वृक्षशायिका

Sanskrit

Alternative scripts

Etymology

From वृक्ष (vṛkṣa) + शायिका (śāyikā).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩k.ʂɐ.ɕɑː.ji.kɑː/
  • (Classical) IPA(key): /ʋr̩k.ʂɐˈɕɑː.ji.kɑː/

Noun

वृक्षशायिका (vṛkṣaśāyikā) f

  1. “tree-residing” a squirrel

Declension

Feminine ā-stem declension of वृक्षशायिका (vṛkṣaśāyikā)
Singular Dual Plural
Nominative वृक्षशायिका
vṛkṣaśāyikā
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Vocative वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Accusative वृक्षशायिकाम्
vṛkṣaśāyikām
वृक्षशायिके
vṛkṣaśāyike
वृक्षशायिकाः
vṛkṣaśāyikāḥ
Instrumental वृक्षशायिकया / वृक्षशायिका¹
vṛkṣaśāyikayā / vṛkṣaśāyikā¹
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभिः
vṛkṣaśāyikābhiḥ
Dative वृक्षशायिकायै
vṛkṣaśāyikāyai
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभ्यः
vṛkṣaśāyikābhyaḥ
Ablative वृक्षशायिकायाः
vṛkṣaśāyikāyāḥ
वृक्षशायिकाभ्याम्
vṛkṣaśāyikābhyām
वृक्षशायिकाभ्यः
vṛkṣaśāyikābhyaḥ
Genitive वृक्षशायिकायाः
vṛkṣaśāyikāyāḥ
वृक्षशायिकयोः
vṛkṣaśāyikayoḥ
वृक्षशायिकानाम्
vṛkṣaśāyikānām
Locative वृक्षशायिकायाम्
vṛkṣaśāyikāyām
वृक्षशायिकयोः
vṛkṣaśāyikayoḥ
वृक्षशायिकासु
vṛkṣaśāyikāsu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.