रुजति

Sanskrit

Etymology

From Proto-Indo-Aryan *ruȷ́áti, from Proto-Indo-Iranian *ruȷ́áti, from Proto-Indo-European *luǵ-é-ti, from *lewǵ- (to break, shatter).

Cognate with Lithuanian lū́žti (to fracture), Latin lūgeō, Old High German liohhan, Ancient Greek λευγαλέος (leugaléos) Old Armenian լուծանեմ (lucanem), Old English lūcan (to pluck out, pull up), and Old English tōlūcan (to dislocate, destroy; unlock).

Pronunciation

Verb

रुजति (rujáti) (root रुज्, class 6, type P)

  1. to break, break open
  2. to shatter, dash to pieces, destroy
  3. to injure, cause pain, hurt

Declension

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रुजयितुम् (rujáyitum)
Undeclinable
Infinitive रुजयितुम्
rujáyitum
Gerund रुजित्वा
rujitvā́
Participles
Masculine/Neuter Gerundive रुजयितव्य / रुजनीय
rujayitavyá / rujanī́ya
Feminine Gerundive रुजयितव्या / रुजनीया
rujayitavyā́ / rujanī́yā
Masculine/Neuter Past Passive Participle रुजित
rujitá
Feminine Past Passive Participle रुजिता
rujitā́
Masculine/Neuter Past Active Participle रुजितवत्
rujitávat
Feminine Past Active Participle रुजितवती
rujitávatī
Present: रुजयति (rujáyáti), रुजयते (rujáyáte), रुज्यते (rujyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third रुजयति
rujáyáti
रुजयतः
rujáyátaḥ
रुजयन्ति
rujáyánti
रुजयते
rujáyáte
रुजयेते
rujáyéte
रुजयन्ते
rujáyánte
रुज्यते
rujyáte
रुज्येते
rujyéte
रुज्यन्ते
rujyánte
Second रुजयसि
rujáyási
रुजयथः
rujáyáthaḥ
रुजयथ
rujáyátha
रुजयसे
rujáyáse
रुजयेथे
rujáyéthe
रुजयध्वे
rujáyádhve
रुज्यसे
rujyáse
रुज्येथे
rujyéthe
रुज्यध्वे
rujyádhve
First रुजयामि
rujáyā́mi
रुजयावः
rujáyā́vaḥ
रुजयामः
rujáyā́maḥ
रुजये
rujáyé
रुजयावहे
rujáyā́vahe
रुजयामहे
rujáyā́mahe
रुज्ये
rujyé
रुज्यावहे
rujyā́vahe
रुज्यामहे
rujyā́mahe
Imperative
Third रुजयतु / रुजयतात्
rujáyátu / rujáyátāt
रुजयताम्
rujáyátām
रुजयन्तु
rujáyántu
रुजयताम्
rujáyátām
रुजयेताम्
rujáyétām
रुजयन्तम्
rujáyántam
रुज्यताम्
rujyátām
रुज्येताम्
rujyétām
रुज्यन्तम्
rujyántam
Second रुजय / रुजयतात्
rujáyá / rujáyátāt
रुजयतम्
rujáyátam
रुजयत
rujáyáta
रुजयस्व
rujáyásva
रुजयेथाम्
rujáyéthām
रुजयध्वम्
rujáyádhvam
रुज्यस्व
rujyásva
रुज्येथाम्
rujyéthām
रुज्यध्वम्
rujyádhvam
First रुजयानि
rujáyā́ni
रुजयाव
rujáyā́va
रुजयाम
rujáyā́ma
रुजयै
rujáyaí
रुजयावहै
rujáyā́vahai
रुजयामहै
rujáyā́mahai
रुज्यै
rujyaí
रुज्यावहै
rujyā́vahai
रुज्यामहै
rujyā́mahai
Optative/Potential
Third रुजयेत्
rujáyét
रुजयेताम्
rujáyétām
रुजयेयुः
rujáyéyuḥ
रुजयेत
rujáyéta
रुजयेयाताम्
rujáyéyātām
रुजयेरन्
rujáyéran
रुज्येत
rujyéta
रुज्येयाताम्
rujyéyātām
रुज्येरन्
rujyéran
Second रुजयेः
rujáyéḥ
रुजयेतम्
rujáyétam
रुजयेत
rujáyéta
रुजयेथाः
rujáyéthāḥ
रुजयेयाथाम्
rujáyéyāthām
रुजयेध्वम्
rujáyédhvam
रुज्येथाः
rujyéthāḥ
रुज्येयाथाम्
rujyéyāthām
रुज्येध्वम्
rujyédhvam
First रुजयेयम्
rujáyéyam
रुजयेव
