युष्मद्

Sanskrit

Alternative scripts

Etymology

Derived from Proto-Indo-European *yū́ (you (pl.)).

Pronunciation

Pronoun

युष्मद् (yuṣmad)

  1. the base of the second-person pronoun

Declension

Declension of युष्मद्
Nom. sg. त्वम् (tvam)
Gen. sg. तव (tava)
Singular Dual Plural
Nominative त्वम् (tvam) युवाम् (yuvām) यूयम् (yūyam)
Vocative
Accusative त्वाम् (tvām) युवाम् (yuvām) युष्मान् (yuṣmān)
Instrumental त्वया (tvayā) युवाभ्याम् (yuvābhyām) युष्माभिः (yuṣmābhiḥ)
Dative तुभ्यम् (tubhyam) युवाभ्याम् (yuvābhyām) युष्मभ्यम् (yuṣmabhyam)
Ablative त्वत् (tvat) युवाभ्याम् (yuvābhyām) युष्मत् (yuṣmat)
Genitive तव (tava) यवयोः (yavayoḥ) युष्माकम् (yuṣmākam)
Locative त्वयि (tvayi) युवयोः (yuvayoḥ) युष्मासु (yuṣmāsu)

Poetic Variants:

Declension of युष्मद्
Nom. sg. त्वम् (tvam)
Gen. sg. ते (te)
Singular Dual Plural
Nominative त्वम् (tvam) युवाम् (yuvām) यूयम् (yūyam)
Vocative
Accusative त्वा (tvā) वाम् (vām) वः (vaḥ)
Instrumental त्वया (tvayā) युवाभ्याम् (yuvābhyām) युष्माभिः (yuṣmābhiḥ)
Dative ते (te) वाम् (vām) वः (vaḥ)
Ablative त्वत् (tvat) युवाभ्याम् (yuvābhyām) युष्मत् (yuṣmat)
Genitive ते (te) वाम् (vām) वः (vaḥ)
Locative त्वयि (tvayi) युवयोः (yuvayoḥ) युष्मासु (yuṣmāsu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.