यज्यु

Sanskrit

Etymology

From Proto-Indo-European *Hyeh₂ǵ-yus.

Pronunciation

Adjective

यज्यु (yájyu)

  1. worshipping , devout , pious
  2. worthy of worship, adorable
Masculine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumental यज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे / यज्य्वे²
yájyave / yájyve²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्यु
yájyu
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Vocative यज्यु / यज्यो
yájyu / yájyo
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Accusative यज्यु
yájyu
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Instrumental यज्युना / यज्य्वा²
yájyunā / yájyvā²
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे / यज्य्वे³
yájyave / yájyve³
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः / यज्युनः¹ / यज्य्वः³
yájyoḥ / yájyunaḥ¹ / yájyvaḥ³
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः / यज्युनः¹ / यज्य्वः³
yájyoḥ / yájyunaḥ¹ / yájyvaḥ³
यज्युनोः
yájyunoḥ
यज्यूनाम्
yájyūnām
Locative यज्युनि¹
yájyuni¹
यज्युनोः
yájyunoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
Feminine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यूः
yájyūḥ
Instrumental यज्य्वा
yájyvā
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे / यज्य्वे¹ / यज्य्वै²
yájyave / yájyve¹ / yájyvai²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः / यज्य्वाः²
yájyoḥ / yájyvāḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः / यज्य्वाः²
yájyoḥ / yájyvāḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ / यज्य्वाम्²
yájyau / yájyvām²
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

यज्यु (yájyu) m

  1. an Adhvaryu priest
  2. the institutor of a sacrifice

Declension

Masculine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumental यज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे / यज्य्वे²
yájyave / yájyve²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.