वर्धति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hwárdʰati, from Proto-Indo-Iranian *Hwárdʰati. Cognate with Avestan 𐬬𐬀𐬭𐬆𐬛𐬀𐬌𐬙𐬌 (varədaiti).

Pronunciation

Verb

वर्धति (várdhati) (root वृध्, class 1, type A, present)[1]

  1. to grow, increase, augment, enlargen
  2. to elevate, exalt, praise

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वर्धितुम् (várdhitum)
Undeclinable
Infinitive वर्धितुम्
várdhitum
Gerund वृदित्वा
vṛditvā́
Participles
Masculine/Neuter Gerundive वृध्य / वर्धितव्य / वर्धनीय
vṛdhya / vardhitavya / vardhanīya
Feminine Gerundive वृध्या / वर्धितव्या / वर्धनीया
vṛdhyā / vardhitavyā / vardhanīyā
Masculine/Neuter Past Passive Participle वृद्ध
vṛddhá
Feminine Past Passive Participle वृद्धा
vṛddhā́
Masculine/Neuter Past Active Participle वृदितवत्
vṛditávat
Feminine Past Active Participle वृदितवती
vṛditávatī
Present: वर्धति (várdhati), वर्धते (várdhate), वृध्यते (vṛdhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वर्धति
várdhati
वर्धतः
várdhataḥ
वर्धन्ति
várdhanti
वर्धते
várdhate
वर्धेते
várdhete
वर्धन्ते
várdhante
वृध्यते
vṛdhyáte
वृध्येते
vṛdhyéte
वृध्यन्ते
vṛdhyánte
Second वर्धसि
várdhasi
वर्धथः
várdhathaḥ
वर्धथ
várdhatha
वर्धसे
várdhase
वर्धेथे
várdhethe
वर्धध्वे
várdhadhve
वृध्यसे
vṛdhyáse
वृध्येथे
vṛdhyéthe
वृध्यध्वे
vṛdhyádhve
First वर्धामि
várdhāmi
वर्धावः
várdhāvaḥ
वर्धामः
várdhāmaḥ
वर्धे
várdhe
वर्धावहे
várdhāvahe
वर्धामहे
várdhāmahe
वृध्ये
vṛdhyé
वृध्यावहे
vṛdhyā́vahe
वृध्यामहे
vṛdhyā́mahe
Imperative
Third वर्धतु / वर्धतात्
várdhatu / várdhatāt
वर्धताम्
várdhatām
वर्धन्तु
várdhantu
वर्धताम्
várdhatām
वर्धेताम्
várdhetām
वर्धन्तम्
várdhantam
वृध्यताम्
vṛdhyátām
वृध्येताम्
vṛdhyétām
वृध्यन्तम्
vṛdhyántam
Second वर्ध / वर्धतात्
várdha / várdhatāt
वर्धतम्
várdhatam
वर्धत
várdhata
वर्धस्व
várdhasva
वर्धेथाम्
várdhethām
वर्धध्वम्
várdhadhvam
वृध्यस्व
vṛdhyásva
वृध्येथाम्
vṛdhyéthām
वृध्यध्वम्
vṛdhyádhvam
First वर्धानि
várdhāni
वर्धाव
várdhāva
वर्धाम
várdhāma
वर्धै
várdhai
वर्धावहै
várdhāvahai
वर्धामहै
várdhāmahai
वृध्यै
vṛdhyaí
वृध्यावहै
vṛdhyā́vahai
वृध्यामहै
vṛdhyā́mahai
Optative/Potential
Third वर्धेत्
várdhet
वर्धेताम्
várdhetām
वर्धेयुः
várdheyuḥ
वर्धेत
várdheta
वर्धेयाताम्
várdheyātām
वर्धेरन्
várdheran
वृध्येत
vṛdhyéta
वृध्येयाताम्
