विद्यार्थिनी

Hindi

Etymology

Borrowed from Sanskrit विद्यार्थिनी (vidyārthinī).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪd̪.jɑːɾ.t̪ʰɪ.niː/, [ʋɪd̪.jäːɾ.t̪ʰɪ.n̪iː]

Noun

विद्यार्थिनी (vidyārthinī) f (masculine विद्यार्थी)

  1. female student
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Sanskrit

Etymology

Compound of विद्या (vidyā, knowledge, teaching) + अर्थ (artha, aim) + -इनी (-inī).

Pronunciation

Noun

विद्यार्थिनी (vidyārthinī) f (masculine विद्यार्थिन्)

  1. student, one who desires or aims for knowledge (feminine)
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Feminine ī-stem declension of विद्यार्थिनी (vidyārthinī)
Singular Dual Plural
Nominative विद्यार्थिनी
vidyārthinī
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Vocative विद्यार्थिनि
vidyārthini
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Accusative विद्यार्थिनीम्
vidyārthinīm
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिनीः
vidyārthinīḥ
Instrumental विद्यार्थिन्या
vidyārthinyā
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभिः
vidyārthinībhiḥ
Dative विद्यार्थिन्यै
vidyārthinyai
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Ablative विद्यार्थिन्याः
vidyārthinyāḥ
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Genitive विद्यार्थिन्याः
vidyārthinyāḥ
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीनाम्
vidyārthinīnām
Locative विद्यार्थिन्याम्
vidyārthinyām
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीषु
vidyārthinīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.