वञ्चति

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Iranian *wánčati, from Proto-Indo-European *wénk-eti, from Proto-Indo-European *wenk- (to bend).

Pronunciation

Verb

वञ्चति (vañcati) (root वञ्च्, class 1, type P)

  1. to wander, go astray
  2. to stagger, totter

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वन्चितुम् (váncitum)
Undeclinable
Infinitive वन्चितुम्
váncitum
Gerund वचित्वा / वञ्चित्वा / वक्त्वा
vacitvā́ / vañcitvā́ / vaktvā́
Participles
Masculine/Neuter Gerundive वञ्च्य / वङ्क्य / वञ्चितव्य / वञ्चनीय
vañcya / vaṅkya / vañcitavyá / vañcanī́ya
Feminine Gerundive वञ्च्या / वङ्क्या / वञ्चितव्या / वञ्चनीया
vañcyā / vaṅkyā / vañcitavyā́ / vañcanī́yā
Masculine/Neuter Past Passive Participle वक्त
vaktá
Feminine Past Passive Participle वक्ता
vaktā́
Masculine/Neuter Past Active Participle वक्तवत्
vaktávat
Feminine Past Active Participle वक्तवती
vaktávatī
Present: वञ्चति (váñcáti), वञ्चते (váñcáte), वच्यते (vacyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वञ्चति
váñcáti
वञ्चतः
váñcátaḥ
वञ्चन्ति
váñcánti
वञ्चते
váñcáte
वञ्चेते
váñcéte
वञ्चन्ते
váñcánte
वच्यते
vacyáte
वच्येते
vacyéte
वच्यन्ते
vacyánte
Second वञ्चसि
váñcási
वञ्चथः
váñcáthaḥ
वञ्चथ
váñcátha
वञ्चसे
váñcáse
वञ्चेथे
váñcéthe
वञ्चध्वे
váñcádhve
वच्यसे
vacyáse
वच्येथे
vacyéthe
वच्यध्वे
vacyádhve
First वञ्चामि
váñcā́mi
वञ्चावः
váñcā́vaḥ
वञ्चामः
váñcā́maḥ
वञ्चे
váñcé
वञ्चावहे
váñcā́vahe
वञ्चामहे
váñcā́mahe
वच्ये
vacyé
वच्यावहे
vacyā́vahe
वच्यामहे
vacyā́mahe
Imperative
Third वञ्चतु / वञ्चतात्
váñcátu / váñcátāt
वञ्चताम्
váñcátām
वञ्चन्तु
váñcántu
वञ्चताम्
váñcátām
वञ्चेताम्
váñcétām
वञ्चन्तम्
váñcántam
वच्यताम्
vacyátām
वच्येताम्
vacyétām
वच्यन्तम्
vacyántam
Second वञ्च / वञ्चतात्
váñcá / váñcátāt
वञ्चतम्
váñcátam
वञ्चत
váñcáta
वञ्चस्व
váñcásva
वञ्चेथाम्
váñcéthām
वञ्चध्वम्
váñcádhvam
वच्यस्व
vacyásva
वच्येथाम्
vacyéthām
वच्यध्वम्
vacyádhvam
First वञ्चानि
váñcā́ni
वञ्चाव
váñcā́va
वञ्चाम
váñcā́ma
वञ्चै
váñcaí
वञ्चावहै
váñcā́vahai
वञ्चामहै
váñcā́mahai
वच्यै
vacyaí
वच्यावहै
vacyā́vahai
वच्यामहै
vacyā́mahai
Optative/Potential
Third वञ्चेत्
váñcét
वञ्चेताम्
váñcétām
वञ्चेयुः
váñcéyuḥ
वञ्चेत
váñcéta
वञ्चेयाताम्
váñcéyātām
वञ्चेरन्
váñcéran
वच्येत
vacyéta
वच्येयाताम्
vacyéyātām
वच्येरन्
vacyéran
Second वञ्चेः
váñcéḥ
वञ्चेतम्
váñcétam
वञ्चेत
váñcéta
वञ्चेथाः
váñcéthāḥ
वञ्चेयाथाम्
váñcéyāthām
वञ्चेध्वम्
váñcédhvam
वच्येथाः
vacyéthāḥ
वच्येयाथाम्
vacyéyāthām
वच्येध्वम्
vacyédhvam
First वञ्चेयम्
váñcéyam
वञ्चेव
váñcéva
वञ्चेमः
váñcémaḥ
वञ्चेय
váñcéya
वञ्चेवहि
váñcévahi
वञ्चेमहि
váñcémahi
वच्येय
vacyéya
वच्येवहि
vacyévahi
वच्येमहि
vacyémahi
Participles
वञ्चत्
váñcát
वञ्चमान
váñcámāna
वच्यमान
vacyámāna
Imperfect: अवञ्चत् (ávañcat), अवञ्चत (ávañcata), अवच्यत (ávacyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवञ्चत्
ávañcat
अवञ्चताम्
ávañcatām
अवञ्चन्
ávañcan
अवञ्चत
ávañcata
अवञ्चेताम्
ávañcetām
अवञ्चन्त
ávañcanta
अवच्यत
ávacyata
अवच्येताम्
ávacyetām
अवच्यन्त
ávacyanta
Second अवञ्चः
ávañcaḥ
अवञ्चतम्
ávañcatam
अवञ्चत
ávañcata
अवञ्चथाः
ávañcathāḥ
अवञ्चेथाम्
ávañcethām
अवञ्चध्वम्
ávañcadhvam
अवच्यथाः
ávacyathāḥ
अवच्येथाम्
ávacyethām
अवच्यध्वम्
ávacyadhvam
First अवञ्चम्
ávañcam
अवञ्चाव
ávañcāva
अवञ्चाम
ávañcāma
अवञ्चे
ávañce
अवञ्चावहि
ávañcāvahi
अवञ्चामहि