vṛdhyéyātām
वृध्येरन्
vṛdhyéran
Second वर्धेः
várdheḥ
वर्धेतम्
várdhetam
वर्धेत
várdheta
वर्धेथाः
várdhethāḥ
वर्धेयाथाम्
várdheyāthām
वर्धेध्वम्
várdhedhvam
वृध्येथाः
vṛdhyéthāḥ
वृध्येयाथाम्
vṛdhyéyāthām
वृध्येध्वम्
vṛdhyédhvam
First वर्धेयम्
várdheyam
वर्धेव
várdheva
वर्धेमः
várdhemaḥ
वर्धेय
várdheya
वर्धेवहि
várdhevahi
वर्धेमहि
várdhemahi
वृध्येय
vṛdhyéya
वृध्येवहि
vṛdhyévahi
वृध्येमहि
vṛdhyémahi
Participles
वर्धत्
várdhat
वर्धमान
várdhamāna
वृध्यमान
vṛdhyámāna
Imperfect: अवर्धत् (ávardhat), अवर्धत (ávardhata), अवृध्यत (ávṛdhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवर्धत्
ávardhat
अवर्धताम्
ávardhatām
अवर्धन्
ávardhan
अवर्धत
ávardhata
अवर्धेताम्
ávardhetām
अवर्धन्त
ávardhanta
अवृध्यत
ávṛdhyata
अवृध्येताम्
ávṛdhyetām
अवृध्यन्त
ávṛdhyanta
Second अवर्धः
ávardhaḥ
अवर्धतम्
ávardhatam
अवर्धत
ávardhata
अवर्धथाः
ávardhathāḥ
अवर्धेथाम्
ávardhethām
अवर्धध्वम्
ávardhadhvam
अवृध्यथाः
ávṛdhyathāḥ
अवृध्येथाम्
ávṛdhyethām
अवृध्यध्वम्
ávṛdhyadhvam
First अवर्धम्
ávardham
अवर्धाव
ávardhāva
अवर्धाम
ávardhāma
अवर्धे
ávardhe
अवर्धावहि
ávardhāvahi
अवर्धामहि
ávardhāmahi
अवृध्ये
ávṛdhye
अवृध्यावहि
ávṛdhyāvahi
अवृध्यामहि
ávṛdhyāmahi
Future: वर्त्स्यति (vartsyáti), वर्त्स्यते (vartsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वर्त्स्यति
vartsyáti
वर्त्स्यतः
vartsyátaḥ
वर्त्स्यन्ति
vartsyánti
वर्त्स्यते
vartsyáte
वर्त्स्येते
vartsyéte
वर्त्स्यन्ते
vartsyánte
Second वर्त्स्यसि
vartsyási
वर्त्स्यथः
vartsyáthaḥ
वर्त्स्यथ
vartsyátha
वर्त्स्यसे
vartsyáse
वर्त्स्येथे
vartsyéthe
वर्त्स्यध्वे
vartsyádhve
First वर्त्स्यामि
vartsyā́mi
वर्त्स्यावः
vartsyā́vaḥ
वर्त्स्यामः
vartsyā́maḥ
वर्त्स्ये
vartsyé
वर्त्स्यावहे
vartsyā́vahe
वर्त्स्यामहे
vartsyā́mahe
Periphrastic Indicative
Third वर्धिता
vardhitā́
वर्धितारौ
vardhitā́rau
वर्धितारः
vardhitā́raḥ
वर्धिता
vardhitā́
वर्धितारौ
vardhitā́rau
वर्धितारः
vardhitā́raḥ
Second वर्धितासि
vardhitā́si
वर्धितास्थः
vardhitā́sthaḥ
वर्धितास्थ
vardhitā́stha
वर्धितासे
vardhitā́se
वर्धितासाथे
vardhitā́sāthe
वर्धिताध्वे
vardhitā́dhve
First वर्धितास्मि
vardhitā́smi
वर्धितास्वः
vardhitā́svaḥ
वर्धितास्मः
vardhitā́smaḥ
वर्धिताहे
vardhitā́he
वर्धितास्वहे
vardhitā́svahe
वर्धितास्महे
vardhitā́smahe
Participles
वर्त्स्यत्
vartsyát
वर्त्स्यान
vartsyā́na
