मूढ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *muẓḍʰás, from Proto-Indo-Iranian *muždʰás, from the root *mawǰʰ- (to err, to deviate). Related to मुग्ध (mugdhá). See the root मुह् (muh) for cognates.

Pronunciation

Adjective

मूढ (mūḍhá)

  1. stupefied, bewildered, perplexed, confused, at a loss or uncertain about
  2. ignorant, stupid, dull, foolish, simple

Declension

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मूढी (mūḍhī́)
Singular Dual Plural
Nominative मूढी
mūḍhī́
मूढ्यौ / मूढी¹
mūḍhyaù / mūḍhī́¹
मूढ्यः / मूढीः¹
mūḍhyàḥ / mūḍhī́ḥ¹
Vocative मूढि
mū́ḍhi
मूढ्यौ / मूढी¹
mū́ḍhyau / mūḍhī́¹
मूढ्यः / मूढीः¹
mū́ḍhyaḥ / mū́ḍhīḥ¹
Accusative मूढीम्
mūḍhī́m
मूढ्यौ / मूढी¹
mūḍhyaù / mūḍhī́¹
मूढीः
mūḍhī́ḥ
Instrumental मूढ्या
mūḍhyā̀
मूढीभ्याम्
mūḍhī́bhyām
मूढीभिः
mūḍhī́bhiḥ
Dative मूढ्यै
mūḍhyaì
मूढीभ्याम्
mūḍhī́bhyām
मूढीभ्यः
mūḍhī́bhyaḥ
Ablative मूढ्याः
mūḍhyā̀ḥ
मूढीभ्याम्
mūḍhī́bhyām
मूढीभ्यः
mūḍhī́bhyaḥ
Genitive मूढ्याः
mūḍhyā̀ḥ
मूढ्योः
mūḍhyòḥ
मूढीनाम्
mūḍhī́nām
Locative मूढ्याम्
mūḍhyā̀m
मूढ्योः
mūḍhyòḥ
मूढीषु
mūḍhī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Vocative मूढ
mū́ḍha
मूढे
mū́ḍhe
मूढानि / मूढा¹
mū́ḍhāni / mū́ḍhā¹
Accusative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Noun

मूढ (mūḍhá) m

  1. fool, idiot, dolt
  2. confusion of the mind

Declension

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Descendants

  • Old Javanese: mūḍha
    • Javanese: ꦩꦸꦝ (mudha)
      • Malay: muda
        • Indonesian: muda
  • Pali: mūḷha
  • Tamil: மூடன் (mūṭaṉ), மூடி (mūṭi) (< mūḍhī́)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.