rujáyéva
रुजयेमः
rujáyémaḥ
रुजयेय
rujáyéya
रुजयेवहि
rujáyévahi
रुजयेमहि
rujáyémahi
रुज्येय
rujyéya
रुज्येवहि
rujyévahi
रुज्येमहि
rujyémahi
Participles
रुजयत्
rujáyát
रुजयमान
rujáyámāna
रुज्यमान
rujyámāna
Imperfect: अरुजयत् (árujayat), अरुजयत (árujayata), अरुज्यत (árujyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अरुजयत्
árujayat
अरुजयताम्
árujayatām
अरुजयन्
árujayan
अरुजयत
árujayata
अरुजयेताम्
árujayetām
अरुजयन्त
árujayanta
अरुज्यत
árujyata
अरुज्येताम्
árujyetām
अरुज्यन्त
árujyanta
Second अरुजयः
árujayaḥ
अरुजयतम्
árujayatam
अरुजयत
árujayata
अरुजयथाः
árujayathāḥ
अरुजयेथाम्
árujayethām
अरुजयध्वम्
árujayadhvam
अरुज्यथाः
árujyathāḥ
अरुज्येथाम्
árujyethām
अरुज्यध्वम्
árujyadhvam
First अरुजयम्
árujayam
अरुजयाव
árujayāva
अरुजयाम
árujayāma
अरुजये
árujaye
अरुजयावहि
árujayāvahi
अरुजयामहि
árujayāmahi
अरुज्ये
árujye
अरुज्यावहि
árujyāvahi
अरुज्यामहि
árujyāmahi
Future: रुजयिष्यति (rujayiṣyáti), रुजयिष्यते (rujayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third रुजयिष्यति
rujayiṣyáti
रुजयिष्यतः
rujayiṣyátaḥ
रुजयिष्यन्ति
rujayiṣyánti
रुजयिष्यते
rujayiṣyáte
रुजयिष्येते
rujayiṣyéte
रुजयिष्यन्ते
rujayiṣyánte
Second रुजयिष्यसि
rujayiṣyási
रुजयिष्यथः
rujayiṣyáthaḥ
रुजयिष्यथ
rujayiṣyátha
रुजयिष्यसे
rujayiṣyáse
रुजयिष्येथे
rujayiṣyéthe
रुजयिष्यध्वे
rujayiṣyádhve
First रुजयिष्यामि
rujayiṣyā́mi
रुजयिष्यावः
rujayiṣyā́vaḥ
रुजयिष्यामः
rujayiṣyā́maḥ
रुजयिष्ये
rujayiṣyé
रुजयिष्यावहे
rujayiṣyā́vahe
रुजयिष्यामहे
rujayiṣyā́mahe
Periphrastic Indicative
Third रुजयिता
rujayitā́
रुजयितारौ
rujayitā́rau
रुजयितारः
rujayitā́raḥ
रुजयिता
rujayitā́
रुजयितारौ
rujayitā́rau
रुजयितारः
rujayitā́raḥ
Second रुजयितासि
rujayitā́si
रुजयितास्थः
rujayitā́sthaḥ
रुजयितास्थ
rujayitā́stha
रुजयितासे
rujayitā́se
रुजयितासाथे
rujayitā́sāthe
रुजयिताध्वे
rujayitā́dhve
First रुजयितास्मि
rujayitā́smi
रुजयितास्वः
rujayitā́svaḥ
रुजयितास्मः
rujayitā́smaḥ
रुजयिताहे
rujayitā́he
रुजयितास्वहे
rujayitā́svahe
रुजयितास्महे
rujayitā́smahe
Participles
रुजयिष्यत्
rujayiṣyát
रुजयिष्याण
rujayiṣyā́ṇa
Conditional: अरुजयिष्यत् (árujayiṣyat), अरुजयिष्यत (árujayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरुजयिष्यत्
árujayiṣyat
अरुजयिष्यताम्
árujayiṣyatām
अरुजयिष्यन्
árujayiṣyan
अरुजयिष्यत
árujayiṣyata
अरुजयिष्येताम्
árujayiṣyetām
अरुजयिष्यन्त
árujayiṣyanta
Second अरुजयिष्यः
árujayiṣyaḥ
अरुजयिष्यतम्
árujayiṣyatam
अरुजयिष्यत
árujayiṣyata
अरुजयिष्यथाः
árujayiṣyathāḥ
अरुजयिष्येथाम्
árujayiṣyethām
अरुजयिष्यध्वम्
árujayiṣyadhvam
First अरुजयिष्यम्
árujayiṣyam
अरुजयिष्याव
árujayiṣyāva
अरुजयिष्याम
árujayiṣyāma
अरुजयिष्ये
árujayiṣye
अरुजयिष्यावहि
árujayiṣyāvahi
अरुजयिष्यामहि
árujayiṣyāmahi
Benedictive/Precative: रुज्यात् (rujyā́t), रुजयिषीष्ट (rujayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रुज्यात्
rujyā́t
रुज्यास्ताम्
rujyā́stām
रुज्यासुः
