यातना
Sanskrit
Alternative forms
Alternative scripts
- ᬬᬵᬢᬦᬵ (Balinese script)
- যাতনা (Bengali script)
- যাতনা (Bengali script)
- 𑰧𑰯𑰝𑰡𑰯 (Bhaiksuki script)
- 𑀬𑀸𑀢𑀦𑀸 (Brahmi script)
- 𑌯𑌾𑌤𑌨𑌾 (Grantha script)
- યાતના (Gujarati script)
- ꦪꦴꦠꦤꦴ (Javanese script)
- ಯಾತನಾ (Kannada script)
- ယာတနာ (Burmese script)
- ଯାତନା (Oriya script)
- ꢫꢵꢡꢥꢵ (Saurashtra script)
- 𑆪𑆳𑆠𑆤𑆳 (Sharada script)
- 𑖧𑖯𑖝𑖡𑖯 (Siddham script)
- యాతనా (Telugu script)
- ཡཱཏནཱ (Tibetan script)
- 𑒨𑒰𑒞𑒢𑒰 (Tirhuta script)
Noun
यातना • (yātanā) f
- torment, agony
- 900-1100 AD; copied later, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies, volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
- វិមទ*យន្តិយេភូមី*
ទាសាន្ទេវស្យបាបី*នះ
តេសវ្វ៌នរកេយាន្តុ
យាតនាមាភវក្ឞយាត៑ ៕
* Read ទ, មី and បី as ទ៌, មិ and បិ.- vimardayanti ye bhūmi
dāsāndevasya pāpinaḥ
te sarvvanarake yāntu
yātanām ā bhavakṣayāt· ॥ - May the evil ones who disturb the land and servants of the god undergo torment in every hell until the end of existence.
- vimardayanti ye bhūmi
Declension
Feminine ā-stem declension of यातना (yātanā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | यातना yātanā |
यातने yātane |
यातनाः yātanāḥ |
Vocative | यातने yātane |
यातने yātane |
यातनाः yātanāḥ |
Accusative | यातनाम् yātanām |
यातने yātane |
यातनाः yātanāḥ |
Instrumental | यातनया / यातना¹ yātanayā / yātanā¹ |
यातनाभ्याम् yātanābhyām |
यातनाभिः yātanābhiḥ |
Dative | यातनायै yātanāyai |
यातनाभ्याम् yātanābhyām |
यातनाभ्यः yātanābhyaḥ |
Ablative | यातनायाः yātanāyāḥ |
यातनाभ्याम् yātanābhyām |
यातनाभ्यः yātanābhyaḥ |
Genitive | यातनायाः yātanāyāḥ |
यातनयोः yātanayoḥ |
यातनानाम् yātanānām |
Locative | यातनायाम् yātanāyām |
यातनयोः yātanayoḥ |
यातनासु yātanāsu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.