वसति

Pali

Alternative forms

Verb

वसति (root vas, first conjugation)

  1. Devanagari script form of vasati (to dwell)
    • 1998, Dhammagiri-Pāli-ganthamālā: Cariyāpiṭakapāḷi, Vipaśyana Viśodhana Vinyāsa, page 365:
      एकूनतिंसवस्सानि, अगारं अज्झहं वसिं। रम्मो सुरम्मो सुभको, तयो पासादमुत्तमा॥
      ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ. rammo surammo subhako, tayo pāsādamuttamā
      For twenty nine years, I lived the domestic life. There were three palaces, Ramma, Suramma and Subhaka.

Conjugation

  • Present active participle: वसन्त् (vasant), which see for forms and usage
  • Present middle participle: वसमान (vasamāna), which see for forms and usage
  • Future active participle: वसिस्सन्त् (vasissant) or वच्छन्त् (vacchant), which see for forms and usage
  • Future middle participle: वसिस्समान (vasissamāna) or वसिस्सान (vasissāna) or वच्छमान (vacchamāna) or वच्छान (vacchāna), which see for forms and usage
  • Past participle: वसित (vasita), वुसित (vusita) or वुत्थ (vuttha), which see for forms and meaning
  • Gerundive: वसितब्ब (vasitabba), वत्थब्ब (vatthabba), which see for forms and meaning
  • Absolutive: वसित्वा (vasitvā)

Verb

वसति (root vas, first conjugation)

  1. Devanagari script form of vasati (to clothe)

Conjugation

  • Present active participle: वसन्त् (vasant), which see for forms and usage
  • Present middle participle: वसमान (vasamāna), which see for forms and usage
  • Past participle: वुत्थ (vuttha), which see for forms and meaning

Adjective

वसति

  1. Devanagari script form of vasati, which is masculine/neuter locative singular of वसन्त् (vasant), present participle of the verbs above

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hwásati, from Proto-Indo-Iranian *Hwásati, from Proto-Indo-European *h₂wés-e-ti, from *h₂wes- (to dwell). Cognate with Avestan 𐬬𐬀𐬢𐬵𐬀𐬌𐬙𐬌 (vaŋhaiti), Old English wesan (to be) (whence English was).[1]

Pronunciation 1

Noun

वसति (vasatí) f

  1. staying, dwelling, abiding, sojourn
  2. a nest
  3. a dwelling-place, house, residence
  4. (Jainism) a Jain monastery
Declension
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या
vasatyā̀
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये¹ / वसत्यै²
vasatáye / vasatyè¹ / vasatyaì²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्²
vasataú / vasatyā̀m²
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Adjective

वसति (vasatí)

  1. dwelling, abiding
Declension
Masculine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीन्
vasatī́n
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā̀¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये²
vasatáye / vasatyè²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्यः²
vasatéḥ / vasatyàḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्यः²
vasatéḥ / vasatyàḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ
vasataú
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या
vasatyā̀
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये¹ / वसत्यै²
vasatáye / vasatyè¹ / vasatyaì²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्²
vasataú / vasatyā̀m²
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसति
vasatí
वसतिनी
vasatínī
वसती / वसति / वसतीनि¹
vasatī́ / vasatí / vasatī́ni¹
Vocative वसति / वसते
vasatí / vásate
वसतिनी
vásatinī
वसती / वसति / वसतीनि¹
vásatī / vasatí / vásatīni¹
Accusative वसति
vasatí
वसतिनी
vasatínī
वसती / वसति / वसतीनि¹
vasatī́ / vasatí / vasatī́ni¹
Instrumental वसतिना / वसत्या²
vasatínā / vasatyā̀²
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये³
vasatáye / vasatyè³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसतिनः¹ / वसत्यः³
vasatéḥ / vasatínaḥ¹ / vasatyàḥ³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसतिनः¹ / वसत्यः³
vasatéḥ / vasatínaḥ¹ / vasatyàḥ³
वसतिनोः
vasatínoḥ
वसतीनाम्
vasatīnā́m
Locative वसतिनि
vasatíni
वसतिनोः
vasatínoḥ
वसतिषु
vasatíṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
Descendants
  • Tatsama:
    • Tamil: வசதி (vacati)
    • Telugu: వసతి (vasati)

Pronunciation 2

Verb

वसति (vásati) (root वस्, class 1, type P, present)

