  • ¹Vedic
Neuter a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Vocative माधव
mādhava
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Accusative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic

Noun

माधव (mā́dhava) m

  1. a descendant of the Madhu race

Declension

Masculine a-stem declension of माधव (mā́dhava)
Singular Dual Plural
Nominative माधवः
mā́dhavaḥ
माधवौ
mā́dhavau
माधवाः / माधवासः¹
mā́dhavāḥ / mā́dhavāsaḥ¹
Vocative माधव
mā́dhava
माधवौ
mā́dhavau
माधवाः / माधवासः¹
mā́dhavāḥ / mā́dhavāsaḥ¹
Accusative माधवम्
mā́dhavam
माधवौ
mā́dhavau
माधवान्
mā́dhavān
Instrumental माधवेन
mā́dhavena
माधवाभ्याम्
mā́dhavābhyām
माधवैः / माधवेभिः¹
mā́dhavaiḥ / mā́dhavebhiḥ¹
Dative माधवाय
mā́dhavāya
माधवाभ्याम्
mā́dhavābhyām
माधवेभ्यः
mā́dhavebhyaḥ
Ablative माधवात्
mā́dhavāt
माधवाभ्याम्
mā́dhavābhyām
माधवेभ्यः
mā́dhavebhyaḥ
Genitive माधवस्य
mā́dhavasya
माधवयोः
mā́dhavayoḥ
माधवानाम्
mā́dhavānām
Locative माधवे
mā́dhave
माधवयोः
mā́dhavayoḥ
माधवेषु
mā́dhaveṣu
Notes
  • ¹Vedic

Proper noun

माधव (mādhava) m

  1. a name of Krishna
    • c. 400 BCE, Bhagavad Gītā Chapter I.14:
      ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
      माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
      tataḥ śvetairhayairyukte mahati syandane sthitau .
      mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ .
      On the other side, both Mādhava [Kṛṣṇa] and the son of Pāṇḍu [Arjuna], stationed on a great chariot drawn by white horses, blew their divine conchshells.

Derived terms

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.