युध्म

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *Hyudʰ-(s)mós, from the root *Hyewdʰ-.

Pronunciation

Noun

युध्म (yudhmá) m

  1. warrior, hero
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.18.02:
      युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी।
      बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा॥
      sa yudhmaḥ satvā khajakṛtsamadvā tuvimrakṣo nadanumām̐ ṛjīṣī.
      bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavatsahāvā.
      He, Champion, Hero, Warrior, Lord of battles, impetuous, loudly roaring, great destroyer,
      Who whirls the dust on high, alone, oerthrower, hath made all races of mankind his subjects.

Declension

Masculine a-stem declension of युध्म (yudhmá)
Singular Dual Plural
Nominative युध्मः
yudhmáḥ
युध्मौ
yudhmaú
युध्माः / युध्मासः¹
yudhmā́ḥ / yudhmā́saḥ¹
Vocative युध्म
yúdhma
युध्मौ
yúdhmau
युध्माः / युध्मासः¹
yúdhmāḥ / yúdhmāsaḥ¹
Accusative युध्मम्
yudhmám
युध्मौ
yudhmaú
युध्मान्
yudhmā́n
Instrumental युध्मेन
yudhména
युध्माभ्याम्
yudhmā́bhyām
युध्मैः / युध्मेभिः¹
yudhmaíḥ / yudhmébhiḥ¹
Dative युध्माय
yudhmā́ya
युध्माभ्याम्
yudhmā́bhyām
युध्मेभ्यः
yudhmébhyaḥ
Ablative युध्मात्
yudhmā́t
युध्माभ्याम्
yudhmā́bhyām
युध्मेभ्यः
yudhmébhyaḥ
Genitive युध्मस्य
yudhmásya
युध्मयोः
yudhmáyoḥ
युध्मानाम्
yudhmā́nām
Locative युध्मे
yudhmé
युध्मयोः
yudhmáyoḥ
युध्मेषु
yudhméṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.