Conditional: अवर्त्स्यत् (ávartsyat), अवर्त्स्यत (ávartsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवर्त्स्यत्
ávartsyat
अवर्त्स्यताम्
ávartsyatām
अवर्त्स्यन्
ávartsyan
अवर्त्स्यत
ávartsyata
अवर्त्स्येताम्
ávartsyetām
अवर्त्स्यन्त
ávartsyanta
Second अवर्त्स्यः
ávartsyaḥ
अवर्त्स्यतम्
ávartsyatam
अवर्त्स्यत
ávartsyata
अवर्त्स्यथाः
ávartsyathāḥ
अवर्त्स्येथाम्
ávartsyethām
अवर्त्स्यध्वम्
ávartsyadhvam
First अवर्त्स्यम्
ávartsyam
अवर्त्स्याव
ávartsyāva
अवर्त्स्याम
ávartsyāma
अवर्त्स्ये
ávartsye
अवर्त्स्यावहि
ávartsyāvahi
अवर्त्स्यामहि
ávartsyāmahi
Aorist: अवृधत् (ávṛdhat), अवर्धिष्ट (ávardhiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृधत्
ávṛdhat
अवृधताम्
ávṛdhatām
अवृधन्
ávṛdhan
अवर्धिष्ट
ávardhiṣṭa
अवर्धिषाताम्
ávardhiṣātām
अवर्धिषत
ávardhiṣata
Second अवृधः
ávṛdhaḥ
अवृधतम्
ávṛdhatam
अवृधत
ávṛdhata
अवर्धिष्ठाः
ávardhiṣṭhāḥ
अवर्धिषाथाम्
ávardhiṣāthām
अवर्धिढ्वम्
ávardhiḍhvam
First अवृधम्
ávṛdham
अवृधाव
ávṛdhāva
अवृधाम
ávṛdhāma
अवर्धिषि
ávardhiṣi
अवर्धिष्वहि
ávardhiṣvahi
अवर्धिष्महि
ávardhiṣmahi
Benedictive/Precative: वर्ध्यात् (vardhyā́t), वर्धिषीष्ट (vardhiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वर्ध्यात्
vardhyā́t
वर्ध्यास्ताम्
vardhyā́stām
वर्ध्यासुः
vardhyā́suḥ
वर्धिषीष्ट
vardhiṣīṣṭá
वर्धिषीयास्ताम्
vardhiṣīyā́stām
वर्धिषीरन्
vardhiṣīrán
Second वर्ध्याः
vardhyā́ḥ
वर्ध्यास्तम्
vardhyā́stam
वर्ध्यास्त
vardhyā́sta
वर्धिषीष्ठाः
vardhiṣīṣṭhā́ḥ
वर्धिषीयास्थाम्
vardhiṣīyā́sthām
वर्धिषीध्वम्
vardhiṣīdhvám
First वर्ध्यासम्
vardhyā́sam
वर्ध्यास्व
vardhyā́sva
वर्ध्यास्म
vardhyā́sma
वर्धिषीय
vardhiṣīyá
वर्धिषीवहि
vardhiṣīváhi
वर्धिषीमहि
vardhiṣīmáhi
Perfect: ववर्ध (vavárdha), ववृधे (vavṛdhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववर्ध
vavárdha
ववृधतुः
vavṛdhátuḥ
ववृधुः
vavṛdhúḥ
ववृधे
vavṛdhé
ववृधाते
vavṛdhā́te
ववृधिरे
vavṛdhiré
Second ववर्धिथ
vavárdhitha
ववृधथुः
vavṛdháthuḥ
ववृध
vavṛdhá
ववृधिषे
vavṛdhiṣé
ववृधाथे
vavṛdhā́the
ववृधिध्वे
vavṛdhidhvé
First ववर्ध
vavárdha
ववृधिव
vavṛdhivá
ववृधिम
vavṛdhimá
ववृधे
vavṛdhé
ववृधिवहे
vavṛdhiváhe
ववृधिमाहे
vavṛdhimā́he
Participles
ववृध्वांस्
vavṛdhvā́ṃs
ववृधान
vavṛdhāná

References

  1. Monier Williams (1899), वर्धति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1010.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.