रंहति

Sanskrit

Etymology

From Proto-Indo-Aryan *Hránźʰati, from Proto-Indo-Iranian *Hránǰʰati, from Proto-Indo-European *h₁léngʷʰeti, from *h₁lengʷʰ- (lightweight). Cognate with Avestan 𐬭𐬆𐬧𐬘𐬀𐬌𐬙𐬌 (rəṇjaiti), English light and Ancient Greek ἐλᾰ́χιστος (elákhistos).

Pronunciation

Verb

रंहति (ráṃhati) (root रंह्, class 1, type P)

  1. to hasten; to speed
  2. to flow

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रंहितुम् (ráṃhitum)
Undeclinable
Infinitive रंहितुम्
ráṃhitum
Gerund रंहित्वा
raṃhitvā́
Participles
Masculine/Neuter Gerundive रंह्य / रंहितव्य / रंहणीय
ráṃhya / raṃhitavyá / raṃhaṇī́ya
Feminine Gerundive रंह्या / रंहितव्या / रंहणीया
ráṃhyā / raṃhitavyā́ / raṃhaṇī́yā
Masculine/Neuter Past Passive Participle रंहित
raṃhitá
Feminine Past Passive Participle रंहिता
raṃhitā́
Masculine/Neuter Past Active Participle रंहितवत्
raṃhitávat
Feminine Past Active Participle रंहितवती
raṃhitávatī
Present: रंहति (ráṃhati), रंहते (ráṃhate), रंह्यते (raṃhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third रंहति
ráṃhati
रंहतः
ráṃhataḥ
रंहन्ति
ráṃhanti
रंहते
ráṃhate
रंहेते
ráṃhete
रंहन्ते
ráṃhante
रंह्यते
raṃhyáte
रंह्येते
raṃhyéte
रंह्यन्ते
raṃhyánte
Second रंहसि
ráṃhasi
रंहथः
ráṃhathaḥ
रंहथ
ráṃhatha
रंहसे
ráṃhase
रंहेथे
ráṃhethe
रंहध्वे
ráṃhadhve
रंह्यसे
raṃhyáse
रंह्येथे
raṃhyéthe
रंह्यध्वे
raṃhyádhve
First रंहामि
ráṃhāmi
रंहावः
ráṃhāvaḥ
रंहामः
ráṃhāmaḥ
रंहे
ráṃhe
रंहावहे
ráṃhāvahe
रंहामहे
ráṃhāmahe
रंह्ये
raṃhyé
रंह्यावहे
raṃhyā́vahe
रंह्यामहे
raṃhyā́mahe
Imperative
Third रंहतु / रंहतात्
ráṃhatu / ráṃhatāt
रंहताम्
ráṃhatām
रंहन्तु
ráṃhantu
रंहताम्
ráṃhatām
रंहेताम्
ráṃhetām
रंहन्तम्
ráṃhantam
रंह्यताम्
raṃhyátām
रंह्येताम्
raṃhyétām
रंह्यन्तम्
raṃhyántam
Second रंह / रंहतात्
ráṃha / ráṃhatāt
रंहतम्
ráṃhatam
रंहत
ráṃhata
रंहस्व
ráṃhasva
रंहेथाम्
ráṃhethām
रंहध्वम्
ráṃhadhvam
रंह्यस्व
raṃhyásva
रंह्येथाम्
raṃhyéthām
रंह्यध्वम्
raṃhyádhvam
First रंहाणि
ráṃhāṇi
रंहाव
ráṃhāva
रंहाम
ráṃhāma
रंहै
ráṃhai
रंहावहै
ráṃhāvahai
रंहामहै
ráṃhāmahai
रंह्यै
raṃhyaí
रंह्यावहै
raṃhyā́vahai
रंह्यामहै
raṃhyā́mahai
Optative/Potential
Third रंहेत्
ráṃhet
रंहेताम्
ráṃhetām
रंहेयुः
ráṃheyuḥ
रंहेत
ráṃheta
रंहेयाताम्
ráṃheyātām
रंहेरन्
ráṃheran
रंह्येत
raṃhyéta
रंह्येयाताम्
raṃhyéyātām
रंह्येरन्
raṃhyéran
Second रंहेः
ráṃheḥ
रंहेतम्
ráṃhetam
रंहेत
ráṃheta
रंहेथाः
ráṃhethāḥ
रंहेयाथाम्
ráṃheyāthām
रंहेध्वम्
ráṃhedhvam
रंह्येथाः
raṃhyéthāḥ
रंह्येयाथाम्
raṃhyéyāthām
रंह्येध्वम्
raṃhyédhvam
First रंहेयम्
ráṃheyam
रंहेव
ráṃheva
रंहेमः
ráṃhemaḥ
रंहेय
ráṃheya
रंहेवहि
ráṃhevahi
रंहेमहि
ráṃhemahi
रंह्येय
raṃhyéya
रंह्येवहि
raṃhyévahi
रंह्येमहि
raṃhyémahi
Participles
रंहत्
ráṃhat
रंहमाण
ráṃhamāṇa
रंह्यमाण
raṃhyámāṇa
Imperfect: अरम्हत् (áramhat), अरम्हत (áramhata), अरम्ह्यत (áramhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अरम्हत्
áramhat
अरम्हताम्
áramhatām
अरम्हन्
áramhan
अरम्हत
áramhata
अरम्हेताम्
áramhetām
अरम्हन्त
áramhanta
अरम्ह्यत
áramhyata
अरम्ह्येताम्
áramhyetām
अरम्ह्यन्त
áramhyanta
Second अरम्हः
áramhaḥ
अरम्हतम्
áramhatam
अरम्हत
áramhata
अरम्हथाः
áramhathāḥ
अरम्हेथाम्
áramhethām
अरम्हध्वम्
áramhadhvam
अरम्ह्यथाः
áramhyathāḥ
अरम्ह्येथाम्
áramhyethām
अरम्ह्यध्वम्
áramhyadhvam
First अरम्हम्
áramham
अरम्हाव
áramhāva
अरम्हाम
áramhāma