  1. to dwell, live, reside, stop (at a place), stay
  2. to remain or keep on or continue in any condition
  3. to have sexual intercourse with
  4. to rest upon [+locative]
  5. to charge or entrust with [+instrumental]
Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वस्तुम् (vástum)
Undeclinable
Infinitive वस्तुम्
vástum
Gerund उषित्वा
uṣitvā́
Participles
Masculine/Neuter Gerundive वस्य / वस्तव्य / वसनीय
vásya / vastavya / vasanīya
Feminine Gerundive वस्या / वस्तव्या / वसनीया
vásyā / vastavyā / vasanīyā
Masculine/Neuter Past Passive Participle उषित
uṣitá
Feminine Past Passive Participle उषिता
uṣitā́
Masculine/Neuter Past Active Participle उषितवत्
uṣitávat
Feminine Past Active Participle उषितवती
uṣitávatī
Present: वसति (vásati), वसते (vásate), उष्यते (uṣyate)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वसति
vásati
वसतः
vásataḥ
वसन्ति
vásanti
वसते
vásate
वसेते
vásete
वसन्ते
vásante
उष्यते
uṣyate
उष्येते
uṣyete
उष्यन्ते
uṣyante
Second वससि
vásasi
वसथः
vásathaḥ
वसथ
vásatha
वससे
vásase
वसेथे
vásethe
वसध्वे
vásadhve
उष्यसे
uṣyase
उष्येथे
uṣyethe
उष्यध्वे
uṣyadhve
First वसामि
vásāmi
वसावः
vásāvaḥ
वसामः
vásāmaḥ
वसे
váse
वसावहे
vásāvahe
वसामहे
vásāmahe
उष्ये
uṣye
उष्यावहे
uṣyāvahe
उष्यामहे
uṣyāmahe
Imperative
Third वसतु / वसतात्
vásatu / vásatāt
वसताम्
vásatām
वसन्तु
vásantu
वसताम्
vásatām
वसेताम्
vásetām
वसन्तम्
vásantam
उष्यताम्
uṣyatām
उष्येताम्
uṣyetām
उष्यन्तम्
uṣyantam
Second वस / वसतात्
vása / vásatāt
वसतम्
vásatam
वसत
vásata
वसस्व
vásasva
वसेथाम्
vásethām
वसध्वम्
vásadhvam
उष्यस्व
uṣyasva
उष्येथाम्
uṣyethām
उष्यध्वम्
uṣyadhvam
First वसानि
vásāni
वसाव
vásāva
वसाम
vásāma
वसै
vásai
वसावहै
vásāvahai
वसामहै
vásāmahai
उष्यै
uṣyai
उष्यावहै
uṣyāvahai
उष्यामहै
uṣyāmahai
Optative/Potential
Third वसेत्
váset
वसेताम्
vásetām
वसेयुः
váseyuḥ
वसेत
váseta
वसेयाताम्
váseyātām
वसेरन्
váseran
उष्येत
uṣyeta
उष्येयाताम्
uṣyeyātām
उष्येरन्
uṣyeran
Second वसेः
váseḥ
वसेतम्
vásetam
वसेत
váseta
वसेथाः
vásethāḥ
वसेयाथाम्
váseyāthām
वसेध्वम्
vásedhvam
उष्येथाः
uṣyethāḥ
उष्येयाथाम्
uṣyeyāthām
उष्येध्वम्
uṣyedhvam
First वसेयम्
váseyam
वसेव
váseva
वसेमः
vásemaḥ
वसेय
váseya
वसेवहि
vásevahi
वसेमहि
vásemahi
उष्येय
uṣyeya
उष्येवहि
uṣyevahi
उष्येमहि
uṣyemahi
Participles
वसत्
vásat
वसमान
vásamāna
उष्यमाण
uṣyamāṇa
Imperfect: अवसत् (ávasat), अवसत (ávasata), औष्यत (aúṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवसत्
ávasat
अवसताम्
ávasatām
अवसन्
ávasan
अवसत
ávasata
अवसेताम्
ávasetām
अवसन्त
ávasanta
औष्यत
aúṣyata
औष्येताम्
aúṣyetām
औष्यन्त
aúṣyanta
Second अवसः
ávasaḥ
अवसतम्
ávasatam
अवसत
ávasata
अवसथाः
ávasathāḥ
अवसेथाम्
ávasethām
अवसध्वम्
ávasadhvam
औष्यथाः
aúṣyathāḥ
औष्येथाम्
aúṣyethām
औष्यध्वम्
aúṣyadhvam
First अवसम्
ávasam
अवसाव
ávasāva
अवसाम
ávasāma
अवसे
ávase
अवसावहि
ávasāvahi
अवसामहि
ávasāmahi
औष्ये
aúṣye
औष्यावहि
aúṣyāvahi
औष्यामहि
aúṣyāmahi
Future: वत्स्यति (vatsyáti), वत्स्यते (vatsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वत्स्यति
vatsyáti
वत्स्यतः
vatsyátaḥ
वत्स्यन्ति
vatsyánti
वत्स्यते
vatsyáte
वत्स्येते
vatsyéte
वत्स्यन्ते
vatsyánte
Second वत्स्यसि
vatsyási
वत्स्यथः
vatsyáthaḥ
वत्स्यथ
vatsyátha
वत्स्यसे
vatsyáse
वत्स्येथे
vatsyéthe
वत्स्यध्वे