ávañcāmahi
अवच्ये
ávacye
अवच्यावहि
ávacyāvahi
अवच्यामहि
ávacyāmahi
Future: वञ्चिष्यति (vañciṣyáti), वञ्चिष्यते (vañciṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वञ्चिष्यति
vañciṣyáti
वञ्चिष्यतः
vañciṣyátaḥ
वञ्चिष्यन्ति
vañciṣyánti
वञ्चिष्यते
vañciṣyáte
वञ्चिष्येते
vañciṣyéte
वञ्चिष्यन्ते
vañciṣyánte
Second वञ्चिष्यसि
vañciṣyási
वञ्चिष्यथः
vañciṣyáthaḥ
वञ्चिष्यथ
vañciṣyátha
वञ्चिष्यसे
vañciṣyáse
वञ्चिष्येथे
vañciṣyéthe
वञ्चिष्यध्वे
vañciṣyádhve
First वञ्चिष्यामि
vañciṣyā́mi
वञ्चिष्यावः
vañciṣyā́vaḥ
वञ्चिष्यामः
vañciṣyā́maḥ
वञ्चिष्ये
vañciṣyé
वञ्चिष्यावहे
vañciṣyā́vahe
वञ्चिष्यामहे
vañciṣyā́mahe
Periphrastic Indicative
Third वञ्चिता
vañcitā́
वञ्चितारौ
vañcitā́rau
वञ्चितारः
vañcitā́raḥ
वञ्चिता
vañcitā́
वञ्चितारौ
vañcitā́rau
वञ्चितारः
vañcitā́raḥ
Second वञ्चितासि
vañcitā́si
वञ्चितास्थः
vañcitā́sthaḥ
वञ्चितास्थ
vañcitā́stha
वञ्चितासे
vañcitā́se
वञ्चितासाथे
vañcitā́sāthe
वञ्चिताध्वे
vañcitā́dhve
First वञ्चितास्मि
vañcitā́smi
वञ्चितास्वः
vañcitā́svaḥ
वञ्चितास्मः
vañcitā́smaḥ
वञ्चिताहे
vañcitā́he
वञ्चितास्वहे
vañcitā́svahe
वञ्चितास्महे
vañcitā́smahe
Participles
वञ्चिष्यत्
vañciṣyát
वञ्चिष्याण
vañciṣyā́ṇa
Conditional: अवञ्चिष्यत् (ávañciṣyat), अवञ्चिष्यत (ávañciṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवञ्चिष्यत्
ávañciṣyat
अवञ्चिष्यताम्
ávañciṣyatām
अवञ्चिष्यन्
ávañciṣyan
अवञ्चिष्यत
ávañciṣyata
अवञ्चिष्येताम्
ávañciṣyetām
अवञ्चिष्यन्त
ávañciṣyanta
Second अवञ्चिष्यः
ávañciṣyaḥ
अवञ्चिष्यतम्
ávañciṣyatam
अवञ्चिष्यत
ávañciṣyata
अवञ्चिष्यथाः
ávañciṣyathāḥ
अवञ्चिष्येथाम्
ávañciṣyethām
अवञ्चिष्यध्वम्
ávañciṣyadhvam
First अवञ्चिष्यम्
ávañciṣyam
अवञ्चिष्याव
ávañciṣyāva
अवञ्चिष्याम
ávañciṣyāma
अवञ्चिष्ये
ávañciṣye
अवञ्चिष्यावहि
ávañciṣyāvahi
अवञ्चिष्यामहि
ávañciṣyāmahi
Aorist: अवञ्चीत् (ávañcīt), अवञ्चिष्ट (ávañciṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवञ्चीत्
ávañcīt
अवञ्चिष्टाम्
ávañciṣṭām
अवञ्चिषुः
ávañciṣuḥ
अवञ्चिष्ट
ávañciṣṭa
अवञ्चिषाताम्
ávañciṣātām
अवञ्चिषत
ávañciṣata
Second अवञ्चीः
ávañcīḥ
अवञ्चिष्तम्
ávañciṣtam
अवञ्चिष्ट
ávañciṣṭa
अवञ्चिष्ठाः
ávañciṣṭhāḥ
अवञ्चिषाथाम्
ávañciṣāthām
अवञ्चिढ्वम्
ávañciḍhvam
First अवञ्चिषम्
ávañciṣam
अवञ्चिष्व
ávañciṣva
अवञ्चिष्म
ávañciṣma
अवञ्चिषि
ávañciṣi
अवञ्चिष्वहि
ávañciṣvahi
अवञ्चिष्महि
ávañciṣmahi
Benedictive/Precative: वचियात् (vaciyā́t), वचिषीष्ट (vaciṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वचियात्
vaciyā́t
वचियास्ताम्
vaciyā́stām
वचियासुः
vaciyā́suḥ
वचिषीष्ट
vaciṣīṣṭá
वचिषीयास्ताम्
vaciṣīyā́stām
वचिषीरन्
vaciṣīrán
Second वचियाः
vaciyā́ḥ
वचियास्तम्
vaciyā́stam
वचियास्त
vaciyā́sta
वचिषीष्ठाः
vaciṣīṣṭhā́ḥ
वचिषीयास्थाम्
vaciṣīyā́sthām
वचिषीध्वम्
vaciṣīdhvám
First वचियासम्
vaciyā́sam
वचियास्व
vaciyā́sva
वचियास्म
vaciyā́sma
वचिषीय
vaciṣīyá
वचिषीवहि
vaciṣīváhi
वचिषीमहि
vaciṣīmáhi
Perfect: ववञ्च (vaváñca), ववञ्चे (vaváñce)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववञ्च
vaváñca
ववञ्चतुः
vaváñcatuḥ
ववञ्चुः
vaváñcuḥ
ववञ्चे
vaváñce
ववञ्चाते
vaváñcāte
ववञ्चिरे
vaváñcire
Second ववञ्चिथ
vaváñcitha
ववञ्चथुः
vaváñcathuḥ
ववञ्च
vaváñca
ववञ्चिषे
vaváñciṣe
ववञ्चाथे
vaváñcāthe
ववञ्चिध्वे
vaváñcidhve
First ववञ्च
vaváñca
ववञ्चिव
vaváñciva
ववञ्चिम
vaváñcima
ववञ्चे
vaváñce
ववञ्चिवहे
vaváñcivahe
ववञ्चिमाहे
vaváñcimāhe
Participles
ववञ्चिवांस्
vaváñcivāṃs
ववञ्चान
vaváñcāna

