यच्छति

Sanskrit

Alternative forms

  • यच्छते (yacchate) ātmanepada
  • यमति (yámati), यमते (yámate) Vedic

Etymology

From Proto-Indo-Iranian *yasćáti, from the root *yam- (to hold), from Proto-Indo-European *yem- (to hold). Cognate with Avestan 𐬫𐬀𐬯𐬀𐬌𐬙𐬌 (yasaiti, to hold).

Pronunciation

  • (Vedic) IPA(key): /jɐ́t.t͡ɕʰɐ.ti/, [jɐ́t̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ˈjɐt̪.t͡ɕʰɐ.t̪i/, [ˈjɐt̪̚.t͡ɕʰɐ.t̪i]

Verb

यच्छति (yácchati) (root यम्, class 1, type P)

  1. to hold, hold up
  2. to sustain, support
  3. to restrain
  4. to wield, brandish
  5. to give, offer, donate, give away
  6. to extend, raise, stretch, expand

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: यन्तुम् (yántum)
Undeclinable
Infinitive यन्तुम्
yántum
Gerund यत्वा
yatvā́
Participles
Masculine/Neuter Gerundive यम्य / यन्तव्य / यमनीय
yámya / yantavya / yamanīya
Feminine Gerundive यम्या / यन्तव्या / यमनीया
yámyā / yantavyā / yamanīyā
Masculine/Neuter Past Passive Participle यत
yatá
Feminine Past Passive Participle यता
yatā́
Masculine/Neuter Past Active Participle यतवत्
yatávat
Feminine Past Active Participle यतवती
yatávatī
Present: यच्छति (yácchati), यच्छते (yácchate), यम्यते (yamyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third यच्छति
yácchati
यच्छतः
yácchataḥ
यच्छन्ति
yácchanti
यच्छते
yácchate
यच्छेते
yácchete
यच्छन्ते
yácchante
यम्यते
yamyáte
यम्येते
yamyéte
यम्यन्ते
yamyánte
Second यच्छसि
yácchasi
यच्छथः
yácchathaḥ
यच्छथ
yácchatha
यच्छसे
yácchase
यच्छेथे
yácchethe
यच्छध्वे
yácchadhve
यम्यसे
yamyáse
यम्येथे
yamyéthe
यम्यध्वे
yamyádhve
First यच्छामि
yácchāmi
यच्छावः
yácchāvaḥ
यच्छामः
yácchāmaḥ
यच्छे
yácche
यच्छावहे
yácchāvahe
यच्छामहे
yácchāmahe
यम्ये
yamyé
यम्यावहे
yamyā́vahe
यम्यामहे
yamyā́mahe
Imperative
Third यच्छतु / यच्छतात्
yácchatu / yácchatāt
यच्छताम्
yácchatām
यच्छन्तु
yácchantu
यच्छताम्
yácchatām
यच्छेताम्
yácchetām
यच्छन्तम्
yácchantam
यम्यताम्
yamyátām
यम्येताम्
yamyétām
यम्यन्तम्
yamyántam
Second यच्छ / यच्छतात्
yáccha / yácchatāt
यच्छतम्
yácchatam
यच्छत
yácchata
यच्छस्व
yácchasva
यच्छेथाम्
yácchethām
यच्छध्वम्
yácchadhvam
यम्यस्व
yamyásva
यम्येथाम्
yamyéthām
यम्यध्वम्
yamyádhvam
First यच्छानि
yácchāni
यच्छाव
yácchāva
यच्छाम
yácchāma
यच्छै
yácchai
यच्छावहै
yácchāvahai
यच्छामहै
yácchāmahai
यम्यै
yamyaí
यम्यावहै
yamyā́vahai
यम्यामहै
yamyā́mahai
Optative/Potential
Third यच्छेत्
yácchet
यच्छेताम्
yácchetām
यच्छेयुः
yáccheyuḥ
यच्छेत
yáccheta
यच्छेयाताम्
yáccheyātām
यच्छेरन्
yáccheran
यम्येत
yamyéta
यम्येयाताम्
yamyéyātām
यम्येरन्
yamyéran
Second यच्छेः
yáccheḥ
यच्छेतम्
yácchetam
यच्छेत
yáccheta
यच्छेथाः
yácchethāḥ
यच्छेयाथाम्
yáccheyāthām
यच्छेध्वम्
yácchedhvam
यम्येथाः
yamyéthāḥ
यम्येयाथाम्
yamyéyāthām
यम्येध्वम्
yamyédhvam
First यच्छेयम्
yáccheyam
यच्छेव
yáccheva
यच्छेमः
yácchemaḥ
यच्छेय
yáccheya
यच्छेवहि
yácchevahi
यच्छेमहि
yácchemahi
यम्येय
yamyéya
यम्येवहि
yamyévahi
यम्येमहि
yamyémahi
Participles
यच्छत्
yácchat
यच्छमान
yácchamāna
यम्यमान
yamyámāna
Imperfect: अयच्छत् (áyacchat), अयच्छत (áyacchata), अयम्यत (áyamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अयच्छत्
áyacchat
अयच्छताम्
áyacchatām
अयच्छन्
áyacchan
अयच्छत
áyacchata
अयच्छेताम्
áyacchetām
