रोदिति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *HráwdHti, from Proto-Indo-Iranian *HráwdHti, from Proto-Indo-European *HrewdH- (to cry). Cognate with Russian рыдать (rydatʹ), Old English rēotan, Old High German riozan, Latin rudō.

Pronunciation

Verb

रोदिति (róditi) (root रुद्, class 2, type P) (Vedic ráuditi)

  1. to cry, weep, wail, sob
  2. to lament
  3. to howl

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रोदितुम् (róditum)
Undeclinable
Infinitive रोदितुम्
róditum
Gerund रोदित्वा
roditvā́
Participles
Masculine/Neuter Gerundive रोद्य / रोदितव्य / रोदनीय
ródya / roditavya / rodanīya
Feminine Gerundive रोद्या / रोदितव्या / रोदनीया
ródyā / roditavyā / rodanīyā
Masculine/Neuter Past Passive Participle रोदित / रुदित
roditá / ruditá
Feminine Past Passive Participle रोदिता / रुदिता
roditā́ / ruditā́
Masculine/Neuter Past Active Participle रोदितवत् / रुदितवत्
roditávat / ruditávat
Feminine Past Active Participle रोदितवती / रुदितवती
roditávatī / ruditávatī
Present: रोदिति (róditi), रुदिते (rudité), रुदियते (rudiyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third रोदिति
róditi
रुदितः
ruditáḥ
रुदन्ति
rudánti
रुदिते
rudité
रुदाते
rudā́te
रुदते
rudáte
रुदियते
rudiyáte
रुदियेते
rudiyéte
रुदियन्ते
rudiyánte
Second रोदिषि
ródiṣi
रुदिथः
ruditháḥ
रुदिथ
rudithá
रुदिषे
rudiṣé
रुदाथे
rudā́the
रुदिध्वे
rudidhvé
रुदियसे
rudiyáse
रुदियेथे
rudiyéthe
रुदियध्वे
rudiyádhve
First रोदिमि
ródimi
रुदिवः
rudiváḥ
रुदिमः
rudimáḥ
रुदे
rudé
रुदिवहे
rudiváhe
रुदिमहे
rudimáhe
रुदिये
rudiyé
रुदियावहे
rudiyā́vahe
रुदियामहे
rudiyā́mahe
Imperative
Third रुदितु / रुदितात्
ruditú / ruditā́t
रुदिताम्
ruditā́m
रुदन्तु
rudántu
रुदिताम्
ruditā́m
रुदाताम्
rudā́tām
रुदताम्
rudátām
रुदियताम्
rudiyátām
रुदियेताम्
rudiyétām
रुदियन्तम्
rudiyántam
Second रुदिधि / रुदितात्
rudidhí / ruditā́t
रुदितम्
ruditám
रुदित
ruditá
रुदिष्व
rudiṣvá
रुदाथाम्
rudā́thām
रुदिध्वम्
rudidhvám
रुदियस्व
rudiyásva
रुदियेथाम्
rudiyéthām
रुदियध्वम्
rudiyádhvam
First रोद्यानि
ródyāni
रोद्याव
ródyāva
रोद्याम
ródyāma
रोद्यै
ródyai
रोद्यावहै
ródyāvahai
रोद्यामहै
ródyāmahai
रुदियै
rudiyaí
रुदियावहै
rudiyā́vahai
रुदियामहै
rudiyā́mahai
Optative/Potential
Third रुदियात्
rudiyā́t
रुदियाताम्
rudiyā́tām
रुदियुः
rudiyúḥ
रुदीत
rudītá
रुदीयाताम्
rudīyā́tām
रुदीरन्
