यमराज

Hindi

Etymology

Learned borrowing from Sanskrit यमराज (yamarāja).

Pronunciation

  • (Delhi Hindi) IPA(key): /jəm.ɾɑːd͡ʒ/, [jə̃m.ɾäːd͡ʒ]

Proper noun

यमराज (yamrāj) m

  1. (Hinduism, Buddhism) lord Yama, god of the underworld
    Synonym: यम (yam)

Declension

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Aryan *yámHas-Hrā́ȷ́ā, from Proto-Indo-Iranian *yámHas-Hrā́ȷ́ā

Pronunciation

Proper noun

यमराज (yamarāja) m

  1. king Yama

Declension

Masculine a-stem declension of यमराज (yamarāja)
Singular Dual Plural
Nominative यमराजः
yamarājaḥ
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Vocative यमराज
yamarāja
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Accusative यमराजम्
yamarājam
यमराजौ
yamarājau
यमराजान्
yamarājān
Instrumental यमराजेन
yamarājena
यमराजाभ्याम्
yamarājābhyām
यमराजैः / यमराजेभिः¹
yamarājaiḥ / yamarājebhiḥ¹
Dative यमराजाय
yamarājāya
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Ablative यमराजात्
yamarājāt
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Genitive यमराजस्य
yamarājasya
यमराजयोः
yamarājayoḥ
यमराजानाम्
yamarājānām
Locative यमराजे
yamarāje
यमराजयोः
yamarājayoḥ
यमराजेषु
yamarājeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: यमराज (yamrāj)
  • Kumaoni: ज्यूरा (jyūrā)
  • Marathi: ज़व्रा (j̈avrā)
  • Sinhalese: යමරද (yamarada)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.