अयच्छन्त
áyacchanta
अयम्यत
áyamyata
अयम्येताम्
áyamyetām
अयम्यन्त
áyamyanta
Second अयच्छः
áyacchaḥ
अयच्छतम्
áyacchatam
अयच्छत
áyacchata
अयच्छथाः
áyacchathāḥ
अयच्छेथाम्
áyacchethām
अयच्छध्वम्
áyacchadhvam
अयम्यथाः
áyamyathāḥ
अयम्येथाम्
áyamyethām
अयम्यध्वम्
áyamyadhvam
First अयच्छम्
áyaccham
अयच्छाव
áyacchāva
अयच्छाम
áyacchāma
अयच्छे
áyacche
अयच्छावहि
áyacchāvahi
अयच्छामहि
áyacchāmahi
अयम्ये
áyamye
अयम्यावहि
áyamyāvahi
अयम्यामहि
áyamyāmahi
Future: यंस्यति (yaṃsyáti), यंस्यते (yaṃsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third यंस्यति
yaṃsyáti
यंस्यतः
yaṃsyátaḥ
यंस्यन्ति
yaṃsyánti
यंस्यते
yaṃsyáte
यंस्येते
yaṃsyéte
यंस्यन्ते
yaṃsyánte
Second यंस्यसि
yaṃsyási
यंस्यथः
yaṃsyáthaḥ
यंस्यथ
yaṃsyátha
यंस्यसे
yaṃsyáse
यंस्येथे
yaṃsyéthe
यंस्यध्वे
yaṃsyádhve
First यंस्यामि
yaṃsyā́mi
यंस्यावः
yaṃsyā́vaḥ
यंस्यामः
yaṃsyā́maḥ
यंस्ये
yaṃsyé
यंस्यावहे
yaṃsyā́vahe
यंस्यामहे
yaṃsyā́mahe
Periphrastic Indicative
Third यंता
yaṃtā́
यंतारौ
yaṃtā́rau
यंतारः
yaṃtā́raḥ
यंता
yaṃtā́
यंतारौ
yaṃtā́rau
यंतारः
yaṃtā́raḥ
Second यंतासि
yaṃtā́si
यंतास्थः
yaṃtā́sthaḥ
यंतास्थ
yaṃtā́stha
यंतासे
yaṃtā́se
यंतासाथे
yaṃtā́sāthe
यंताध्वे
yaṃtā́dhve
First यंतास्मि
yaṃtā́smi
यंतास्वः
yaṃtā́svaḥ
यंतास्मः
yaṃtā́smaḥ
यंताहे
yaṃtā́he
यंतास्वहे
yaṃtā́svahe
यंतास्महे
yaṃtā́smahe
Participles
यंस्यत्
yaṃsyát
यंस्यान
yaṃsyā́na
Conditional: अयंस्यत् (áyaṃsyat), अयंस्यत (áyaṃsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयंस्यत्
áyaṃsyat
अयंस्यताम्
áyaṃsyatām
अयंस्यन्
áyaṃsyan
अयंस्यत
áyaṃsyata
अयंस्येताम्
áyaṃsyetām
अयंस्यन्त
áyaṃsyanta
Second अयंस्यः
áyaṃsyaḥ
अयंस्यतम्
áyaṃsyatam
अयंस्यत
áyaṃsyata
अयंस्यथाः
áyaṃsyathāḥ
अयंस्येथाम्
áyaṃsyethām
अयंस्यध्वम्
áyaṃsyadhvam
First अयंस्यम्
áyaṃsyam
अयंस्याव
áyaṃsyāva
अयंस्याम
áyaṃsyāma
अयंस्ये
áyaṃsye
अयंस्यावहि
áyaṃsyāvahi
अयंस्यामहि
áyaṃsyāmahi
Aorist: अयंसीत् (áyaṃsīt), अयंस्त (áyaṃsta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयंसीत्
áyaṃsīt
अयंस्ताम्
áyaṃstām
अयंसुः
áyaṃsuḥ
अयंस्त
áyaṃsta
अयंसाताम्
áyaṃsātām
अयंसत
áyaṃsata
Second अयंसीः
áyaṃsīḥ
अयंस्तम्
áyaṃstam
अयंस्त
áyaṃsta
अयंस्थाः
áyaṃsthāḥ
अयंसाथाम्
áyaṃsāthām
अयंध्वम्
áyaṃdhvam
First अयंसम्
áyaṃsam
अयंस्व
áyaṃsva
अयंस्म
áyaṃsma
अयंसि
áyaṃsi
अयंस्वहि
áyaṃsvahi
अयंस्महि
áyaṃsmahi
Benedictive/Precative: यम्यात् (yamyā́t), यंसीष्ट (yaṃsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third यम्यात्
yamyā́t
यम्यास्ताम्
yamyā́stām
यम्यासुः
yamyā́suḥ
यंसीष्ट
yaṃsīṣṭá
यंसीयास्ताम्
yaṃsīyā́stām
यंसीरन्
yaṃsīrán
Second यम्याः
yamyā́ḥ
यम्यास्तम्
yamyā́stam
यम्यास्त
yamyā́sta
यंसीष्ठाः
yaṃsīṣṭhā́ḥ
यंसीयास्थाम्
yaṃsīyā́sthām
यंसीध्वम्
yaṃsīdhvám
First यम्यासम्
yamyā́sam
यम्यास्व
yamyā́sva
यम्यास्म
yamyā́sma
यंसीय
yaṃsīyá
यंसीवहि
yaṃsīváhi
यंसीमहि
yaṃsīmáhi
Perfect: ययाम (yayā́ma), येमे (yemé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ययाम
yayā́ma
येमतुः
yemátuḥ
येमुः
yemúḥ
येमे
yemé
येमाते
yemā́te
येमिरे
yemiré
Second ययमिथ
yayamitha
येमथुः
yemáthuḥ
येम
yemá
येमिषे
yemiṣé
येमाथे
yemā́the
येमिध्वे
yemidhvé
First ययम
yayama
येमिव
yemivá
येमिम
yemimá
येमे
yemé
येमिवहे
yemiváhe
येमिमाहे
yemimā́he
Participles
यमिवांस्
yamivā́ṃs
येमान
yemāná

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.