लैङ्गिक

Nepali

Pronunciation

  • IPA(key): [lʌi̯ŋɡik]
  • Phonetic Devanagari: लैङ्गिक्

Adjective

लैङ्गिक (laiṅgik)

  1. sexual; phallic

Newar

Pronunciation

  • IPA(key): [ləiŋɡik]

Adjective

लैङ्गिक (laiṅgik) (Newa Spelling 𑐮𑐿𑐒𑑂𑐐𑐶𑐎)

  1. sexual; phallic

Sanskrit

Alternative scripts

Etymology

From लिङ्ग (liṅga, sign) + -इक (-ika).

Pronunciation

Adjective

लैङ्गिक (laiṅgika)

  1. based upon a characteristic mark or evidence or proof

Declension

Masculine a-stem declension of लैङ्गिक (laiṅgika)
Singular Dual Plural
Nominative लैङ्गिकः
laiṅgikaḥ
लैङ्गिकौ
laiṅgikau
लैङ्गिकाः / लैङ्गिकासः¹
laiṅgikāḥ / laiṅgikāsaḥ¹
Vocative लैङ्गिक
laiṅgika
लैङ्गिकौ
laiṅgikau
लैङ्गिकाः / लैङ्गिकासः¹
laiṅgikāḥ / laiṅgikāsaḥ¹
Accusative लैङ्गिकम्
laiṅgikam
लैङ्गिकौ
laiṅgikau
लैङ्गिकान्
laiṅgikān
Instrumental लैङ्गिकेन
laiṅgikena
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकैः / लैङ्गिकेभिः¹
laiṅgikaiḥ / laiṅgikebhiḥ¹
Dative लैङ्गिकाय
laiṅgikāya
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकेभ्यः
laiṅgikebhyaḥ
Ablative लैङ्गिकात्
laiṅgikāt
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकेभ्यः
laiṅgikebhyaḥ
Genitive लैङ्गिकस्य
laiṅgikasya
लैङ्गिकयोः
laiṅgikayoḥ
लैङ्गिकानाम्
laiṅgikānām
Locative लैङ्गिके
laiṅgike
लैङ्गिकयोः
laiṅgikayoḥ
लैङ्गिकेषु
laiṅgikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of लैङ्गिकी (laiṅgikī)
Singular Dual Plural
Nominative लैङ्गिकी
laiṅgikī
लैङ्गिक्यौ / लैङ्गिकी¹
laiṅgikyau / laiṅgikī¹
लैङ्गिक्यः / लैङ्गिकीः¹
laiṅgikyaḥ / laiṅgikīḥ¹
Vocative लैङ्गिकि
laiṅgiki
लैङ्गिक्यौ / लैङ्गिकी¹
laiṅgikyau / laiṅgikī¹
लैङ्गिक्यः / लैङ्गिकीः¹
laiṅgikyaḥ / laiṅgikīḥ¹
Accusative लैङ्गिकीम्
laiṅgikīm
लैङ्गिक्यौ / लैङ्गिकी¹
laiṅgikyau / laiṅgikī¹
लैङ्गिकीः
laiṅgikīḥ
Instrumental लैङ्गिक्या
laiṅgikyā
लैङ्गिकीभ्याम्
laiṅgikībhyām
लैङ्गिकीभिः
laiṅgikībhiḥ
Dative लैङ्गिक्यै
laiṅgikyai
लैङ्गिकीभ्याम्
laiṅgikībhyām
लैङ्गिकीभ्यः
laiṅgikībhyaḥ
Ablative लैङ्गिक्याः
laiṅgikyāḥ
लैङ्गिकीभ्याम्
laiṅgikībhyām
लैङ्गिकीभ्यः
laiṅgikībhyaḥ
Genitive लैङ्गिक्याः
laiṅgikyāḥ
लैङ्गिक्योः
laiṅgikyoḥ
लैङ्गिकीनाम्
laiṅgikīnām
Locative लैङ्गिक्याम्
laiṅgikyām
लैङ्गिक्योः
laiṅgikyoḥ
लैङ्गिकीषु
laiṅgikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of लैङ्गिक (laiṅgika)
Singular Dual Plural
Nominative लैङ्गिकम्
laiṅgikam
लैङ्गिके
laiṅgike
लैङ्गिकानि / लैङ्गिका¹
laiṅgikāni / laiṅgikā¹
Vocative लैङ्गिक
laiṅgika
लैङ्गिके
laiṅgike
लैङ्गिकानि / लैङ्गिका¹
laiṅgikāni / laiṅgikā¹
Accusative लैङ्गिकम्
laiṅgikam
लैङ्गिके
laiṅgike
लैङ्गिकानि / लैङ्गिका¹
laiṅgikāni / laiṅgikā¹
Instrumental लैङ्गिकेन
laiṅgikena
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकैः / लैङ्गिकेभिः¹
laiṅgikaiḥ / laiṅgikebhiḥ¹
Dative लैङ्गिकाय
laiṅgikāya
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकेभ्यः
laiṅgikebhyaḥ
Ablative लैङ्गिकात्
laiṅgikāt
लैङ्गिकाभ्याम्
laiṅgikābhyām
लैङ्गिकेभ्यः
laiṅgikebhyaḥ
Genitive लैङ्गिकस्य
laiṅgikasya
लैङ्गिकयोः
laiṅgikayoḥ
लैङ्गिकानाम्
laiṅgikānām
Locative लैङ्गिके
laiṅgike
लैङ्गिकयोः
laiṅgikayoḥ
लैङ्गिकेषु
laiṅgikeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.