अरम्हे
áramhe
अरम्हावहि
áramhāvahi
अरम्हामहि
áramhāmahi
अरम्ह्ये
áramhye
अरम्ह्यावहि
áramhyāvahi
अरम्ह्यामहि
áramhyāmahi
Future: रंहिष्यति (raṃhiṣyáti), रंहिष्यते (raṃhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third रंहिष्यति
raṃhiṣyáti
रंहिष्यतः
raṃhiṣyátaḥ
रंहिष्यन्ति
raṃhiṣyánti
रंहिष्यते
raṃhiṣyáte
रंहिष्येते
raṃhiṣyéte
रंहिष्यन्ते
raṃhiṣyánte
Second रंहिष्यसि
raṃhiṣyási
रंहिष्यथः
raṃhiṣyáthaḥ
रंहिष्यथ
raṃhiṣyátha
रंहिष्यसे
raṃhiṣyáse
रंहिष्येथे
raṃhiṣyéthe
रंहिष्यध्वे
raṃhiṣyádhve
First रंहिष्यामि
raṃhiṣyā́mi
रंहिष्यावः
raṃhiṣyā́vaḥ
रंहिष्यामः
raṃhiṣyā́maḥ
रंहिष्ये
raṃhiṣyé
रंहिष्यावहे
raṃhiṣyā́vahe
रंहिष्यामहे
raṃhiṣyā́mahe
Periphrastic Indicative
Third रंहिता
raṃhitā́
रंहितारौ
raṃhitā́rau
रंहितारः
raṃhitā́raḥ
रंहिता
raṃhitā́
रंहितारौ
raṃhitā́rau
रंहितारः
raṃhitā́raḥ
Second रंहितासि
raṃhitā́si
रंहितास्थः
raṃhitā́sthaḥ
रंहितास्थ
raṃhitā́stha
रंहितासे
raṃhitā́se
रंहितासाथे
raṃhitā́sāthe
रंहिताध्वे
raṃhitā́dhve
First रंहितास्मि
raṃhitā́smi
रंहितास्वः
raṃhitā́svaḥ
रंहितास्मः
raṃhitā́smaḥ
रंहिताहे
raṃhitā́he
रंहितास्वहे
raṃhitā́svahe
रंहितास्महे
raṃhitā́smahe
Participles
रंहिष्यत्
raṃhiṣyát
रंहिष्याण
raṃhiṣyā́ṇa
Conditional: अरंहिष्यत् (áraṃhiṣyat), अरंहिष्यत (áraṃhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहिष्यत्
áraṃhiṣyat
अरंहिष्यताम्
áraṃhiṣyatām
अरंहिष्यन्
áraṃhiṣyan
अरंहिष्यत
áraṃhiṣyata
अरंहिष्येताम्
áraṃhiṣyetām
अरंहिष्यन्त
áraṃhiṣyanta
Second अरंहिष्यः
áraṃhiṣyaḥ
अरंहिष्यतम्
áraṃhiṣyatam
अरंहिष्यत
áraṃhiṣyata
अरंहिष्यथाः
áraṃhiṣyathāḥ
अरंहिष्येथाम्
áraṃhiṣyethām
अरंहिष्यध्वम्
áraṃhiṣyadhvam
First अरंहिष्यम्
áraṃhiṣyam
अरंहिष्याव
áraṃhiṣyāva
अरंहिष्याम
áraṃhiṣyāma
अरंहिष्ये
áraṃhiṣye
अरंहिष्यावहि
áraṃhiṣyāvahi
अरंहिष्यामहि
áraṃhiṣyāmahi
Aorist: अरंहीत् (áraṃhīt), अरंहिष्ट (áraṃhiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहीत्
áraṃhīt
अरंहिष्टाम्
áraṃhiṣṭām
अरंहिषुः
áraṃhiṣuḥ
अरंहिष्ट
áraṃhiṣṭa
अरंहिषाताम्
áraṃhiṣātām
अरंहिषत
áraṃhiṣata
Second अरंहीः
áraṃhīḥ
अरंहिष्तम्
áraṃhiṣtam
अरंहिष्ट
áraṃhiṣṭa
अरंहिष्ठाः
áraṃhiṣṭhāḥ
अरंहिषाथाम्
áraṃhiṣāthām
अरंहिढ्वम्
áraṃhiḍhvam
First अरंहिषम्
áraṃhiṣam
अरंहिष्व
áraṃhiṣva
अरंहिष्म
áraṃhiṣma
अरंहिषि
áraṃhiṣi
अरंहिष्वहि
áraṃhiṣvahi
अरंहिष्महि
áraṃhiṣmahi
Benedictive/Precative: रंहियात् (raṃhiyā́t), रंहिषीष्ट (raṃhiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रंहियात्
raṃhiyā́t
रंहियास्ताम्
raṃhiyā́stām
रंहियासुः
raṃhiyā́suḥ
रंहिषीष्ट
raṃhiṣīṣṭá
रंहिषीयास्ताम्
raṃhiṣīyā́stām
रंहिषीरन्
raṃhiṣīrán
Second रंहियाः
raṃhiyā́ḥ
रंहियास्तम्
raṃhiyā́stam
रंहियास्त
raṃhiyā́sta
रंहिषीष्ठाः
raṃhiṣīṣṭhā́ḥ
रंहिषीयास्थाम्
raṃhiṣīyā́sthām
रंहिषीध्वम्
raṃhiṣīdhvám
First रंहियासम्
raṃhiyā́sam
रंहियास्व
raṃhiyā́sva
रंहियास्म
raṃhiyā́sma
रंहिषीय
raṃhiṣīyá
रंहिषीवहि
raṃhiṣīváhi
रंहिषीमहि
raṃhiṣīmáhi
Perfect: ररंह (raráṃha), ररंहे (raraṃhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ररंह
raráṃha
ररंहतुः
raraṃhátuḥ
ररंहुः
raraṃhúḥ
ररंहे
raraṃhé
ररंहाते
raraṃhā́te
ररंहिरे
raraṃhiré
Second ररंहिथ
raráṃhitha
ररंहथुः
raraṃháthuḥ
ररंह
raraṃhá
ररंहिसे
raraṃhisé
ररंहाथे
raraṃhā́the
ररंहिध्वे
raraṃhidhvé
First ररंह
raráṃha
ररंहिव
raraṃhivá
ररंहिम
raraṃhimá
ररंहे
raraṃhé
ररंहिवहे
raraṃhiváhe
ररंहिमाहे
raraṃhimā́he
Participles
ररंहिवांस्
raraṃhivā́ṃs
ररंहाण
raraṃhāṇá

