यावन्
Sanskrit
Declension
Masculine an-stem declension of यावन् (yā́van) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | यावा yā́vā |
यावानौ / यावाना¹ yā́vānau / yā́vānā¹ |
यावानः yā́vānaḥ |
Vocative | यावन् yā́van |
यावानौ / यावाना¹ yā́vānau / yā́vānā¹ |
यावानः yā́vānaḥ |
Accusative | यावानम् yā́vānam |
यावानौ / यावाना¹ yā́vānau / yā́vānā¹ |
याव्नः yā́vnaḥ |
Instrumental | याव्ना yā́vnā |
यावभ्याम् yā́vabhyām |
यावभिः yā́vabhiḥ |
Dative | याव्ने yā́vne |
यावभ्याम् yā́vabhyām |
यावभ्यः yā́vabhyaḥ |
Ablative | याव्नः yā́vnaḥ |
यावभ्याम् yā́vabhyām |
यावभ्यः yā́vabhyaḥ |
Genitive | याव्नः yā́vnaḥ |
याव्नोः yā́vnoḥ |
याव्नाम् yā́vnām |
Locative | याव्नि / यावनि yā́vni / yā́vani |
याव्नोः yā́vnoḥ |
यावसु yā́vasu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.