Descendants

  • Prakrit: 𑀯𑀁𑀘𑀤𑀺 (vaṃcadi), 𑀯𑀁𑀘𑀇 (vaṃcaï)
  • Prakrit: 𑀯𑀘𑁆𑀘𑀤𑀺 (vaccadi), 𑀯𑀘𑁆𑀘𑀇 (vaccaï) (passive)
    • Dardic:
      • Kalami: [script needed] (bač, to go)
    • Magadhi Prakrit: 𑀯𑀘𑁆𑀘𑀇 (vaccaï)
      • Assamese: বাচিব (basibo, to escape, be saved)
      • Maithili: बचब (bacaba), बचाब (bacāba, to escape, be saved)
    • Maharastri Prakrit: 𑀯𑀘𑁆𑀘𑀇 (vaccaï)
    • Konkani: वच्चे (vacce, to go)
    • Sauraseni Prakrit: 𑀯𑀘𑁆𑀘𑀤𑀺 (vaccadi)
      • Garhwali: बच्णु (bacṇu)
      • Hindustani:
        Hindi: बचना (bacnā, to escape, be saved)
        Urdu: بچنا (bacnā, to escape, be saved)
    • Takka Apabhramsa:
      • Punjabi: ਬਚਣਾ (bacṇā, to escape, be saved)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.