rudīrán
रुदियेत
rudiyéta
रुदियेयाताम्
rudiyéyātām
रुदियेरन्
rudiyéran
Second रुदियाः
rudiyā́ḥ
रुदियातम्
rudiyā́tam
रुदियात
rudiyā́ta
रुदीथाः
rudīthā́ḥ
रुदीयाथाम्
rudīyā́thām
रुदीध्वम्
rudīdhvám
रुदियेथाः
rudiyéthāḥ
रुदियेयाथाम्
rudiyéyāthām
रुदियेध्वम्
rudiyédhvam
First रुदियाम्
rudiyā́m
रुदियाव
rudiyā́va
रुदियाम
rudiyā́ma
रुदीय
rudīyá
रुदीवहि
rudīváhi
रुदीमहि
rudīmáhi
रुदियेय
rudiyéya
रुदियेवहि
rudiyévahi
रुदियेमहि
rudiyémahi
Participles
रुदत्
rudát
रुदान
rudā́na
रुदियमान
rudiyámāna
Imperfect: अरोदत् (árodat) or अरोदीत् (árodīt), अरुदित (árudita), अरुदियत (árudiyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदत् / अरोदीत्
árodat / árodīt
अरुदिताम्
áruditām
अरुदन्
árudan
अरुदित
árudita
अरुदाताम्
árudātām
अरुदताम्
árudatām
अरुदियत
árudiyata
अरुदियेताम्
árudiyetām
अरुदियन्त
árudiyanta
Second अरोदः / अरोदीः
árodaḥ / árodīḥ
अरुदितम्
áruditam
अरुदित
árudita
अरुदिथाः
árudithāḥ
अरुदाथाम्
árudāthām
अरुदिध्वम्
árudidhvam
अरुदियथाः
árudiyathāḥ
अरुदियेथाम्
árudiyethām
अरुदियध्वम्
árudiyadhvam
First अरोदम्
árodam
अरुदिव
árudiva
अरुदिम
árudima
अरुदि
árudi
अरुदिवहि
árudivahi
अरुदिमहि
árudimahi
अरुदिये
árudiye
अरुदियावहि
árudiyāvahi
अरुदियामहि
árudiyāmahi
Future: रोदिष्यति (rodiṣyáti), रोदिष्यते (rodiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third रोदिष्यति
rodiṣyáti
रोदिष्यतः
rodiṣyátaḥ
रोदिष्यन्ति
rodiṣyánti
रोदिष्यते
rodiṣyáte
रोदिष्येते
rodiṣyéte
रोदिष्यन्ते
rodiṣyánte
Second रोदिष्यसि
rodiṣyási
रोदिष्यथः
rodiṣyáthaḥ
रोदिष्यथ
rodiṣyátha
रोदिष्यसे
rodiṣyáse
रोदिष्येथे
rodiṣyéthe
रोदिष्यध्वे
rodiṣyádhve
First रोदिष्यामि
rodiṣyā́mi
रोदिष्यावः
rodiṣyā́vaḥ
रोदिष्यामः
rodiṣyā́maḥ
रोदिष्ये
rodiṣyé
रोदिष्यावहे
rodiṣyā́vahe
रोदिष्यामहे
rodiṣyā́mahe
Periphrastic Indicative
Third रोदिता
roditā́
रोदितारौ
roditā́rau
रोदितारः
roditā́raḥ
रोदिता
roditā́
रोदितारौ
roditā́rau
रोदितारः
roditā́raḥ
Second रोदितासि
roditā́si
रोदितास्थः
roditā́sthaḥ
रोदितास्थ
roditā́stha
रोदितासे
roditā́se
रोदितासाथे
roditā́sāthe
रोदिताध्वे
roditā́dhve
First रोदितास्मि
roditā́smi
रोदितास्वः
roditā́svaḥ
रोदितास्मः
roditā́smaḥ
रोदिताहे
roditā́he
रोदितास्वहे
roditā́svahe
रोदितास्महे
roditā́smahe
Participles
रोदिष्यत्
rodiṣyát
रोदिष्याण
rodiṣyā́ṇa
Conditional: अरोदिष्यत् (árodiṣyat), अरोदिष्यत (árodiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदिष्यत्