Noun

रंहति (ráṃhati) ?

  1. speed, velocity (of a chariot)

Declension

Feminine i-stem declension of रंहति (ráṃhati)
Singular Dual Plural
Nominative रंहतिः
ráṃhatiḥ
रंहती
ráṃhatī
रंहतयः
ráṃhatayaḥ
Vocative रंहते
ráṃhate
रंहती
ráṃhatī
रंहतयः
ráṃhatayaḥ
Accusative रंहतिम्
ráṃhatim
रंहती
ráṃhatī
रंहतीः
ráṃhatīḥ
Instrumental रंहत्या
ráṃhatyā
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभिः
ráṃhatibhiḥ
Dative रंहतये / रंहत्ये¹ / रंहत्यै²
ráṃhataye / ráṃhatye¹ / ráṃhatyai²
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभ्यः
ráṃhatibhyaḥ
Ablative रंहतेः / रंहत्याः²
ráṃhateḥ / ráṃhatyāḥ²
रंहतिभ्याम्
ráṃhatibhyām
रंहतिभ्यः
ráṃhatibhyaḥ
Genitive रंहतेः / रंहत्याः²
ráṃhateḥ / ráṃhatyāḥ²
रंहत्योः
ráṃhatyoḥ
रंहतीनाम्
ráṃhatīnām
Locative रंहतौ / रंहत्याम्²
ráṃhatau / ráṃhatyām²
रंहत्योः
ráṃhatyoḥ
रंहतिषु
ráṃhatiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.