vatsyádhve
First वत्स्यामि
vatsyā́mi
वत्स्यावः
vatsyā́vaḥ
वत्स्यामः
vatsyā́maḥ
वत्स्ये
vatsyé
वत्स्यावहे
vatsyā́vahe
वत्स्यामहे
vatsyā́mahe
Periphrastic Indicative
Third वत्ता
vattā́
वत्तारौ
vattā́rau
वत्तारः
vattā́raḥ
वत्ता
vattā́
वत्तारौ
vattā́rau
वत्तारः
vattā́raḥ
Second वत्तासि
vattā́si
वत्तास्थः
vattā́sthaḥ
वत्तास्थ
vattā́stha
वत्तासे
vattā́se
वत्तासाथे
vattā́sāthe
वत्ताध्वे
vattā́dhve
First वत्तास्मि
vattā́smi
वत्तास्वः
vattā́svaḥ
वत्तास्मः
vattā́smaḥ
वत्ताहे
vattā́he
वत्तास्वहे
vattā́svahe
वत्तास्महे
vattā́smahe
Participles
वत्स्यत्
vatsyát
वत्स्यान
vatsyā́na
Conditional: अवत्स्यत् (ávatsyat), अवत्स्यत (ávatsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवत्स्यत्
ávatsyat
अवत्स्यताम्
ávatsyatām
अवत्स्यन्
ávatsyan
अवत्स्यत
ávatsyata
अवत्स्येताम्
ávatsyetām
अवत्स्यन्त
ávatsyanta
Second अवत्स्यः
ávatsyaḥ
अवत्स्यतम्
ávatsyatam
अवत्स्यत
ávatsyata
अवत्स्यथाः
ávatsyathāḥ
अवत्स्येथाम्
ávatsyethām
अवत्स्यध्वम्
ávatsyadhvam
First अवत्स्यम्
ávatsyam
अवत्स्याव
ávatsyāva
अवत्स्याम
ávatsyāma
अवत्स्ये
ávatsye
अवत्स्यावहि
ávatsyāvahi
अवत्स्यामहि
ávatsyāmahi
Aorist: अवात्सीत् (ávātsīt), अवत्त (ávatta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवात्सीत्
ávātsīt
अवात्स्ताम्
ávātstām
अवात्सुः
ávātsuḥ
अवत्त
ávatta
अवत्साताम्
ávatsātām
अवत्सत
ávatsata
Second अवात्सीः
ávātsīḥ
अवात्स्तम्
ávātstam
अवात्स्त
ávātsta
अवत्थ
ávattha
अवत्साथाम्
ávatsāthām
अवद्ध्वम्
ávaddhvam
First अवात्सम्
ávātsam
अवात्स्व
ávātsva
अवात्स्म
ávātsma
अवत्सि
ávatsi
अवत्स्वहि
ávatsvahi
अवत्स्महि
ávatsmahi
Benedictive/Precative: उष्यात् (uṣyā́t), वत्सीष्ट (vatsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third उष्यात्
uṣyā́t
उष्यास्ताम्
uṣyā́stām
उष्यासुः
uṣyā́suḥ
वत्सीष्ट
vatsīṣṭá
वत्सीयास्ताम्
vatsīyā́stām
वत्सीरन्
vatsīrán
Second उष्याः
uṣyā́ḥ
उष्यास्तम्
uṣyā́stam
उष्यास्त
uṣyā́sta
वत्सीष्ठाः
vatsīṣṭhā́ḥ
वत्सीयास्थाम्
vatsīyā́sthām
वत्सीध्वम्
vatsīdhvám
First उष्यासम्
uṣyā́sam
उष्यास्व
uṣyā́sva
उष्यास्म
uṣyā́sma
वत्सीय
vatsīyá
वत्सीवहि
vatsīváhi
वत्सीमहि
vatsīmáhi
Perfect: उवास (uvā́sa), ऊषे (ūṣé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third उवास
uvā́sa
ऊषतुः
ūṣátuḥ
ऊषुः
ūṣúḥ
ऊषे
ūṣé
ऊषाते
ūṣā́te
ऊषिरे
ūṣiré
Second उवसिथ
uvásitha
ऊषथुः
ūṣáthuḥ
ऊष
ūṣá
ऊषिषे
ūṣiṣé
ऊषाथे
ūṣā́the
ऊषिध्वे
ūṣidhvé
First उवस
uvása
ऊषिव
ūṣivá
ऊषिम
ūṣimá
ऊषे
ūṣé
ऊषिवहे
ūṣiváhe
ऊषिमाहे
ūṣimā́he
Participles
ऊषिवांस्
ūṣivā́ṃs
ऊषाण
ūṣāṇá
Descendants
  • Ashokan Prakrit: 𑀯𑀲𑀢𑀺 (vasati)
    • Magadhi Prakrit:
    • Maharastri Prakrit: 𑀯𑀲𑀇 (vasaï)
      • Marathi: वसणे (vasṇe)
      • Konkani: वस्चे (vasce)
    • Sauraseni Prakrit: 𑀯𑀲𑀤𑀺 (vasadi)
      • Gujarati: વસવું (vasvũ)
      • Hindustani
        Hindi: बसना (basnā, to prosper; settle)
        Urdu: بسنا (basnā)
      • Punjabi: ਵਸਣਾ (vasṇā), ਵੱਸਣਾ (vassaṇā)
  • Pali: vasati
  • Tamil: வசி (vaci)

References

  1. Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 531f.

Further reading

  • Otto Böhtlingk; Richard Schmidt (1879-1928), वस्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Monier Williams (1899), वसति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0930.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.