रक्षति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hrákṣati, from Proto-Indo-Iranian *Hrákšati, from Proto-Indo-European *h₂lékseti (to protect, to guard). Cognate with Ancient Greek ἀλέξω (aléxō, to guard, defend, help), Old English ealgian (to protect), Middle Persian lškl (laškar) (whence Persian لشکر (laškar, army)).

Pronunciation

Verb

रक्षति (rákṣati) (root रक्ष्, class 1, type P)

  1. to protect, defend, guard
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.108.07
      ayáṃ nidhíḥ sarame ádribudhno góbhir ášvebhir vásubhir niṛṣṭaḥ
      rákṣanti tám paṇáyo yé sugopā́ réku padám álakam ā́ jagantha
      Paved with the rock is this our treasure-chamber; filled full of precious things, of kine, and horses.
      These Paṇis who are watchful keepers guard it. In vain hast thou approached this lonely station.

Conjugation

Present: रक्षति (rakṣati), रक्षते (rakṣate), रक्ष्यते (rakṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third रक्षति
rakṣati
रक्षतः
rakṣataḥ
रक्षन्ति
rakṣanti
रक्षते
rakṣate
रक्षेते
rakṣete
रक्षन्ते
rakṣante
रक्ष्यते
rakṣyate
रक्ष्येते
rakṣyete
रक्ष्यन्ते
rakṣyante
Second रक्षसि
rakṣasi
रक्षथः
rakṣathaḥ
रक्षथ
rakṣatha
रक्षसे
rakṣase
रक्षेथे
rakṣethe
रक्षध्वे
rakṣadhve
रक्ष्यसे
rakṣyase
रक्ष्येथे
rakṣyethe
रक्ष्यध्वे
rakṣyadhve
First रक्षामि
rakṣāmi
रक्षावः
rakṣāvaḥ
रक्षामः
rakṣāmaḥ
रक्षे
rakṣe
रक्षावहे
rakṣāvahe
रक्षामहे
rakṣāmahe
रक्ष्ये
rakṣye
रक्ष्यावहे
rakṣyāvahe
रक्ष्यामहे
rakṣyāmahe
Imperative Mood
Third रक्षतु
rakṣatu
रक्षताम्
rakṣatām
रक्षन्तु
rakṣantu
रक्षताम्
rakṣatām
रक्षेताम्
rakṣetām
रक्षन्ताम्
rakṣantām
रक्ष्यताम्
rakṣyatām
रक्ष्येताम्
rakṣyetām
रक्ष्यन्ताम्
rakṣyantām
Second रक्ष
rakṣa
रक्षतम्
rakṣatam
रक्षत
rakṣata
रक्षस्व
rakṣasva
रक्षेथाम्
rakṣethām
रक्षध्वम्
rakṣadhvam
रक्ष्यस्व
rakṣyasva
रक्ष्येथाम्
rakṣyethām
रक्ष्यध्वम्
rakṣyadhvam
First रक्षाणि
rakṣāṇi
रक्षाव
rakṣāva
रक्षाम
rakṣāma
रक्षै
rakṣai
रक्षावहै
rakṣāvahai
रक्षामहै
rakṣāmahai
रक्ष्यै
rakṣyai
रक्ष्यावहै
rakṣyāvahai
रक्ष्यामहै
rakṣyāmahai
Optative Mood
Third रक्षेत्
rakṣet
रक्षेताम्
rakṣetām
रक्षेयुः
rakṣeyuḥ
रक्षेत
rakṣeta
रक्षेयाताम्
rakṣeyātām
रक्षेरन्
rakṣeran