árodiṣyat
अरोदिष्यताम्
árodiṣyatām
अरोदिष्यन्
árodiṣyan
अरोदिष्यत
árodiṣyata
अरोदिष्येताम्
árodiṣyetām
अरोदिष्यन्त
árodiṣyanta
Second अरोदिष्यः
árodiṣyaḥ
अरोदिष्यतम्
árodiṣyatam
अरोदिष्यत
árodiṣyata
अरोदिष्यथाः
árodiṣyathāḥ
अरोदिष्येथाम्
árodiṣyethām
अरोदिष्यध्वम्
árodiṣyadhvam
First अरोदिष्यम्
árodiṣyam
अरोदिष्याव
árodiṣyāva
अरोदिष्याम
árodiṣyāma
अरोदिष्ये
árodiṣye
अरोदिष्यावहि
árodiṣyāvahi
अरोदिष्यामहि
árodiṣyāmahi
Aorist: अरोदीत् (árodīt), अरोदिष्ट (árodiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदीत्
árodīt
अरोदिष्टाम्
árodiṣṭām
अरोदिषुः
árodiṣuḥ
अरोदिष्ट
árodiṣṭa
अरोदिषाताम्
árodiṣātām
अरोदिषत
árodiṣata
Second अरोदीः
árodīḥ
अरोदिष्तम्
árodiṣtam
अरोदिष्ट
árodiṣṭa
अरोदिष्ठाः
árodiṣṭhāḥ
अरोदिषाथाम्
árodiṣāthām
अरोदिढ्वम्
árodiḍhvam
First अरोदिषम्
árodiṣam
अरोदिष्व
árodiṣva
अरोदिष्म
árodiṣma
अरोदिषि
árodiṣi
अरोदिष्वहि
árodiṣvahi
अरोदिष्महि
árodiṣmahi
Aorist: अरुदत् (árudat)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरुदत्
árudat
अरुदताम्
árudatām
अरुदन्
árudan
-
-
-
-
-
-
Second अरुदः
árudaḥ
अरुदतम्
árudatam
अरुदत
árudata
-
-
-
-
-
-
First अरुदम्
árudam
अरुदाव
árudāva
अरुदाम
árudāma
-
-
-
-
-
-
Benedictive/Precative: रुद्यात् (rudyā́t), रोदिषीष्ट (rodiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रुद्यात्
rudyā́t
रुद्यास्ताम्
rudyā́stām
रुद्यासुः
rudyā́suḥ
रोदिषीष्ट
rodiṣīṣṭá
रोदिषीयास्ताम्
rodiṣīyā́stām
रोदिषीरन्
rodiṣīrán
Second रुद्याः
rudyā́ḥ
रुद्यास्तम्
rudyā́stam
रुद्यास्त
rudyā́sta
रोदिषीष्ठाः
rodiṣīṣṭhā́ḥ
रोदिषीयास्थाम्
rodiṣīyā́sthām
रोदिषीध्वम्
rodiṣīdhvám
First रुद्यासम्
rudyā́sam
रुद्यास्व
rudyā́sva
रुद्यास्म
rudyā́sma
रोदिषीय
rodiṣīyá
रोदिषीवहि
rodiṣīváhi
रोदिषीमहि
rodiṣīmáhi
Perfect: रुदोद (rudóda), रुरुदे (rurudé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third रुदोद
rudóda
रुरुदतुः
rurudátuḥ
रुरुदुः
rurudúḥ
रुरुदे
rurudé
रुरुदाते
rurudā́te
रुरुदिरे
rurudiré
Second रुदोदिथ
rudóditha
रुरुदथुः
rurudáthuḥ
रुरुद
rurudá
रुरुदिषे
rurudiṣé
रुरुदाथे
rurudā́the
रुरुदिध्वे
rurudidhvé
First रुदोद
rudóda
रुरुदिव
rurudivá
रुरुदिम
rurudimá
रुरुदे
rurudé
रुरुदिवहे
rurudiváhe
रुरुदिमाहे
rurudimā́he
Participles
रुरुदिवांस्
rurudivā́ṃs
रुरुदान
rurudāná

Descendants

  • Bengali: রোদন (rōdon)
  • Kannada: ರೋದಿಸು (rōdisu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.