rujyā́suḥ
रुजयिषीष्ट
rujayiṣīṣṭá
रुजयिषीयास्ताम्
rujayiṣīyā́stām
रुजयिषीरन्
rujayiṣīrán
Second रुज्याः
rujyā́ḥ
रुज्यास्तम्
rujyā́stam
रुज्यास्त
rujyā́sta
रुजयिषीष्ठाः
rujayiṣīṣṭhā́ḥ
रुजयिषीयास्थाम्
rujayiṣīyā́sthām
रुजयिषीध्वम्
rujayiṣīdhvám
First रुज्यासम्
rujyā́sam
रुज्यास्व
rujyā́sva
रुज्यास्म
rujyā́sma
रुजयिषीय
rujayiṣīyá
रुजयिषीवहि
rujayiṣīváhi
रुजयिषीमहि
rujayiṣīmáhi
Perfect: रुजयाञ्चकार (rujayāñcakā́ra) or रुजयाम्बभूव (rujayāmbabhū́va) or रुजयामास (rujayāmā́sa), रुजयाञ्चक्रे (rujayāñcakré) or रुजयाम्बभूव (rujayāmbabhū́va) or रुजयामास (rujayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third रुजयाञ्चकार / रुजयाम्बभूव / रुजयामास
rujayāñcakā́ra / rujayāmbabhū́va / rujayāmā́sa
रुजयाञ्चक्रतुः / रुजयाम्बभूवतुः / रुजयामासतुः
rujayāñcakrátuḥ / rujayāmbabhūvátuḥ / rujayāmāsátuḥ
रुजयाञ्चक्रुः / रुजयाम्बभूवुः / रुजयामासुः
rujayāñcakrúḥ / rujayāmbabhūvúḥ / rujayāmāsúḥ
रुजयाञ्चक्रे / रुजयाम्बभूव / रुजयामास
rujayāñcakré / rujayāmbabhū́va / rujayāmā́sa
रुजयाञ्चक्राते / रुजयाम्बभूवतुः / रुजयामासतुः
rujayāñcakrā́te / rujayāmbabhūvátuḥ / rujayāmāsátuḥ
रुजयाञ्चक्रिरे / रुजयाम्बभूवुः / रुजयामासुः
rujayāñcakriré / rujayāmbabhūvúḥ / rujayāmāsúḥ
Second रुजयाञ्चकर्थ / रुजयाम्बभूविथ / रुजयामासिथ
rujayāñcakártha / rujayāmbabhū́vitha / rujayāmā́sitha
रुजयाञ्चक्रथुः / रुजयाम्बभूवथुः / रुजयामासथुः
rujayāñcakráthuḥ / rujayāmbabhūváthuḥ / rujayāmāsáthuḥ
रुजयाञ्चक्र / रुजयाम्बभूव / रुजयामास
rujayāñcakrá / rujayāmbabhūvá / rujayāmāsá
रुजयाञ्चकृषे / रुजयाम्बभूविथ / रुजयामासिथ
rujayāñcakṛṣé / rujayāmbabhū́vitha / rujayāmā́sitha
रुजयाञ्चक्राथे / रुजयाम्बभूवथुः / रुजयामासथुः
rujayāñcakrā́the / rujayāmbabhūváthuḥ / rujayāmāsáthuḥ
रुजयाञ्चकृध्वे / रुजयाम्बभूव / रुजयामास
rujayāñcakṛdhvé / rujayāmbabhūvá / rujayāmāsá
First रुजयाञ्चकर / रुजयाम्बभूव / रुजयामास
rujayāñcakára / rujayāmbabhū́va / rujayāmā́sa
रुजयाञ्चकृव / रुजयाम्बभूविव / रुजयामासिव
rujayāñcakṛvá / rujayāmbabhūvivá / rujayāmāsivá
रुजयाञ्चकृम / रुजयाम्बभूविम / रुजयामासिम
rujayāñcakṛmá / rujayāmbabhūvimá / rujayāmāsimá
रुजयाञ्चक्रे / रुजयाम्बभूव / रुजयामास
rujayāñcakré / rujayāmbabhū́va / rujayāmā́sa
रुजयाञ्चकृवहे / रुजयाम्बभूविव / रुजयामासिव
rujayāñcakṛváhe / rujayāmbabhūvivá / rujayāmāsivá
रुजयाञ्चकृमहे / रुजयाम्बभूविम / रुजयामासिम
rujayāñcakṛmáhe / rujayāmbabhūvimá / rujayāmāsimá
Participles
रुजयाञ्चकृवांस् / रुजयाम्बभूवांस् / रुजयामासिवांस्
rujayāñcakṛvā́ṃs / rujayāmbabhūvā́ṃs / rujayāmāsivā́ṃs
रुजयाञ्चक्रान / रुजयाम्बभूवांस् / रुजयामासिवांस्
rujayāñcakrāná / rujayāmbabhūvā́ṃs / rujayāmāsivā́ṃs

Descendants

  • Pali: rujati
  • Northern:
    • Central Pahari:
      • Kumaoni: र्वीणो (rwīṇo)
  • Southern:
    • Sinhalese: රිදෙනවා (ridenawā), රිදවනවා (ridawanawā), රුද්දනවා (ruddanawā)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.