रक्ष्येत
rakṣyeta
रक्ष्येयाताम्
rakṣyeyātām
रक्ष्येरन्
rakṣyeran
Second रक्षेः
rakṣeḥ
रक्षेतम्
rakṣetam
रक्षेत
rakṣeta
रक्षेथाः
rakṣethāḥ
रक्षेयाथाम्
rakṣeyāthām
रक्षेध्वम्
rakṣedhvam
रक्ष्येथाः
rakṣyethāḥ
रक्ष्येयाथाम्
rakṣyeyāthām
रक्ष्येध्वम्
rakṣyedhvam
First रक्षेयम्
rakṣeyam
रक्षेव
rakṣeva
रक्षेमः
rakṣemaḥ
रक्षेय
rakṣeya
रक्षेवहि
rakṣevahi
रक्षेमहि
rakṣemahi
रक्ष्येय
rakṣyeya
रक्ष्येवहि
rakṣyevahi
रक्ष्येमहि
rakṣyemahi
Participles
रक्षत्
rakṣat
or रक्षन्त्
rakṣant
रक्षमान
rakṣamāna
रक्ष्यमान
rakṣyamāna
Imperfect: अरक्षत् (arakṣat), अरक्षत (arakṣata), अरक्ष्यत (arakṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अरक्षत्
arakṣat
अरक्षताम्
arakṣatām
अरक्षन्
arakṣan
अरक्षत
arakṣata
अरक्षेताम्
arakṣetām
अरक्षन्त
arakṣanta
अरक्ष्यत
arakṣyata
अरक्ष्येताम्
arakṣyetām
अरक्ष्यन्त
arakṣyanta
Second अरक्षः
arakṣaḥ
अरक्षतम्
arakṣatam
अरक्षत
arakṣata
अरक्षथाः
arakṣathāḥ
अरक्षेथाम्
arakṣethām
अरक्षध्वम्
arakṣadhvam
अरक्ष्यथाः
arakṣyathāḥ
अरक्ष्येथाम्
arakṣyethām
अरक्ष्यध्वम्
arakṣyadhvam
First अरक्षम्
arakṣam
अरक्षाव
arakṣāva
अरक्षाम
arakṣāma
अरक्षे
arakṣe
अरक्षावहि
arakṣāvahi
अरक्षामहि
arakṣāmahi
अरक्ष्ये
arakṣye
अरक्ष्यावहि
arakṣyāvahi
अरक्ष्यामहि
arakṣyāmahi
Future: रक्षिष्यति (rakṣiṣyati), रक्षिष्यते (rakṣiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third रक्षिष्यति
rakṣiṣyati
रक्षिष्यतः
rakṣiṣyataḥ
रक्षिष्यन्ति
rakṣiṣyanti
रक्षिष्यते
rakṣiṣyate
रक्षिष्येते
rakṣiṣyete
रक्षिष्यन्ते
rakṣiṣyante
Second रक्षिष्यसि
rakṣiṣyasi
रक्षिष्यथः
rakṣiṣyathaḥ
रक्षिष्यथ
rakṣiṣyatha
रक्षिष्यसे
rakṣiṣyase
रक्षिष्येथे
rakṣiṣyethe
रक्षिष्यध्वे
rakṣiṣyadhve
First रक्षिष्यामि
rakṣiṣyāmi
रक्षिष्यावः
rakṣiṣyāvaḥ
रक्षिष्यामः
rakṣiṣyāmaḥ
रक्षिष्ये
rakṣiṣye
रक्षिष्यावहे
rakṣiṣyāvahe
रक्षिष्यामहे
rakṣiṣyāmahe
Periphrastic Future
Third रक्षिता
rakṣitā
रक्षितारौ
rakṣitārau
रक्षितारः
rakṣitāraḥ
-
-
-
-
-
-
Second रक्षितासि
rakṣitāsi
रक्षितास्थः
rakṣitāsthaḥ
रक्षितास्थ
rakṣitāstha
-
-
-
-
-
-
First रक्षितास्मि
rakṣitāsmi
रक्षितास्वः
rakṣitāsvaḥ
रक्षितास्मः
rakṣitāsmaḥ
-
-
-
-
-
-
Participles
रक्षिष्यन्त्
rakṣiṣyant
रक्षिष्यमान
rakṣiṣyamāna

Descendants

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.