रमजानमास

Sanskrit

Alternative scripts

Etymology

From रमजान (ramajāna, Ramadan) + मास (mā́sa, month).

Pronunciation

  • (Classical) IPA(key): /ɾɐ.mɐ.d͡ʑɑː.n̪ɐˈmɑː.s̪ɐ/

Proper noun

रमजानमास (ramajānamāsa) m

  1. (neologism, Islam) Ramadan

Declension

Masculine a-stem declension of रमजानमास (ramajānamāsa)
Singular Dual Plural
Nominative रमजानमासः
ramajānamāsaḥ
रमजानमासौ
ramajānamāsau
रमजानमासाः / रमजानमासासः¹
ramajānamāsāḥ / ramajānamāsāsaḥ¹
Vocative रमजानमास
ramajānamāsa
रमजानमासौ
ramajānamāsau
रमजानमासाः / रमजानमासासः¹
ramajānamāsāḥ / ramajānamāsāsaḥ¹
Accusative रमजानमासम्
ramajānamāsam
रमजानमासौ
ramajānamāsau
रमजानमासान्
ramajānamāsān
Instrumental रमजानमासेन
ramajānamāsena
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासैः / रमजानमासेभिः¹
ramajānamāsaiḥ / ramajānamāsebhiḥ¹
Dative रमजानमासाय
ramajānamāsāya
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासेभ्यः
ramajānamāsebhyaḥ
Ablative रमजानमासात्
ramajānamāsāt
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासेभ्यः
ramajānamāsebhyaḥ
Genitive रमजानमासस्य
ramajānamāsasya
रमजानमासयोः
ramajānamāsayoḥ
रमजानमासानाम्
ramajānamāsānām
Locative रमजानमासे
ramajānamāse
रमजानमासयोः
ramajānamāsayoḥ
रमजानमासेषु
ramajānamāseṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.